Avadanasataka [sanskrit]

51,731 words | ISBN-10: 8172702957 | ISBN-13: 9788172702953

The Sanskrit edition of the Avadanasataka (literally “century of noble deeds”): a compilation of one hundred stories dealing with Buddhist legends in 100 chapters, combining both prose and metrical Sanskrit. Original titles: Avadānaśataka (अवदानशतक), Avadāna-śataka (अवदान-शतक)

Chapter 93 - Hastaka

hastaka iti 93|

buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṅghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme| śrāvastyāmanyatamaḥ śreṣṭhī āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī| tena sadṛśātkulātkalatramānītam| sa tayā sārdhaṃ krīḍati ramate paricārayati| tasya krīḍato ramamāṇasya paricārayataḥ patnī āpannasattvā saṃvṛttā| aṣṭānāṃ navānāṃ māsānāmatyayātprasūtā| dārako jāto 'bhinūpo darśanīyaḥ prāsādikaḥ sarvāṅgapratyaṅgopetaḥ prakṛtijātismaraśca| sa svakaṃ hastaṃ gṛhītvā āliṅgate cumbati pariṣvajati vācaṃ bhāṣate| aho bata me haṃstakau sucireṇa labdhau aho bata me hastakau sucireṇa labdhakāviti|| tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti| jñātaya ūcuḥ| yasmādayaṃ jātamātra eva hastāvāliṅgate cumbati tasmādbhavatu dārakasya hastaka iti nāmeti|| hastako dārako 'ṣṭābhyo dhātrībhyo datto dvābhyāmaṃsadhātrībhyāṃ dvābhyāṃ kṣīradhātrībhyāṃ dvābhyāṃ maladhātrībhyāṃ dvābhyāṃ krīḍanikābhyāṃ dhātrībhyām| so 'ṣṭābhirdhātrībhirunnīyate vardhyate kṣīreṇa dadhnā navanītena sarpiṣā sarpimaṇḍenānyaiścottaptottaptairupakaraṇaviśeṣairāśu vardhate hradasthamiva paṅkajam| yadā tatra deśe kiñcidbhavati bhayaṃ tadā sa janakāyo bhīta itaścāmutaścodbhātto bhāṇḍaṃ gopāyati sa tu hastau gopāyati janakāyasya caivaṃ kathayati| bhavatto dakṣiṇīyeṣu cittaṃ pradūṣayata paruṣāṃ vācaṃ bhāṣayadhvamaho bata me hastakau sucireṇa labdhakāvaho bata me hastakau sucireṇa labdhakāviti||

yāvadapareṇa samayena hastako jetavanaṃ gataḥ| athāsau dadarśa buddhaṃ bhagavattaṃ dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṅkṛtamaśītyā cānuvyañjanairvirājitagātraṃ vyāmaprabhālaṅkṛtaṃ sūryasahasrātirekaprabhaṃ jaṅgamamiva ratnaparvataṃ samattato bhadrakaṃ sahadarśanāccānena bhagavato 'ttike cittaṃ prasāditam| sa prasādajāto bhagavataḥ pādābhivandanaṃ kṛtvā purastānniṣaṇo dharmaśravaṇāya| tato 'sya bhagavatāśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśī caturāryasatyasaṃprativedhikī dharmadeśanā kṛtā yāṃ śrutvā hastakena viṃśatiśikharasamudgataṃ satkāyadṛṣṭiśailaṃ jñānavajreṇa bhittvā srotāpattiphalaṃ sākṣātkṛtam| sa dṛṣṭasatyo mātāpitarāvanujñāpya bhagavacchāsane pravrajitaḥ|| tena yujyamānena ghaṭamānena vyāyacchamānenedameva pañcagaṇḍakaṃ saṃsāracakraṃ calācalaṃ viditvā sarvasaṃskāragatīḥ śatanapatanavikaraṇavidhvaṃsanadharmatayā parāhatya sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam| arhansaṃvṛttastraidhātukavītarāgaḥ samaloṣṭakāñcana ākāśapāṇitalasamacitto vāsīcandanakalpo vidyāvidāritāṇḍakośo vidyābhijñāpratisaṃvitprāpto bhavalābhalobhasatkāraparāṅmukhaḥ sendropendrāṇāṃ devānāṃ pūjyo mānyo 'bhivādyaśca saṃvṛttaḥ| so 'rhattvaprāpto 'pyevameva bhikṣūṇāṃ dharmaṃ deśayati| bhavatto dakṣiṇīyeṣu cittaṃ pradūṣayata kharāṃ vācaṃ niścārayata aho vata me hastakau sucireṇa labdhakāvaho bata me hastakau sucireṇa labdhakāviti||

bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavattaṃ papracchuḥ| kāni bhadatta hastakena karmāṇi kṛtānyupacitāni yenārhattvaprāpto 'pyevameva kathayati| aho bata me hastakau sucireṇa labdhakāvaho bata me hastakau sucireṇa labdhakāviti|| bhagavānāha| pratyakṣakarmaphaladarśī bhikṣavo 'yaṃ pudgalaḥ| icchatha yūyamavadhārayitum|| evaṃ bhadatta|| hastakenaiva bhikṣavaḥ pūrvamanyāsu jātiṣu karmāṇi kṛtānyupacitāni labdhasaṃbhārāṇi pariṇatapratyayānyodhavatpratyupasthitānyavaśyaṃbhāvīni| hastakena karmāṇi kṛtānyupacitāni ko 'nyaḥ pratyanubhaviṣyati| na bhikṣavaḥ karmāṇi kṛtānyupacitāni bāhye pṛthivīdhātau vipacyatte nābdhātau na tejodhātau na vāyudhātāvapi tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyatte śubhānyaśubhāni ca|

na praṇaśyatti karmāṇi kalpakoṭiśatairapi|
sāmagrīṃ prāpya kālaṃ ca phalatti khalu dehinām||

bhūtapūrvaṃ bhikṣavo 'tīte 'dhvanyasminneva bhadrake kalpe viṃśatisahasrāyuṣi prajāyāṃ kāśyapo nāma samyaksaṃbuddho loka udapādi vidyācaraṇasaṃpannassugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān| sa vārāṇasīṃ nagarīmupaniśritya viharati ṛṣipatane mṛgadāve| yāvattatra dvau bhikṣū saṃśīlikau| tatraiko bahuśruto 'rhandvitīyo 'lpaśrutaḥ pṛthagjanaśca| tatra yo 'sāvarhanbahuśrutaḥ sa jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ bahūni ca nimantraṇakāni pratilabhate| sa taṃ saṃśīlikabhikṣuṃ yatra nimantrito bhavati tatra paścācchramaṇaṃ nayati|| yāvadanyatamasmindivase 'rhannimantrito nimantraṇakaṃ gattukāmastaṃ paścācchramaṇamāgacchati na ca pratilabhate| tatastena tasyādarśanādanyo bhikṣurnītaḥ|| yāvattatra taruṇabhikṣubhirauddhatyābhiprāyaivamuktam| paśyata bhadattā yāvattenāyaṃ paścācchramaṇo 'dya na nīto 'nyo nīta iti| tatastena krodhābhibhūtenārhato 'ttike cittaṃ pradūṣya kharaṃ vākkarma niścāritam| * * * * * * * * * * * * * * * * * tena pañca janmaśatānyahasto jātaḥ| yadāśayato vipratisārajātenātyayamatyayato deśitaṃ vivṛtamuttānīkṛtaṃ tena hastau pratilabdhau| yatpunastena paṭhitaṃ svādhyāyitaṃ skandhakauśalaṃ dhātukauśalamāyatanakauśalaṃ pratītyasamutpādakauśalaṃ ca kṛtaṃ tena mama śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam| iti hi bhikṣava ekāttakṛṣṇānāṃ karmaṇāmekāttakṛṣṇo vipāka ekāttaśuklānāmekāttaśuklo vyatimiśrāṇāṃ vyatimiśrastasmāttarhi bhikṣava ekāttakṛṣṇāni karmāṇyapāsya vyatimiśrāṇi caikāttaśukleṣveva karmasvābhogaḥ karaṇīya ityevaṃ vo bhikṣavaḥ śikṣitavyam||

idamavocadbhagavānāttamanasaste bhikṣavo bhāṣitamabhyanandan||
Like what you read? Consider supporting this website: