Yuktidipika [sanskrit]

29,048 words | ISBN-10: 8120841751 | ISBN-13: 9788120841758

The Sanskrit edition of the Yuktidipika—a commentary on Samkhyakarika by Ishvarakrishna. The Yuktidipika is famous for being the longest commentary possibly authored by Rajan or Rajana in the 8th century A.D. The text discusses critical points of doctrine and debates them with other schools. Original titles: Yuktidīpikā (युक्तिदीपिका), Īśvarakṛṣṇa Sāṃkhyakārikā (ईश्वरकृष्ण सांख्यकारिका)

Kārikā 49

āha, ativyāsābhihitamidamiti nāsmākaṃ buddhāvavatiṣṭhate / tasmādviparyayoktaṃ bhedābhidhānaṃ parityajya vaktavyam kathamaśaktiraṣṭāviṃśatibhedeti ?
ucyate-

ekādaśendriyavadhāḥ saha buddhivadhairaśaktiruddiṣṭā /

indriyāṇāṃ vadhā indriyavadhāḥ / svasaṃskāraviṣayayogātprakarṣāpannena tamasā grahaṇarūpasya sattvasyābhibhavātsvaviṣayeṣvapravṛttayaḥ / tadyathā

bādhiryamāndhyamaghratvaṃ mūkatā jaḍatā ca /
unmādakauṣṭhyakauṇyāni klaibyodāvartapaṅgutāḥ //

tatra bādhiryaṃ śrotrasya, āndhyaṃ cakṣuṣaḥ, aghratvaṃ nāsikāyāḥ, mūkatā vācaḥ, jaḍatā rasanasya, unmādo manasaḥ, kauṣṭhyaṃ tvacaḥ, kauṇyaṃ pāṇeḥ, klaibyamupasthasya, udāvartaḥ pāyoḥ, paṅgutā pādayorityevamindriyavadhā ekādaśa /
anye tu

saptadaśa vadhā buddherviparyayāttuṣṭisiddhīnām // ISk_49 //

tatra tuṣṭayaḥ prakṛtyādyā vakṣyamāṇāḥ, tāsāṃ dvividho viparyayaḥ / avyutpannasya yogadharmeṇa tasyāṃ bhūmāvapravṛttiḥ, vyutpannasya cottarabhūmyaparijñānātpūrvasyāṃ bhūmāvakṣemarūpeṇa grahaṇam / ātmavido sarvāsu bhūmiṣu / teṣu yatpūrvaṃ tadaśaktibhāvābhipretam / yanmadhyamaṃ tadāpekṣikam / katham ? tanmātrabhūmyavastho hi yogyasmitādibhūmyanavajayāttuṣṭo mahābhūtātikramātsiddhaḥ / tathā vijitāsmitārūpo mahadādyavasthāpekṣayā tuṣṭaḥ, pūrvabhūmyapekṣayā siddhaḥ / evaṃ mahadavasthaḥ pradhānāpekṣayā pūrvāpekṣayā ca / pradhānāvasthaḥ puruṣāpekṣayā pūrvāpekṣayā ca / guṇapuruṣāntarajñastu siddha eva / tasmādavyutpannasyāmbhaḥprabhṛtiṣu navānambhaḥprabhṛtayo buddhivadhāḥ / tārakādiviparyayeṇāṣṭāvatārakādayaḥ / eṣā khalvaśaktiraṣṭāviṃśatibhedā /
tuṣṭistu sannihitaviṣayasantoṣāccikīrṣitādarthādūnena nivṛttiḥ sāmānyata ekaiva, pratyarthamanantā, śatena tuṣṭaḥ sahasreṇeti / śāstre tu bāhyādhyātmikānāṃ sukhaduḥkhamohānāṃ prāptiṣvapagameṣu vācāvyavasthyalakṣaṇā upāyanavatvānnava tuṣṭayo bhavanti // 49 //

Like what you read? Consider supporting this website: