Akshayamatinirdesha [sanskrit]

18,273 words

The Sanskrit edition of the Akshayamatinirdesha: an ancient Mahayana Sutra devoted to the Bodhisattva Akshayamati, recognized as one of the sixteen bodhisattvas of the Bhadrakalpa (fortunate aeon). The text expounds the practices and ethics of the Bodhisatva way of life. Original titles: Akṣayamatinirdeśa (अक्षयमतिनिर्देश), Akṣayamatinirdeśasūtra (अक्षयमतिनिर्देशसूत्र), Akṣayamati-nirdeśa-sūtra (अक्षयमति-निर्देश-सूत्र).

V. Svaparārthakriyā (5th akṣaya, Dāna)

[English text for this chapter is available]


atha khalv āyuṣmāñ śāradvatīputro'kṣayamatiṃ bodhisattvam idam avocat: asti kācid anyā, kulaputra, bodhisattvānām akṣayatā?

akṣayamatir āha: asti, bhadanta śāradvatīputra, bodhisattvānāṃ dānam apy akṣayam. tat kasya hetor? apramāṇatvāt. apramāṇo hi, bhadanta śāradvatīputra, bodhisattvānām dānaparibhogaḥ.

annam annārthibhyo dadāty āyuṣpratibhānasukhabalavarṇopadarśanāya | pānaṃ pānārthibhyo dadāti sarvakleśatṛṣṇāvinodanāya | yānaṃ yānārthibhyo dadāti sukhasamṛddhivastusaṃgrahaṇāya | vastraṃ vastrārthibhyo dadāti hrīrapatrāpyasuvarṇamayavarṇapariśodhanāya | dīpaṃ dīpārthibhyo dadāti tathāgatadivyacakṣuḥparidarśanāya | vādyaṃ vādyārthibhyo dadāti tathāgatadivyaśrotrapariśuddhaye | gandhopalepanaṃ gandhopalepanārthebhyo dadāti śīlaśrutasamādhigandhopalepanāya | mālāṃ mālārthibhyo dadāti dhāraṇīpratibhānabodhyaṅgapuṣpaprāpaṇāya | cūrṇaṃ cūrṇārthibhyo dadāti kāyasya manojñagandhaprāpaṇāya | sarvarasaṃ sarvarasārthibhyo dadāti rasarasāgratāmahāpuruṣalakṣaṇaparipūraye | layanaṃ layanārthibhyo dadāti sarvasattvānāṃ layanaśaraṇaparāyaṇatrāṇakaraṇāya | śayanaṃ śayanārthibhyo dadāti sarvāvaraṇaprahāṇadevabrahmavihāratathāgataśayanaprāpaṇāya | āsanam āsanārthibhyo dadāti sarvatrisahasramahāsahasrabhūmibodhimaṇḍavajrāsanaprāpaṇāya | pariṣkāraṃ pariṣkārārthibhyo dadāti bodhipariṣkāraparipūraye | bhaiṣajyaṃ sarvaglānabhaiṣajyārthibhyo dadāty ajarāmaraṇāmṛtasukhaparipūraye | dāsīdāsaparityāgo bodhisattvānāṃ dānaṃ svatantrasvabalasvayaṃbhūjñānaparipūraye | sarvasuvarṇarajatamaṇimuktāvaiḍūryaśaṅkhaśilāpravāḍaratnaparityāgo bodhisattvānāṃ dānaṃ dvātriṃśanmahāpuruṣalakṣaṇaparipūraye | vicitrabhūṣaṇāni bodhisattvānāṃ dānam aśītyanuvyañjanaparipūraye | cūḍamaṇimukuṭā bodhisattvānāṃ dānam adṛśyoṣṇīṣaprāpaṇāya | aśvahastirathapattivāhanā bodhisattvānāṃ dānaṃ mahāyānaparipūraye | udyānavimānatapovanavihāraparityāgo bodhisattvānāṃ dānaṃ dhyānāṅgāṅgasaṃbhāraparipūraye | priyaputraduhitṛbhāryāparityāgo bodhisattvānāṃ dānam anuttarasamyaksaṃbodhiprītyabhisaṃbodhanāya | dhanadhānyakośakoṣṭāgāraparityāgo bodhisattvānāṃ dānaṃ saddharmakośakoṣṭāgāraparipūraye | grāmanagaranigamarāṣṭrarājadhānījambudvīpacaturdvīparājyaiśvaryaparityāgo bodhisattvānāṃ dānaṃ sarvākāravaropetasaddharmarājabodhimaṇḍagamanāya | sarvasukharatikriḍāparityāgo bodhisattvānāṃ dānaṃ dharmaratyadhimuktiprāpaṇāya.

caraṇe bodhisattvānāṃ dānaṃ saddharmacaraṇabodhimaṇḍagamanāya | karatalo bodhisattvānāṃ dānaṃ sarvasattvasaddharmakaradānāya | karṇanāsā bodhisattvānāṃ dānam anupahatendriyasamāptaye | nayane bodhisattvānāṃ dānaṃ sarvasattvānāvaraṇabuddhacakṣurdharmacakṣuḥprāpaṇāya | uttamāṅgaśiro bodhisattvānāṃ dānaṃ traidhātukaviśiṣṭottamasarvajñajñānaprāpaṇāya | māṃsaśonitaparityāgo bodhisattvānāṃ dānam asāraśarīrādattasāropajīvyatāyai | chaviparityāgo bodhisattvānāṃ dānaṃ mṛdusnigdhasuvarṇamayavarṇapariśodhanāya | asthimajjā bodhisattvānāṃ dānaṃ vajradṛḍhābhedyanārāyāṇakaṭhinabuddhakāyaprāpaṇāya.

punar aparaṃ, bhadanta śāradvatīputra, nāsti bodhisattvānāṃ pratikūlabhogaparyeṣṭidānaṃ | nāsti sattvotpīḍanadānaṃ | nāsti mānotpādanadānaṃ | nāsti bhayatrāsalajjādānaṃ | nāsti pravāritāparityāgadānaṃ | nāsti yathokta ūnadānaṃ | nāsti śubhe saty aśubhadānaṃ | nāsty anadhyāśayadānaṃ | nāsti śāṭhyamāyādānaṃ | nāsti kṛtrimadānaṃ | nāsti karmavipākauddhatyadānaṃ | nāsti mithyāśayadānaṃ | nāsti mohāśayadānaṃ | nāsty eṣaṇāśayadānaṃ | nāsti viparītāśayadānaṃ | nāsty āśraddhyadānaṃ | nāsty apriyadānaṃ | nāsti pratyupasthitadānaṃ | nāsty anurodhadānaṃ | nāsti sattvanānātvadānaṃ | nāsti dakṣiṇīyaparimārgaṇadānaṃ | nāsti sarvasattveṣv adakṣiṇīyāvamanyanādānaṃ | nāsti śīlavadutkarṣaṇāduḥśīlapaṃsanādānaṃ | nāsti pratikāradānaṃ | nāsti kīrtiślokaśabdadānaṃ | nāsty ātmotkarṣaparapaṃsanādānaṃ | nāsti paridāhadānaṃ | nāsti pratisāradānaṃ | nāsti kaukṛtyadānaṃ | nāsty pīḍādānaṃ | nāsti nikrandadānaṃ | nāsti karmavipākaspṛhādānaṃ | nāsty anumitadānaṃ | nāsti krodhadveṣamohavyāpādotpādadānaṃ | nāsti yācanakeṣūpataptadānaṃ | nāsty uccagghanollāpanadānaṃ | nāsti parāṅmukhadānaṃ | nāsty apaviddhadānaṃ | nāsty asatkṛtadānaṃ | nāsty asvahastadānaṃ | nāsty anityadānaṃ | nāsty apraśrabdhadānaṃ | nāsti paraluḍitadānaṃ | nāsti paricchinnadānaṃ | nāsti yathāsamarpita ūnadānaṃ | nāsty utsāhe'nutsāhadānaṃ | nāsti sattvo na kṣetram iti dānaṃ | nāsty alpāvamanyanādānaṃ | nāsty udāragarvitadānaṃ | nāsti vipratipattidānaṃ | nāsti jātyarthikadānaṃ | nāsti rūpabhogaiśvaryābhiratidānaṃ | nāsti śakrabrahmalokapālaviśvadevotpattipraṇidhidānaṃ | nāsti śrāvakapratyekabuddhayānapariṇāmitadānaṃ | nāsti kumārarājyaiśvaryārthikadānaṃ | nāsty ekajanmakṣayadānaṃ | nāsty alam iti bhūyo vaiyarthyadānaṃ | nāsti sarvajñatācittāpariṇāmitadānaṃ | nāsty akalpikadānaṃ | nāsty akāladānaṃ | nāsti viṣaśastradānaṃ | nāsti sattvaviheṭanadānam. na bodhisattvānāṃ dānaṃ paṇḍitair ninditam.

śūnyatākāraprasādhitaṃ tad dānaṃ tasmāt tad akṣayam | ānimittaparibhāvitaṃ tad dānaṃ tasmāt tad akṣayam | apraṇidhānapratiṣṭhitaṃ tad dānaṃ tasmāt tad akṣayam | anabhisaṃskṛtapariṇāmitaṃ tad dānaṃ tasmāt tad akṣayam | samāttaṃ tad dānaṃ tasmāt tad akṣayam | traidhātukāsaṃsṛṣṭaṃ tad dānaṃ tasmāt tad akṣayam. vimuktiniṣyandaphalaṃ tad dānaṃ tasmāt tad akṣayam | sarvamārātyantanigrahaṇaṃ tad dānaṃ tasmāt tad akṣayam | sarvakleśāsaṃsṛṣtaṃ tad dānaṃ tasmāt tad akṣayam | viśeṣagamanaṃ tad dānaṃ tasmāt tad akṣayam | sukṛtaniyataṃ tad dānaṃ tasmāt tad akṣayam | bodhimārgasaṃbhāropacayaṃ tad dānaṃ tasmāt tad akṣayam. samyakpariṇāmitaṃ tad dānaṃ tasmāt tad akṣayam | bodhimaṇḍālaṃkāravimuktiniṣyandaphalaṃ tad dānaṃ tasmāt tad akṣayam | sarvasattvopajīvyaṃ tad dānaṃ tasmāt tad akṣayam | aparyantaṃ tad dānaṃ tasmāt tad akṣayam | aparihāṇiṃ tad dānaṃ tasmāt tad akṣayam | aparyāpannaṃ tad dānaṃ tasmāt tad akṣayam | aparicchinnaṃ tad dānaṃ tasmāt tad akṣayam | vipulaṃ tad dānaṃ tasmāt tad akṣayam | aniśritaṃ tad dānaṃ tasmāt tad akṣayam | anavasthaṃ tad dānaṃ tasmāt tad akṣayam | anavadyaṃ tad dānaṃ tasmāt tad akṣayam | anapavāditaṃ tad dānaṃ tasmāt tad akṣayam | adāntaṃ tad dānaṃ tasmāt tad akṣayam | anabhibhūtaṃ tad dānaṃ tasmāt tad akṣayam | sarvajñajñānopanāmitaṃ tad dānaṃ tasmāt tad akṣayam.

idam ucyate, bhadanta śāradvatīputra, bodhisattvānām akṣayaṃ dānam.
Like what you read? Consider supporting this website: