Avadanasataka [sanskrit]

51,731 words | ISBN-10: 8172702957 | ISBN-13: 9788172702953

The Sanskrit edition of the Avadanasataka (literally “century of noble deeds”): a compilation of one hundred stories dealing with Buddhist legends in 100 chapters, combining both prose and metrical Sanskrit. Original titles: Avadānaśataka (अवदानशतक), Avadāna-śataka (अवदान-शतक)

Chapter 1 - Pūrṇabhadra

avadānaśatakam

prathamo vargaḥ||
namaḥ śrīsarvajñāya||
pūrṇabhadra iti 1||

buddho bhagavānsatkṛtogurukṛtomānitaḥ pūjitorājabhīrājamātrairghanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevairnāgairpakṣairmurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavānjñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṅgho rājagṛhamupaniśritya viharati veṇughane kalandakanivāye| tatra bhagavato 'cirābhisaṃbuddhabodheryaśasā ca sarvaloka āpūrṇaḥ| atha dakṣiṇāgiriṣu janapade saṃpūrṇo nāma brāhmaṇamahāśālaḥ prativasati āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī| sa ca śrāddho bhadraḥ kalyāṇāśaya ātmahitaparahitapratipannaḥ kāruṇiko mahātmā dharmakāmaḥ prajñāvatsalastyāgaruciḥ pradānaruciḥ pradānābhirataḥ mahati tyāge vartate|

yāvadasau sarvapāṣaṇḍikaṃ yajñāmārabdho yaṣṭuṃ yatrānekāni tīrthikaśatasahasrāṇi guñjate sma| yadā bhagavatā rājā bimbisāraḥ saparivāro vinītastasya ca vinayābdahūni prāṇiśatasahasrāṇi vinayamupagatāni tadā rājagṛhātpūrṇasya jñātayo 'bhyāgatya pūrṇasya purastābduddhasya varṇaṃ bhāṣayituṃ pravṛttā dharmasya saṅgasya ca| atha pūrṇo brāhmaṇamahāśālo bhagavato guṇasaṃkīrtanaṃ pratiśrutya mahāttaṃ prasādaṃ pratilabdhavān|| tataḥ śaraṇamabhiruhya rājagṛhābhimukhaḥ sthitvā ubhau jānumaṇḍale pṛthivyāṃ pratiṣṭhāpya puṣpāṇi kṣipandhūpamudakañca bhagavattamāyācituṃ pravṛttaḥ| āgacchatu bhagavānyajñaṃ me anubhavituṃ yajñāvāṭamiti| atha tāni puṣpāṇi buddhānāṃ buddhānubhāvena devatānāṃ ca devatānubhāvenopari bhagavataḥ puṣpamaṇḍapaṃ kṣiptvā tasthuḥ| dhūpo 'bhrakūṭavaḍudakaṃ vaiḍūryaśalākavat||

athāyuṣmānānandaḥ kṛtakarapuṭo bhagavattaṃ papraccha kuta idaṃ bhadatta nimantraṇamāyātamiti| bhagavānāha| dakṣiṇāgiriṣvānanda janapade saṃpūrṇo nāma brāhmaṇamahāśālaḥ prativasati| tatrāsmābhirgattavyaṃ sajjībhavattu bhikṣava iti|| bhagavānbhikṣusahasraparivṛto dakṣiṇāgiriṣu janapade cārikāṃ caritvā pūrṇasya brāhmaṇamahāśālasya yajñavāṭasamīpe sthitvā cittāmāpede| yannvahaṃ pūrṇabrāhmaṇamṛddhiprātihāryeṇāvarjayeyamiti|| atha bhagavāṃstaṃ bhikṣusahasramattardhāsya ekaḥ pātrakarakavyagrahastaḥ pūrṇasamīpe sthitaḥ| atha pūrṇo brāhmaṇamahāśālo bhagavattaṃ dadarśa dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṅkṛtamaśītyā cānuvyañjanairvirājitagātraṃ vyāmaprabhālaṅkṛtaṃ sūryasahasrātirekaprabhaṃ jaṅgamamiva ratnaparvataṃ samattato bhadrakam| daṣṭvā ca punastvaritatvaritaṃ bhagavataḥ samīpamupasaṃkramya bhagavattamuvāca svāgataṃ bhagavanniṣīdatu bhagavānkriyatāṃ-----mamānugrahārthamiti| bhagavānāha| yadi te parityaktaṃ dīyatāmasminpātra iti| atha pūrṇo brāhmaṇamahāśālaḥ pañcamāṇavakraśataparivṛto bhagavato vividhabhakṣyabhojyakhādyalehyapeyyacoṣyādibhirāhārairārabdhaḥ pātraṃ paripūrayitum| bhagavānapi svakātpātrādbhikṣupātreṣvāhāraṃ saṃkramayati| yadā bhagavato viditaṃ pūrṇāni bhikṣusahasrasya pātrāṇīti tadā svapātraṃ pūrṇamādarśitam| tato bhikṣusahasraṃ pūrṇapātramardhacandrākāreṇa darśitavān| devatābhirapyākāśasthābhiḥ śabdamudīritaṃ pūrṇāni bhagavato bhikṣusahasrasya ca pātrāṇīti||

tataḥ prātihāryadarśanātpūrṇaḥ prasādajāto mūlanikṛtta iva drumo hṛṣṭatuṣṭapramudita udayaprītisaumanasyajāto bhagavataḥ pādayornipatya praṇidhiṃ kartumārabdhaḥ| anenāhaṃ kuśalamūlena cittotpādena deyadharmaparityāgena cāndhe loke anāyake apariṇāyake buddho bhūyāsamatīrṇānāṃ sattvānāṃ tārayitā amuktānāṃ mocayitā anāśvastānāmāśvāsayitā aparinirvṛtānāṃ parinirvāpayiteti||

atha bhagavānpūrṇasya brāhmaṇamahāśālasya hetuparamparāṃ karmaparamparāṃ ca jñātvā smitaṃ prāvirakārṣīt| dharmatā khalu pasminsamaye buddhā bhagavattaḥ smitaṃ prāviṣkurvati tasminsamaye nīlapītalohitāvadātā arciṣomukhānniścārya kāścidadhastāgdacchatti kāścidupariṣṭhāgdacchatti| adhastāgdacchatti tāḥ saṃjīvaṃ kālasūtraṃ saṃghātaṃ rauravaṃmahārauravaṃtapanaṃ pratāpanamavīcimarbudaṃ nirarbudamaṭaṭaṃ hahavaṃ huhuvamutpalaṃ padmaṃ mahāpadmaṃ narakāngatvā ye uṣṇānarakāsteṣu śītibhūtā nipatatti ye śītanarakāsteṣūṃṣṇībhūtā nipatatti| tena teṣāṃ sattvānāṃ kāraṇāviśeṣāḥ pratiprasrabhyatte| teṣāmevaṃ bhavati| kiṃ nu vayaṃ bhavatta itaścyutā āho svidanyatropapannā iti| teṣāṃ prasādasaṃjananārthaṃ bhagavānnirmitaṃvisarjayati| teṣāṃ nirmitaṃdṛṣṭvaivaṃ bhavati| na heva vayaṃ bhavatta itaścyutā nāpyanyatropapannā api tvayamapūrvadarśanaḥ sattvo'syānubhāvenāsmākaṃ kāraṇāviśeṣāḥ pratiprasrabdhā iti| te nirmite cittamabhiprāsādya tannarakavedanīyaṃ karma kṣapayitvā devamanuṣyeṣu pratisandhi gṛṇhatti yatra satyānāṃ bhājanabhūtā bhavati| upariṣṭhāgdacchatti tāścāturmahārājikāṃstrayastriṃśānyāmāṃstuṣitānnirmāṇaratīnparanirmitavaśavartino brahmakāyikānbrahmapurohitānmahābrahmaṇaḥ parīttābhānapramāṇābhānābhāsvarānparīttaśubhānapramāṇaśubhāñchubhakṛtsnānanabhrakānpuṇyaprasavānbṛhatphalānabṛhānatapānsudṛśānmudarśanānakaniṣṭhāndevāngatvā 'nityaṃ duḥkhaṃ śūnyamanātmetyuddoṣayati gāthādvayaṃ ca bhāṣate|

ārabhadhvaṃ niṣkrāmataṃ yujyadhvaṃ buddhaśāsane|
dhunīta mṛtyunaḥ sainyaṃ naḍāgāramiva kuñjaraḥ||
yo hyasmindharmavinaye apramattaścariṣyati|
prahāya jātisaṃsāraṃ duḥkhasyāttaṃ kariṣyati| iti||

atha arciṣastrisāhasramahāsāhasraṃ lokadhātumanvāhiṇdya bhagavattameva pṛṣṭhataḥ pṛṣṭhataḥ samanugacchatti| tadyadi bhagavānatītaṃ karma vyākartukāmo bhavati bhagavataḥ pṛṣṭhato'ttardhīyatte| anāgataṃ vyākartukāmo bhavati purastādattardhīyatte| narakopapattiṃ vyākartukāmo bhavati pādatale 'ttadhīryatte| tiryagupapattiṃ vyākartukāmo bhavati pārṣṇyāmattardhīyatte| pretopapattiṃ vyākartukāmo bhavati pādāṅguṣṭhe 'ttadhīryatte| manuṣyopapattiṃ vyākartukāmo bhavati jānunorattadhīryatte| balacakravartirājyaṃ vyākartukāmo bhavati vāme karatale 'ttadhīryatte| cakravartirājyaṃ vyākartukāmo bhavati dakṣiṇe karatale 'ttardhīyatte| devopapattiṃ vyākartukāmo bhavati nābhyāmattardhīyatte| śrāvakabodhi vyākartukāmo bhavati āsye 'ttardhīyatte| pratyekabodhiṃ vyākartukāmo bhavati ūrṇāyāmattadhīryatte| anuttarāṃ samyaksaṃbodhiṃ vyākartukāmo bhavati uṣṇīṣe 'ttadhīryatte||

atha arciṣo bhagavattaṃ triḥ pradakṣiṇīkṛtya bhagavata uṣṇīṣe 'ttarhitāḥ| athāyuṣmānānandaḥ kṛtakarapuṭo bhagavattaṃ papraccha|
nānāvidho raṅgasahasracitro vaktāttarānniṣkasitaḥ kalāpaḥ|
avabhāsitā yena diśaḥ samattāddivākareṇodayatā yathaiva||
gāthāśca bhāṣate|
vigatoddhavā dainyamadaprahīṇā buddhā jagatyuttamahetubhūtāḥ|
nākāraṇāṃ śaṅkhamṛṇālagauraṃ smitamupadarśayatti jinā jitārayaḥ||
tatkālaṃ svayamadhigamya vīra buddhyā
śrotṝṇāṃ śramaṇa jinendra kāṅkṣitānāṃ|
dhīrābhirmunivṛṣa vāgbhiruttamabhirutpannaṃ vyapanaya saṃśayaṃ śubhābhiḥ||
nākasmāllavaṇajalāgdirājadhairyāḥ
saṃbuddhāḥ smitamupadarśayatti nāthāḥ|
yasyārthe smitamupadarśayatti dhīrāḥ
taṃ śrotuṃ samabhilaṣatti te janaughā iti||

bhagavānāha| evametadānandaivametat| nāhetvapratyayamānanda tathāgatā arhattaḥ samyaksaṃbuddhāḥ smitaṃ prāviṣkurvatti| eṣa ānanda pūrṇo brāhmaṇamahāśālo 'nena kuśalamūlena cittotpādena deyadharmaparityāgena ca trikalpāsaṃkhyeyasamudānītāṃ bodhiṃ samudānīya mahākaruṇāparibhāvitāḥ ṣaṭ pāramitāḥ paripūrya pūrṇabhadro nāma samyaksaṃbuddho bhaviṣyati daśabhirbalaiścaturbhirvaiśāradyaistribhirāveṇikaiḥ smṛtyupasthānairmahākaruṇayā ca| ayamasya deyadharmo yo mamāttike cittaprasāda iti|| yadā bhagavatā pūrṇo brāhmaṇamahāśālo 'nuttarāṃyāṃsamyaksaṃbodhau vyākṛtaḥ tadā pūrṇena bhagavānsaśrāvakasaṅghastraimāsyaṃ yajñavāṭe bhojito bhūyaścānena citrāṇi kuśalamūlāni samavaropitāni||

tasmāttarhi bhikṣava evaṃ śikṣitavyaṃ yacchāstāraṃ satkariṣyāmo gurukariṣyāmo mānayiṣyāmaḥ pūjayiṣyāmaḥ śāstāraṃ satkṛtya gurukṛtya mānayitvā pūjayitvopaniśritya vihariṣyāma ityevaṃ vo bhikṣavaḥ śikṣitavyam||

idamavocadbhagavānāttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan||
Like what you read? Consider supporting this website: