Avadanasataka [sanskrit]

51,731 words | ISBN-10: 8172702957 | ISBN-13: 9788172702953

The Sanskrit edition of the Avadanasataka (literally “century of noble deeds”): a compilation of one hundred stories dealing with Buddhist legends in 100 chapters, combining both prose and metrical Sanskrit. Original titles: Avadānaśataka (अवदानशतक), Avadāna-śataka (अवदान-शतक)

Chapter 12 - Stambha

stambha iti 12

buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānaprayayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṅghaḥ kauravyeṣu janapadacārikāṃ carankauravyaṃ nagaramanuprāptaḥ| sa ca kauravyo janakāyo buddhavaineya udāracittaḥ pradānaruciśca|| tato bhagavata etadabhavat| yannvahaṃ śakraṃ devendraṃ marudraṇaparivṛtamāhvayeyaṃ yaddarśanādeṣāṃ kuśalamūlavivṛddhiḥ syāditi| tato bhagavāṃllaukikaṃ cittamutpādayati| aho bata śakro devendro marudraṇasahāyo gośīrṣacandanamayaṃ stambhamādāya gacchediti|| sahacittotpādācchakro devendro marudraṇaparivṛta āgato yatra viśvakarmā catvāraśca mahārājā anekadevanāgayakṣakumbhāṇḍaparivṛtā gośīrṣacandanastambhamādāya| hāhākārakilakilāprakṣveḍoccairnādaṃ kurvāṇā bhagavato 'rthe gośīrṣacandanamayaṃ prāsādamabhisaṃskṛtavattaḥ|| tatastasminprāsāde śakreṇa devendreṇa bhagavānsaśrāvakasaṅgho divyenāhāreṇa divyena śayanāsanena divyairgandhamālyapuṣpaiḥ satkṛto gurukṛto mānitaḥ pūjitaḥ||

atha kauravyo janakāyastāṃ divyāṃ vibhūṣikāṃ dṛṣṭvā paraṃ vismayamāpanna imāṃ cittāmāpede| nūnaṃ buddho bhagavāṃlloke 'yyo yattu nāma sendrairdevaiḥ pūjyata ityāvarjitamanā bhagavattamupasaṃkrāttaḥ| bhagavataḥ pādābhivandanaṃ kṛtvaikātte nyaṣīdat| ekāttaniṣaṇaḥ kauravyo janakāyastasminprāsāde 'tyarthaṃ prasādamutpādayati||

tato bhagavāṃstatprāsādamattardhāpya anityatāpratisaṃyuktāṃ tādṛśīṃ dharmadeśanāṃ kṛtavānyāṃ śrutvānekaiḥ kauravyanivāsibhirmanuṣyaiḥ strotasrāpattiphalānyanuprāptāni kaiścitsakṛdāgāmiphalāni kaiścidanāgāmiphalāni kaiścitpravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtaṃ kaiścicchrāvakabodhau cittānyutpāditāni kaiścitpratyekāyāṃ bodhau kaiścidanuttarāyāṃ samyaksaṃbodhau| sarvā ca parṣadbuddhanimnā dharmapravaṇā saṅghaprāgbhārā vyavasthāpitā||

tataste bhikṣavo bhagavato divyapūjādarśanādāvarjitamanaso buddhaṃ bhagavattaṃ papracchuḥ| kutremāni bhagavatā kuśalamūlāni kṛtānīti|| bhagavānāha|| tathāgatenaiva bhikṣavaḥ pūrvamanyāsu jātiṣu kṛtānyupacitāni labdhasaṃbhārāṇi pariṇatapratyayānyodhavatpratyupasthitānyavaśyaṃbhāvīni yena tathāgatasyaivaṃvidhā pūjā| icchatha bhikṣavaḥ śrotum|| evaṃ bhadatta|| tena hi bhikṣavaḥ śṛṇuta sādhu ca suṣṭhu ca manasi kuruta bhāṣiṣye||

bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani brahmā nāma samyaksaṃbuddho loka udapādi tathāgato 'rhansamyaksaṃbuddho vidhāvaraṇasaṃpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān| atha brahmā samyaksaṃbuddho dvāṣaṣṭārhatsahasraparivṛto janapadacārikāṃ carannanyatamāṃ rājadhānīmanuprāptaḥ|| aśrauṣīdrājā kṣatriyo mūrdhnābhiṣikto brahmā samyaksaṃbuddho dvāṣaṣṭārhatsahasraparivṛto janapadacārikāṃ carannasmākaṃ vijitamanuprāpta iti| śrutvā ca punarmahatyā rājardyā mahatā rājānubhāvena yena bhagavānbrahmā samyaksaṃbuddhastenopasaṃkrātta upasaṃkramya brahmaṇaḥ samyaksaṃbuddhasya pādau śirasā vanditvaikāttenyaṣīdat| ekāttaniṣaṇaṃ rājānaṃ kṣatriyaṃ mūrdhnābhiṣiktaṃ bhagavānbodhikarakairdharmaiḥ samādāpayati|| atha sa rājā labdhaprasāda utthāyāsanādekāṃsamuttarāsaṅgaṃ kṛtvā yena bhagavāṃstenāñjaliṃ praṇamya bhagavattamidamavocat| adhivāsayatu me bhagavānasyāṃ rājadhānyāṃ traimāsyavāsāyāhaṃ bhagavattaṃ saśrāvakasaṅghamupasthāsyāmi cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārairiti|| adhivāsayati brahmā samyaksaṃbuddho rājñastūṣṇībhāvane|| atha sa rājā mūrdhrābhiṣikto bhagavato 'rthe gośīrṣacandanamayaṃ prāsādaṃ kārayāmāsa| sa taṃ vicitrairvastrālaṅkārairalaṅkṛtaṃ nānāpuṣpāvakīrṇaṃ gandhaghaṭikādhūpitaṃ bhagavataḥ saśrāvakasaṅghasya niryātya traimāsyaṃ praṇītenāhāreṇa saṃtarpya vividhairvastaviśeṣairācchādyānuttarāyāṃ samyaksaṃbodhau praṇidhiṃ cakāra||

bhagavānāha| kiṃ manyadhve bhikṣavo yo 'sau tena kālena tena samayena rājā kṣatriyo mūrdhnābhiṣikto babhūvāhaṃ saḥ| yanmayā brahmaṇaḥ samyaksaṃbuddhasyaivaṃvidhā pūjā kṛtā tasya me karmaṇo vipākenānattasaṃsāre mahatsukhamanubhūtamidānīmapyanuttarāṃ samyaksaṃbodhimabhisaṃbuddhasyaivaṃvidhā pūjā| tasmāttarhi bhikṣava evaṃ <śikṣitavyaṃ yacchāstāraṃ satkariṣyāmo gurukariṣyāmo mānayiṣyāmaḥ pūjayiṣyāmaḥ śāstāraṃ satkṛtya gurukṛtya mānayitvā pūjayitvopaniśritya vihariṣyāma ityevaṃ vo bhikṣava> śikṣitavyam||

idamavocadbhagavānāttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan||
Like what you read? Consider supporting this website: