Avadanasataka [sanskrit]

51,731 words | ISBN-10: 8172702957 | ISBN-13: 9788172702953

The Sanskrit edition of the Avadanasataka (literally “century of noble deeds”): a compilation of one hundred stories dealing with Buddhist legends in 100 chapters, combining both prose and metrical Sanskrit. Original titles: Avadānaśataka (अवदानशतक), Avadāna-śataka (अवदान-शतक)

Chapter 17 - Stuti

stutiriti 17

buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṅghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme| tena khalu samayena śrāvastyāṃ pañcamātrāṇi gāndharvikaśatāni goṣṭhikānāṃ prativasatti|| tatra ca kāle supriyo nāma gāndharvikarājo 'bhyāgataḥ| tasyaivaṃvidhā śaktiḥ| ekasyāṃ tantryāṃ sapta svarānādarśayatyekaviṃśitiṃ mūrcchanāḥ|| sa ṣaṇmahānagarāṇyapaṭukānyudghoṣayamāṇaḥ śrāvāstīmanuprāptaḥ| śrāvastīnivāsibhiśca gāndharvikai rātre niveditam|| rājāha| alpotsukā bhavattu bhavatto vayamatra kālajñā bhaviṣyāma iti||

atha supriyasya gāndharvikarājasyaitadabhavat| evamanuśrūyate rājā prasenajidgāndharve 'tīva kuśalaḥ| yannvahamanena saha vādamārocayeyamiti|| tataḥ supriyo gāndharvikarājo yena rājā prasenajitkauśalastenopasaṃkrāntaḥ| upasaṃkramya rājānaṃ prasenajitaṃ kauśalamidamavocat| śrutaṃ me rājanyathā tvaṃ gāndharvakuśala iti yadi te aguru mīmāṃsasveti|| tato rājñā prasenajitā tasya vikṣepaḥ kṛta uktaśca sādho asti me gururjetavane sthito 'nuttaro gāndharvikarāja ehi tatsamīpaṃ yāsyāma iti|| atha rājā prasenajitkauśalaḥ pañcamātrairgāndharvikaśataiḥ parivṛtaḥ supriyeṇa gāndharvikarājenānekaiśca prāṇiśatasahasrairjetavanaṃ gataḥ||

atrāttare nāsti kiñcibduddhānāṃ bhagavatāmajñātamadṛṣṭamaviditanavijñātam| dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttānāmekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāttānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānāmaṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāyattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśamāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātrestrirdivasasya buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate| ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ kamahamapāyāḍuddhṛtya svarge mokṣe ca pratiṣṭhāpayeyaṃ kasya kāmapaṅkanimagnasya hastoddāramanupradadyāṃ kamāryadhanavirahitamāryadhanaiśvaryādhipatye pratiṣṭhāpayeyaṃ kasyānavaropitāni kuśalamūlānyavaropayeyaṃ kasyāvaropitāni paripācayeyaṃ kasya paripakkāni vimocayeyam| āha ca|

apyevātikramedvelāṃ sāgaro makarālayaḥ|
na tu baineyavatsānāṃ buddho velāmatikramet||

tato bhagavānvaineyajanānugrahārthaṃ laukikaṃ cittamutpāditavāho bata pañcaśikho gandharvaputraḥ saptagandharvasahasraparivṛto vaiḍūryadaṇḍāṃ vīṇāmādāya matsakāśamupasaṃkrāmediti| sahacittotpādātpañcaśikho gandharvaputraḥ saptagandharvasahasraparivṛto bhagavattaṃ yathāvadabhyarcya bhagavato vaiḍūryadaṇḍāṃ vīṇāmupanayati sma|| tataḥ supriyo gandharvarājo bhagavataḥ purastāddīṇāmanuśrāvitumārabdho yata ekasyāṃ tantryāṃ sapta svarāṇyekaviṃśatiṃ mūrchanāśca darśayitumārabdho yacchravaṇādrājā prasenajidanyatamaśca mahājanakāyaḥ paraṃ vismayamāpannaḥ|| tato bhagavānapi vaiḍūryadaṇḍāṃ vīṇāmāśrāvitavān yata ekaikasyāṃ tantryāmaneke svaraviśeṣā mūrchanāśca bahuprakārā darśitāḥ te ca śūnyākāreṇaiva| idañca śarīraṃ vīṇāvadādarśitavānsvarānindriyavanmūrcchanāścittadhātuvacchravaṇādāvarjitaḥ supriyo gāndharvarājo vīṇāṃ gandhakuṭyāṃ niryātya bhagavatsakāśe pravrajitaḥ|| tena yujyamānena ghaṭamānena vyāyacchamānenedameva pañcagaṇḍakaṃ saṃsāracakraṃ calaṃ viditvā sarvasaṃskāragatoḥ śatanapatanavikiraṇavidhvaṃsanadharmatayā parāhatya sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam| arhansaṃvṛttastraidhātukavītarāgaḥ samaloṣṭakāñcana ākāśapāṇitalasamacitto vāsicandanakalpo vidyāvidāritāṇḍakośo vidyābhijñāpratisaṃvitprāpto bhavalābhalobhasatkāraparāṅmukhaḥ sendropendrāṇāṃ devānāṃ pūjyo mānyo 'bhivādyaśca saṃvṛttaḥ||

tata āvarjitā devanāgayakṣāsuragaruḍakinnaramahoragā bhagavacchāsane rakṣāvaraṇaguptiṃ kartumārabdhāḥ| pañcānāmapi gāndharvikaśatānāṃ prītisaumanasyajātānāmetadabhavat| vayaṃ nīce karmaṇi vartāmahe kṛcchravṛttayaśca yannu vayaṃ rājānaṃ vijñāpya bhagavattaṃ saśrāvakasaṅghaṃ nagarapraveśenopanimantrayemahīti|| yāvattairgāndharvikairlabdhānujñairbhagavānsaśrāvakasaṅgho nagarapraveśenopanimantritaḥ| adhivāsitaṃ ca bhagavatā teṣāṃ gāndharvikāṇāṃ tūṣṇībhāvena|| tatastairgāndharvikai rājāmātyapaurajānapadasahāyaiḥ sarvā śrāvastī nagarī apagatapāṣāṇaśarkarakaṭhallā gandhodakapariṣiktā nānāpuṣpāvakīrṇā vicitradhūpadhūpitā puṣpavitānamaṇḍitā te ca gāndharvikāḥ svayameva vīṇāmādāya mṛdaṅgaveṇupaṇavādiviśeṣairupasthānaṃ cakruḥ praṇītena cāhāreṇa bhagavattaṃ saśrāvakasaṅghaṃ saṃtarpayāmāsuḥ||

tato bhagavānsmitamakārṣīt|| dharmatā khalu yasminsamaye buddhā bhagavattaḥ smitaṃ prāviṣkurvatti tasminsamaye nīlapītalohitāvadātā arciṣo mukhānniścārya kāścidadhastādgacchati kāścidupariṣṭhādgacchati| adhastādgacchatti tāḥ saṃjīvaṃ kālasūtraṃ saṃghātaṃ rauravaṃ mahārauravaṃ tapanaṃ pratāpanamavīcimarbudaṃ nirarbudamaṭaṭaṃ hahavaṃ huhuvamutpalaṃ padmaṃ mahāpadmaṃ narakāngatvā ye uṣṇanarakāsteṣu śītībhūtā nipatatti ye śītanarakāsteṣūṣṇībhūtā nipatatti| tena teṣāṃ sattvānāṃ kāraṇāviśeṣāḥ pratiprasrabhyatte| teṣāmevaṃ bhavati| kiṃ nu vayaṃ bhavatta itaścyutā āho svidanyatropapannā iti| teṣāṃ prasādasaṃjananārthaṃ bhagavānnirmitaṃ visarjayati| teṣāṃ nirmitaṃ dṛṣṭvaivaṃ bhavati| na hyeva vayaṃ bhavatta itaścyutā nāpyanyatropapannā api tvayamapūrvadarśanaḥ sattvo 'syānubhāvenāsmākaṃ kāraṇāviśeṣāḥ pratiprasrabdhā iti| te nirmite cittamabhiprasādya tannarakavedanīyaṃ karma kṣapayitvā devamanuṣyeṣu pratisandhiṃ gṛhṇatti yatra satyānāṃ bhājanabhūtā bhavatti| upariṣṭhādgacchati tāścāturmahārājikāṃstrayastriṃśānyāmāṃstuṣitānnirmāṇaratīnparanirmitavaśavartino brahmakāyikānbrahmapurohitānmahābrahmaṇaḥ parīttābhānapramāṇābhānābhāsvarānparīttaśubhānapramāṇaśubhāñchubhakṛtsnānanabhrakānpuṇyaprasavānvṛhatphalānavṛhānatapānsudṛśānsudarśanānakaniṣṭhāndevāngatvā anityaṃ duḥkhaṃ śūnyamanātmetyudghoṣayatti gāthādvayaṃ ca bhāṣatte|

ārabhadhvaṃ niṣkrāmata yujyadhvaṃ buddhaśāsane|
dhunīta mṛtyunaḥ sainyaṃ naḍāgāramiva kuñjaraḥ||
yo hyasmindharmavinaye apramattaścariṣyati|
prahāya jātisaṃsāraṃ duḥkhasyāttaṃ kariṣyati||

atha arciṣastrisāhasramahāsāhasraṃ lokadhātumanvāhiṇḍya bhagavattameva pṛṣṭhataḥ pṛṣṭhataḥ samanugacchatti| tadyadi bhagavānatītaṃ karma vyākartukāmo bhavati bhagavataḥ pṛṣṭhato 'tardhīyatte| anāgataṃ vyākartukāmo bhavati purastādattardhīyatte| narakopapattiṃ vyākartukāmo bhavati pādatale 'ttardhīyatte| tiryagupapattiṃ vyākartukāmo bhavati pārṣṇyāmattardhīyatte| pretopapattiṃ vyākartukāmo bhavati pādāṅguṣṭhe 'ttardhīyatte| manuṣyopapattiṃ vyākartukāmo bhavati jānunottardhīyatte| balacakravartirājyaṃ vyākartukāmo bhavati vāme karatale 'ttardhīyatte| cakravartirājyaṃ vyākartukāmo bhavati dakṣiṇe karatale 'ttardhīyatte| devopapattiṃ vyākartukāmo bhavati nābhyāmattardhīyatte| śrāvakabodhiṃ vyākartukāmo bhavati āsye 'ttardhīyatte| pratyekāṃ bodhiṃ vyākartukāmo bhavati ūrṇāyāmattardhīyatte| anuttarāṃ samyaksaṃbodhiṃ vyākartukāmo bhavati uṣṇīṣe 'ttardhīyatte||

atha arciṣo bhagavattaṃ triḥ pradakṣiṇīkṛtya bhagavata ūrṇāyāmattarhitāḥ| athāyuṣmānānandaḥ kṛtakarapuṭo bhagavattaṃ papraccha|
nānāvidho raṅgasahasracitro vaktāttarānniṣkasitaḥ kalāpaḥ|
avabhāsitā yena diśaḥ samattāddivākareṇodayatā yathaiva||
gāthāśca bhāṣate|
vigatoddhavā dainyamadaprahīṇā buddhā jagatyuttamahetubhūtāḥ|
nākāraṇaṃ śaṅkhamṛṇālagauraṃ smitamupadarśayatti jinā jitārayaḥ||
tatkālaṃ svayamadhigamya vīra budyā
śrotṝṇāṃ śramaṇa jinendra kāṅkṣitānāṃ|
dhīrābhirmunivṛṣa vāgbhiruttamābhirutpannaṃ vyapanaya saṃśayaṃ śubhābhiḥ||
nākasmāllavaṇajalādrirājadhairyāḥ
saṃbuddhāḥ smitamupadarśayatti nāthāḥ|
yasyārthe smitamupadarśayatti dhīrāḥ
taṃ śrotuṃ samabhilaṣatti te janaughā iti||

bhagavānāha| evametadānandaivametat| nāhetvapratyayamānanda tathāgatā arhattaḥ samyaksaṃbuddhāḥ smitaṃ prāviṣkurvatti| paśyasyānandaibhirgāndharvikairmamaivaṃvidhaṃ satkāraṃ kṛtam|| evaṃ bhadattaḥ|| ete ānanda gāndharvikā anena kuśalamūlena cittotpādena deyadharmaparityāgena cāyathākālānugatānāṃ pratyekāṃ bodhiṃ samunīyānāgate 'dhvani varṇasvarā nāma pratyekabuddhā bhaviṣyatti hīnadīnānukampakāḥ prāttaśayanāsanabhaktā ekadakṣiṇīyā lokasya| ayameṣāṃ deyadharmo yo mamāttike cittaprasāda iti||

bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayānāṃ chettāraṃ buddhaṃ bhagavattaṃ papracchuḥ| kāni bhadatta bhagavatā kuśalamūlāni kṛtāni yeṣāmayamanubhāva iti|| bhagavānāha| tathāgatenaivaitāni bhikṣavaḥ pūrvamanyāsu jātiṣu karmāṇi kṛtānyupacitāni labdhasaṃbhārāṇi pariṇatapratyayānyodhavatpratyupasthitānyavaśyaṃbhāvīni| mayaitāni karmāṇi kṛtānyupacitāni ko 'nyaḥ pratyanubhaviṣyati| na bhikṣavaḥ karmāṇi kṛtānyupacitāni bāhye pṛthivīdhātau vipacyatte nābdhātau na tejodhātau na vāyudhātāvapi tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyatte śubhānyaśubhāni ca|

na praṇaśyatti karmāṇi kalpakoṭiśatairapi|
sāmagrīṃ prāpya kālaṃ ca phalatti khalu dehinām||

bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani prabodhano nāma samyaksaṃbuddho loka udapādi tathāgato 'rhansamyaksaṃbuddho vidyācaraṇasaṃpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān| sa janapadacārikāṃ carannanyatamāṃ rājadhānīmanuprāptaḥ| atha rājña udyānaṃ sarvakuśalasaṃpannaṃ babhūva|| atha sa bhagavāṃstaḍudyānaṃ praviśya rājānugrahārthanamanyatamadvṛkṣamupaśritya niṣaṇaḥ| tataḥ saṃstaraṃ prajñapya tejodhātuṃ samāpannaḥ|| atha rājā kṣatriyo mūrdhrābhiṣiktaḥ strīmayena tūryeṇa vādyamānenodyānaṃ praviṣṭaḥ| atha sa rājā taḍudyānamanuvicarandadarśa bhagavattaṃ prabodhanaṃ samyaksaṃbuddhaṃ prāsādikaṃ prasādanīyaṃ śāttamānasaṃ parameṇacittadamavyupaśamena samanvāgataṃ suvarṇayūyamiva śriyā jvalattaṃ| dṛṣṭvā ca punaḥ prasādajātaḥ sa rājā sāttaḥpurovidhena vādyena vādyamānena bhagavattaṃ tataḥ samādheḥ prabodhayāmāsa praṇītena cāhāreṇa pratipāditavānanuttarāyāñca samyaksaṃbodhau praṇidhānaṃ kṛtavān||

kiṃ manyadhve bhikṣavo yo 'sau tena kālena tena samayena rājā babhūvāhaṃ saḥ| yanmayā prabodhanasya samyaksaṃbuddhasya pūjā kṛtā tenaiva hetunā idānīṃ mama gāndharvikairevaṃvidhaḥ satkāraḥ kṛtaḥ| tasmāttarhi bhikṣava evaṃ śikṣitavyaṃ yacchāstāraṃ satkariṣyāmo gurukariṣyāmo mānayiṣyāmaḥ pūjayiṣyāmaḥ śāstāraṃ satkṛtya gurukṛtya mānayitvā pūjayitvopaniśritya vihariṣyāma ityevaṃ vo bhikṣavaḥ śikṣitavyam||

idamavocadbhagavānāttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan||
Like what you read? Consider supporting this website: