Akshayamatinirdesha [sanskrit]

18,273 words

The Sanskrit edition of the Akshayamatinirdesha: an ancient Mahayana Sutra devoted to the Bodhisattva Akshayamati, recognized as one of the sixteen bodhisattvas of the Bhadrakalpa (fortunate aeon). The text expounds the practices and ethics of the Bodhisatva way of life. Original titles: Akṣayamatinirdeśa (अक्षयमतिनिर्देश), Akṣayamatinirdeśasūtra (अक्षयमतिनिर्देशसूत्र), Akṣayamati-nirdeśa-sūtra (अक्षयमति-निर्देश-सूत्र).

6th akṣaya, Śīla

[English text for this chapter is available]


atha khalv āyuṣmāñ śāradvatīputro'kṣayamatiṃ bodhisattvam idam avocat: subhāṣitā tvayeyaṃ, kulaputra, bodhisattvānāṃ dānākṣayatā. pratibhātu te, kulaputra, bodhisattvānāṃ śīlākṣayatām ārabhya, yathā bodhisattvānāṃ śīlam akṣayaṃ bhavet.

akṣayamatir āha: pañcaṣaṣṭyākārair, bhadanta śāradvatīputra, bodhisattvānāṃ pariśuddhaśīlaskandho'kṣayaḥ. katame pañcaṣaṣṭiḥ? tad yathā:

anupataptatā sarvasattveṣu | asteyatā parabhogeṣu | alubdhatā paradareṣu | avisaṃvādanatā sarvasattveṣu | apaiśunyatā svaparivārasaṃtuṣṭyā | apāruṣyatā dāruṇavadakṣāntyā | asaṃbhinnapralāpitā pralāpasuprativiratyā | anabhidhyā parasukharatyā | avyāpādatā duruktadurāgatavacanapathakṣāntyā | samyagdṛṣṭir anyaśāstrupadeśaviratyā | buddhasya śraddhā cittasyānāvilāt | dharmasya śraddhā dharmatāvaradharmatayā | saṃghasya śraddhā sarvāryagaṇaprītyā | śuśrūṣā gurugauravāt | kāyapraṇāmatā buddhadharmasaṃghapañcamaṇḍalanamaskārāt | aśithilaśīlatānumātreṣv anavadyeṣu bhayadarśanāt | acchidraśīlatānyayānānāśrayāt | akhaṇḍaśīlatā vyasanotpattiprahāṇāt | asaṃsṛṣṭaśīlatā durjanakleśāsaṃsṛṣṭyā | avyākulaśīlataikāntaśukladharmavṛddhyā | āryaśīlatā yatheṣṭagamanāt | praśaṃsitaśīlatā paṇḍitair anindāt | paramaśīlatā smṛtisaṃprajanyapratyupasthānāt | aninditaśīlatā sarvatrānavadyāt | suguptaśīlatendriyarakṣaṇāt | viśrutaśīlatā sarvabuddhadharmacintayā | alpecchaśīlatā kalpikamātṛjñatayā | saṃtuṣṭaśīlatā lobhaprahāṇāt | prakṛtiviviktaśīlatā kāyacittaviviktāt | araṇyavāsaśīlatā saṃsargavivarjanāt | āryavaṃsasaṃtuṣṭaśīlatāparānurodhāt | dhutaguṇasaṃlekhaśīlatā sarvakuśalamūlātmavaśāt | yathāvāditatathācaritaśīlatā devamanuṣyārādhanāt | maitrīśīlatā sarvasattvatrāṇāt | karuṇāśīlatā sarvaduḥkhakṣāntyā | muditāśīlatāsaṃkucitacittāt | upekṣaśīlatā pratighānunayaprahāṇāt | ātmaskhaliteṣu gaveṣaṇaśīlatā svacittanidhyaptyā | paraskhaliteṣv adoṣadarśanatā paracittānurakṣayā | dānaśīlatā sattvaparipācanatvena | parigṛhītaśīlatā prarakṣitaśīlāt | kṣāntiśīlatā sarvasattveṣv apratihatacittāt | vīryaśīlatāvinivartanāt | dhyānaśīlatā dhyānāṅgasaṃbhāropabṛṃhaṇāt | prajñāśīlatā śrutakuśalamūlātṛptyā | śrutaśīlatā śrutasaragrahaṇāt | kalyāṇamitrāśrayaśīlatā bodhyaṅgasaṃbhāravardhanatayā | pāpamitraparivarjanaśīlatā vyasanapathatyāgatayā | kāyanirapekṣāśīlatānityasaṃjñāpratyavekṣayā | jīvitāpratisaraṇaśīlatā kuśalamūlātaptakāritayā | avipratisāraśīlatā śuddhāśayatayā | akṛtrimaśīlatā śuddhaprayogatayā | niṣparidāhaśīlatā śuddhādhyāśayatayā | aparikhedaśīlatā sukṛtakarmatayā | nirmāṇaśīlatānunnatatayā | anuddhataśīlatā vigatarāgatayā | avikṣiptaśīlatā rjukatayā | amukharaśīlatājāneyatayā | vinītaśīlatākopyatayā | śāntaśīlatopaśāntyā | suvacaḥpradakṣiṇagrahaśīlatā yathāvāditathākāritayā | sattvaparipācanaśīlatā saṃgrahavastvanutsargāt | saddharmaparirakṣaśīlatā svadhanāvipraṇāśatayā | sarvāśāparipūrakaśīlatādiśuddhyā | tathāgataśīlasamavasaraṇaśīlatā tacchīlapariṇāmanāt | buddhasamādhisamāpattiśīlatā sarvasattveṣu samacittāt | ebhiḥ pañcaṣaṣtyākārair, bhadanta śāradvatīputra, bodhisattvānāṃ pariśuddhaśīlaskandho'kṣayaḥ.

punar aparaṃ, bhadanta śāradvatīputra, yatra nāsty ātmasamāropo na sattva na jīva na poṣa na puruṣa na pudgala na manuja na mānavasamāropas tac chīlam | yatra nāsti rūpasamāropo na vedanā na saṃjñā na saṃskāra na vijñānasamāropas tac chīlam | yatra nāsti pṛthivīdhātusamāropo nābdhātu na tejodhātu na vāyudhātusamāropas tac chīlam | yatra nāsti cakṣurnimittasamāropo nāsti rūpanimittasamāropa evaṃ na śrotra na śabda na ghrāṇa na gandha na jihvā na rasa na kāya na spraṣṭavya cittanimittasamāropo nāsti dharmasamāropas tac chīlam | yatra nāsti kāyavākcittasamāropas tac chīlam.

yac chamathalakṣaṇam ekāgratayā tac chīlam | yad vipaśyanālakṣaṇaṃ dharmapravicayakauśalyena tac chīlam.

śūnyatāvidyānimittāntatā traidhātukāsaṃsṛṣṭir apraṇihitatā tac chīlam.

yānabhisaṃskārānutpannaprabhāvitānutpādakṣāntis tac chīlam | yākṛtakatā niṣkriyatā tac chīlam | pūrvāntānupapannatāparāntācyutatāntarāpratiṣṭhitatā tac chīlam | vimalacittatā vijñānāniśritatā manasikārāsaṃsṛṣtis tac chīlam | kāmalokānāśrayatā rūpalokānavasthārūpyalokāsthitis tac chīlam | rāgarajaḥparivarjanatā vyāpadakhiladoṣapratighāpanayanatā mohāndhakārābhāvatā tac chīlam | yānityānucchedatā pratītyasamutpādāvirodhatā tac chīlam | nirahaṃkāratāmamakāratā satkāyadṛṣṭyaniśritatā tac chīlam | nāmasaṃketānabhiniveśanatā rūpanimittāniśritatā nāmarūpāsaṃsṛṣṭis tac chīlam | hetvananuśayatā dṛṣtiparyutthānāparyutthitatā nīvaraṇakaukṛtyāniśritatā tac chīlam | lobhākuśalamūlāsthānatā dveṣākuśalamūlāsthānatā mohākuśalamūlāsthānatā tac chīlam | yāparikhedatā niṣparidāhatā praśrabdhilakṣaṇatā tac chīlam | buddhavaṃsānupacchedatā dharmakāyāt, dharmavaṃsānupacchedatā dharmadhātvasaṃbhinnatayā, saṃghavaṃsānupacchedatāsaṃskṛtaprabhāvanayā tac chīlam.

śīlam akṣayaṃ draṣṭavyaṃ, bhadanta śāradvatīputra, prabandhākṣayatvāt.

tat kasya hetoḥ? pṛthagjanānāṃ śīlaṃ kṣīyate upapattyāyatanaiḥ | pañcabāhyābhijñānāṃ śīlaṃ kṣīyate parihīṇābhijñābhiḥ | manuṣyāṇāṃ śīlaṃ kṣīyate kṣīṇadaśakuśalakarmapathaiḥ | kāmalokadevaputrāṇāṃ śīlaṃ kṣīyate kṣīṇapuṇyena | rūpalokadevaputrāṇāṃ śīlaṃ kṣīyate kṣīṇāpramāṇadhyānaiḥ | ārūpyalokadevaputrāṇāṃ śīlaṃ kṣīyate kṣīṇe yathāsamāpannotpāde | sarvaśaikṣāsaikṣaśrāvakānāṃ śīlaṃ kṣīyate nirvāṇānte | pratyekabuddhānāṃ śīlaṃ kṣīyate mahākaruṇāvirahitatvāt. bodhisattvānāṃ tu śīlaṃ, bhadanta śāradvatīputrākṣayam. tat kasya hetoḥ? tathā hi sarvaśīlaṃ tacchīlodayatvāt. tad yathāpi nāma, bhadanta śāradvatīputrākṣayena bījena lābho'py akṣyaḥ | evam eva, bhadanta śāradvatīputra, bodhicittabījākṣayatvāt tathāgataśīlam akṣayaṃ veditavyaṃ. tasmād ime satpuruṣā akṣayaśīlā ity ucyante.

idam ucyate, bhadanta śāradvatīputra, bodhisattvānām akṣayaṃ śīlam.
Like what you read? Consider supporting this website: