Yuktidipika [sanskrit]

29,048 words | ISBN-10: 8120841751 | ISBN-13: 9788120841758

The Sanskrit edition of the Yuktidipika—a commentary on Samkhyakarika by Ishvarakrishna. The Yuktidipika is famous for being the longest commentary possibly authored by Rajan or Rajana in the 8th century A.D. The text discusses critical points of doctrine and debates them with other schools. Original titles: Yuktidīpikā (युक्तिदीपिका), Īśvarakṛṣṇa Sāṃkhyakārikā (ईश्वरकृष्ण सांख्यकारिका)

Kārikā 54

āha, vikalpāntaravacanam, srotobhedāt / daivamānuṣatairyagyonā iti trividho bhūtānāṃ vikalpa upadiśyate / srotāṃsi tu catvāryuktāni / tasmādvikalpāntaraṃ vaktavyamiti /
ucyate- na, guṇadharmasaṃgrahasāmarthāt / sattvabahulā ūrdhvasrotasaḥ / rajobahulā arvāksrotasaḥ / tamobahulāstiryaksrotaso mukhyasrotasaśca / tasmādanayorabhedenopadeśaḥ /
āha, asurādyupasaṃkhyānaṃ kartavyam / itareṣvanantarbhāvādabhedena vopadeśaḥ kāryā na tu daivamānuṣatiraśca iti /
ucyate- na, ukteṣveva tatsaṃgrahāt / asurāṇāṃ tāvadaindra eva sthāne'ntarbhāvaḥ, pūrvadevatvāt / pūrvadevā hyasurāḥ / kiṃca paryāyeṇendratvāt / dhanviprabhṛtīnāṃ paryāyeṇendratvaṃ śrūyate / tathā yakṣāṇāṃ rakṣassvekarūpatvāt / kinnaravidyādharāṇāṃ gandharveṣu, samānaśīlatvāt / pretānāṃ pitṛṣvadhipatisāmānyāt / tasmāttrivikalpa eva bhūtasargaḥ / sa cāyam

ūrdhvaṃ sattvaviśālaḥ

ūrdhvamityanenāṣṭau devasthānānyāha / tatrāyaṃ sargaṃ sattvaviśālaḥ / piśācebhyo rakṣasām, rakṣobhyo nāgānām, nāgebhyo gandharvāṇām, gandharvebhyaḥ pitḥṇām, pitṛbhyastridaśānām, tebhyaḥ prajāpatīnām, tebhyo'pi brahmaṇaḥ / evaṃ viśālagrahaṇaṃ samarthitaṃ bhavati /

tamoviśālastu mūlataḥ sargaḥ /

mūlatastu sargastamoviśālaḥ / paśubhyo hi mṛgāṇāṃ prakṛṣṭataraṃ tamaḥ, mṛgebhyaḥ pakṣiṇām, pakṣibhyaḥ sarīsṛpāṇām, sarīsṛpebhyaḥ sthāvarāṇām /

madhye rajoviśālaḥ

devebhyastiryagbhyaścāvakṛṣṭāsu bhūmiṣu yathā yathā sattvatamaso nirhrāsaḥ, tathā tathā rajaso vṛddhiḥ / manuṣyāstūbhayormadhyamiti tatra paramaḥ prakarṣo rajasaḥ / arvāk srotasaḥ siddhirūpatvādatyantaṃ kriyāpravṛttatvāt / yathā ca mānuṣeṣu rajaḥprakarṣa evaṃ brahmaṇaḥ sthāne sattvasya, sthāvareṣu tamasaḥ / sa khalvayam-

brahmādistambaparyantaḥ // ISk_54 //

caturdaśabhedastrivikalpaḥ sattvādyatiśayanirhrāsaviṣayabhāvena yaḥ sargo vyākhyātaḥ /

Like what you read? Consider supporting this website: