Avadanasataka [sanskrit]

51,731 words | ISBN-10: 8172702957 | ISBN-13: 9788172702953

The Sanskrit edition of the Avadanasataka (literally “century of noble deeds”): a compilation of one hundred stories dealing with Buddhist legends in 100 chapters, combining both prose and metrical Sanskrit. Original titles: Avadānaśataka (अवदानशतक), Avadāna-śataka (अवदान-शतक)

Chapter 11 - Nāvikā

dvitīyo vargaḥ

nāvikā iti 11

buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārdhavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṅghaḥ śrāvastyāṃ viharati nadyā ajiravatyā adhastānnāvikagrāme|| atha te nāvikā yena bhagavāṃstenopasaṃkrāttā upasaṃkramya bhagavataḥ pādau śirasā vanditvaikātte nyaṣīdan| ekāttaniṣaṇāṃstānnāvikānbhagavāndharmyayā kathayā saṃdarśayati samādāpayati samuttejayati saṃpraharṣayati| anekaparyāyeṇa dharmyayā kathayā saṃdarśya samādāpya samuttejya saṃpraharṣya tūṣṇīm|| atha te nāvikā utthāyāsanādekāṃsamuttarāsaṅgaṃ kṛtvā yena bhagavāṃstenāñjaliṃ praṇamya bhagavattamūcuḥ| adhivāsayatu bhagavānasmākaṃ nadyā ajirāvatyāstīre śvo bhaktena sārdhaṃ bhikṣusaṅghena nausaṃkrameṇottārayiṣyāma iti| adhivāsayati bhagavānnāvikātūṣṇībhāvena||

atha nāvikā nadyā ajiravatyāstīramapagatapāṣāṇaśarkarakaṭhalaṃ vasthāmāsurucchritacchatradhvajapatākaṃ nānāpuṣpāvakīrṇaṃ gandhaghaṭikādhūpitam| praṇītamāhāraṃ kṛtavattaḥ prabhūtañca puṣpasaṃgrahaṃ kṛtvā nausaṃkramaṃ puṣpamaṇḍapairalaṅkārayāmāsuḥ| bhagavataśca dūtena kālamārocayāmāsuḥ| samayo bhadatta sajjaṃ bhaktaṃ yasyedānīṃ bhagavānkālaṃ manyata iti|| atha bhagavānbhikṣuṇāparivṛto bhikṣusaṅghapuraskṛto yena nāvikagrāmakastenopasaṃkrātta upasaṃkramya purastādbhikṣusaṅghasya prajñapta evāsane nyaṣīdat|| atha te nāvikāḥ sukhopaniṣaṇaṃ buddhapramukhaṃ bhikṣusaṅghaṃ viditvā śucinā praṇītena khādanīyena bhojanīyena svahastaṃ saṃtarpayatti | anekaparyāyeṇa śucinā praṇītena khādanīyena bhojanīyena svahastaṃ saṃtarpya saṃpravārpa bhagavattaṃ bhuktavattaṃ viditvā dhautahastamapanītapātraṃ nīcatarāṇyāsanāni gṛhītvā bhagavataḥ purastānniṣaṇṇā dharmaśravaṇāya|| atha bhagavāṃsteṣāṃ nāvikānāmāśayānuśayaṃ dhātuṃ prakṛtiñca jñātvā tādṛśīṃ caturāryasatyasaṃprativedhikīṃ dharmadeśanāṃ kṛtavānyāṃ śrutvānekairnāvikaiḥ srotaāpattiphalāni prāptāni kaiścitsakṛdāgāmiphalāni kaiścidanāgāmiphalāni kaiścitpravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtaṃ kaiścicchrāvakabodhau cittānyutpāditāni kaiścitpratyekabodhau kaiścidanuttarāyāṃ samyaksaṃbodhau| sarvā ca parṣadbuddanimnā dharmapravaṇā saṅghaprāgbhārā vyavasthitā|| tatastairnāvikairbhagavānmahatā satkāreṇa nausaṃkrameṇottāritaḥ sārdhe bhikṣusaṅghena||

bhikṣavo buddhapūjādarśanādāvarjitamanaso buddhaṃ bhagavattaṃ papracchuḥ| kutremāni bhagavataḥ kuśalamūlāni kṛtānīti|| bhagavānāha| tathāgatenaiva bhikṣavaḥ pūrvamanyāsu jātiṣu karmāṇi kṛtānyupacitāni labdhasaṃbhārāṇi pariṇatapratyayānyodhavatpratyupasthitānyavaśyaṃbhāvīni yena tathāgatasyaivaṃvidhā pūjā| icchatha bhikṣavaḥ śrotum|| evaṃ bhadatta|| tena hi bhikṣavaḥ śṛṇuta sādhu ca suṣṭhu ca manasi kuruta bhāṣiṣye||

bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani bhāgīratho nāma samyaksaṃbuddho loka udapādi tathāgato 'rhansamyaksaṃbuddho vidyācaraṇasaṃpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān| sa dvāṣaṣṭārhatsahasraparivṛto janapadacārikāṃ carangaṅgātīramanuprāptaḥ|| tasminsamaye 'nyataraḥ sārthavāho 'nekaśataparivāro nadyāṃ gaṅgāyāṃ sārthamuttārayati tasmiṃśca pradeśe mahattaskarabhayam|| atha dadarśa sārthavāho bhāgīrathaṃ samyaksaṃbuddhaṃ dvāṣaṣṭārhatsahasraparivṛtaṃ dṛṣṭvā ca punaḥ cittaṃ prasādayāmāsa prasannacittaśca bhagavattamāmantritavān| tatprathamatarameva bhagavattaṃ tārayiṣyāmīti|| adhivāsayati bhāgīrathaḥ samyaksaṃbuddhaḥ sārthavāhasya tūṣṇībhāvena|| tatastena sārthavāhena bhāgīrathaḥ samyaksaṃbuddho dvāṣaṣṭārhatsahasraparivṛto mahatyā vibhūtyā nausaṃkrameṇottāritaḥ praṇītena cāhāreṇa saṃtarpyānuttarāyāṃ samyaksaṃbodhau praṇidhānaṃ kṛtam||

bhagavānāha| kiṃ manyadhve bhikṣavo yo 'sau tena kālena tane samayena sārthavāho babhūvāhaṃ saḥ| mayā sa bhāgīrathaḥ samyaksaṃbuddho dvāṣaṣṭārhatsahasraparivṛto nausaṃkrameṇottāritaḥ praṇītenāhāreṇa saṃtarpitaḥ praṇidhānaṃ ca kṛtam| tasya me karmaṇo vipākenānattasaṃsāre mahatsukhamanubhūtamidānīmapyanuttarāṃ samyaksaṃbodhimabhisaṃbuddhasyaivaṃvidhā pūjā| tasmāttarhi bhikṣava evaṃ śikṣitavyaṃ yacchāstāraṃ satkariṣyāmo gurukariṣyāmo mānayiṣyāmaḥ pūjayiṣyāmaḥ śāstāraṃ satkṛtya gurukṛtya mānayitvā pūjayitvopaniśritya vihariṣyāma ityevaṃ vo bhikṣavaḥ śikṣitavyam||

idamavocadbhagavānāttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan||
Like what you read? Consider supporting this website: