Yuktidipika [sanskrit]

29,048 words | ISBN-10: 8120841751 | ISBN-13: 9788120841758

The Sanskrit edition of the Yuktidipika—a commentary on Samkhyakarika by Ishvarakrishna. The Yuktidipika is famous for being the longest commentary possibly authored by Rajan or Rajana in the 8th century A.D. The text discusses critical points of doctrine and debates them with other schools. Original titles: Yuktidīpikā (युक्तिदीपिका), Īśvarakṛṣṇa Sāṃkhyakārikā (ईश्वरकृष्ण सांख्यकारिका)

Kārikā 13

sattvaṃ laghu prakāśakamiṣṭamupaṣṭambhakaṃ calaṃ ca rajaḥ /

guru varaṇakameva tamaḥ

evaśabdaḥ pratyekaṃ pariśamāpyate / sattvaṃ laghu prakāṣakameveṣṭam / yat kiṃcitkāryakaraṇe laghu prakāśaṃ ca tatsattvarūpamiti pratyavagantavyam / tatra kāryasya tāvadudgamaheturdharmo laghutvam, karaṇasya vṛttipaṭutvahetuḥ / prakāśastu pṛthivīdharmasya cchāyālakṣaṇasya tamasastiraskāreṇa dravyāntaraprakāśanam / karaṇasyāpi grahaṇaṃ saṅkalpābhimānādhyavasāyaviṣayeṣu yathāsvaṃ pravartamānam /
upaṣṭambhakaṃ calameva rajaḥ / yaḥ kaścidupastambhaścalatā copalabhyate tadrajorūpamityavagantavyam / tatropastambhaḥ prayatnaḥ, calatā kriyā / ca dvividhā, pariṃṇāmalakṣaṇā praspandalakṣaṇā ca / tatra pariṇāmalakṣaṇayā sahakāribhāvāntarānugṛhītasya dharmiṇaḥ pūrvadharmātpracyutiḥ / praspandalakṣaṇā prāṇādayaḥ karmendriyavṛttayaśca vacanādyāḥ / bāhyānāṃ dravyāṇāmutpatananipatanabhramaṇādīni /
guru varaṇakameva tamaḥ / yatkiṃcid gauravaṃ varaṇaṃ copalabhyate tattamorūpamiti pratyavagantavyam / tatra gurutvaṃ kāryasyādhogamanaheturdharmaḥ karaṇasya vṛttimandatā / varaṇamapi kāryagataṃ ca dravyāntaratirodhānam / karaṇagatā cāśuddhiḥ prakāśapratidvandvibhūtā / ityeṣa sattvādīnāmavyatikareṇa svabhāvopalambho yata eṣāṃ nānātvamavasīyate /
yatpunaretaduktaṃ strīkṣatramegheṣu svabhāvavyatikaropalambhādeko guṇastrirūpaḥ, sarve sarvarūpā, rūpāntarasya sata utpattiriti atra brūmaḥ na, guṇabhūtasya bhaktita upakārātpradhānarūpopapatteḥ / iha guṇabhūtasya bhaktitaḥ pradhānopakāritve sati bhaktitastadrūpopapattirdṛṣṭā / tadyathā kṣīrādeḥ / taddhi mukhādiṣu dṛṣṭapratilabdhapravṛttiḥ pittasya svena rūpeṇāṅgabhāvaṃ gacchaṃstasyopakārāttiktaṃ saṃpadyate / na ca tathā sadeva / sattvamapi straiṇaguṇabhūtaṃ sapatnīrajasaḥ svena rūpeṇāṅgabhāvaṃ gacchaṃstasyopakārādduḥkhaṃ saṃpadyate / tamaso mohaḥ / evaṃ kṣātraṃ rajaḥ āryadāralakṣaṇasya sattvasya dasyulakṣaṇasya ca tamasaḥ / evaṃ medhyaṃ tamaḥ kārṣike sattvasya proṣitadayitāyāśca rajasaḥ / tasmānnāsti guṇānāṃ svābhāvavyatikaraḥ / kiṃ cānyat / aguṇabhūtānāṃ svabhāvagrahaṇāt / yadā caite'ṅgabhāvamapagacchanto madhyasthāstulyasaṃskārāśca pratipadyante tadā svarūpeṇaiva / tasmādasaṃkīrṇaṃ guṇarūpam /
āha- na, sandehāt / ubhayathā hi rūpāntaragrahaṇaṃ kṣīrādiṣu dṛṣṭam / tādrūpyāttaiśca vipariṇatānāṃ guṇabhāvācca / yathoktaṃ tatra kathamidamekāntena niścīyante guṇabhāvātsattvādīnāṃ rūpāntaragrahaṇaṃ na punastādrūpyādeveti ?
ucyate- grahaṇavikalpopalambhāt / yadi straiṇaṃ sattvaṃ tādrūpyādeva sapatnyā tena gṛhyate tena bharturapi tathā grahaṇaprasaṃgo madhyasthānāṃ tulyasaṃskārāṇāṃ ca / aniṣṭaṃ caitat / tasmād bhākto'yaṃ guṇavikalpopalambhaḥ / kiṃ cānyat / uttarakālaṃ svarūpagrahaṇānnivṛttānuśayābhiścaikārthatāmupagatābhiḥ sapatnībhiḥ svenaiva rūpeṇa straiṇasya sattvasya grahaṇamupalabhyate / svagṛhasamavasthitaiścāryadāraiḥ kṣatriyāṇām / niṣpannaśasyaiśca kṛṣīvalairmeghānām / tasmādbhākto'yaṃ grahaṇavikalpopalambhaḥ / tasmādyuktametat anyo'nyajananavṛttayo guṇāḥ, na ca saṃkīrṇasvabhāvā iti /
yatpunaretaduktam anyonyamithunatvānupapattiḥ, sattvasyetaravirodhāt, ityatra brūmaḥ - asti cāyaṃ virodho guṇānāṃ

pradīpavaccārthato vṛttiḥ // ISk_13 //

kimutpadyata iti vākyaśeṣaḥ / tadyathā vartijyotistailānāṃ parasparavirodhe'pi pradīpakaraṇaikakāryasādhanabhāvopagatānāṃ vṛttaya ekatra saṃmūrchitāḥ sahabhāvaḥ prakṛṣṭamapi kālamanubhavanti evaṃ sattvarajastamasāṃ sati virodhe mahadādyekakāryasādhanabhāvopagatānāṃ vṛttaya ekatra mūrchitāḥ saha bhavantīti /
yuktyabhāvādasiddhiriti cet syānmatam - punaratra yuktiryena virodhināmekakāryatā bhavatīti ?
ucyate- guṇapradhānabhāvāt / guṇabhūto hi pratiyogī pradhānabhūtena tadupakarakatvānna virudhyata iti saṃsargeṇa varttitumutsahate / tulyabalayostu dvayoḥ satyameva sahāvasthānasya nāsti sambandhaḥ / tathā ca bhagavān vārṣagaṇyaḥ paṭhati rūpātiśayā vṛttyatiśayāśca virudhyante / sāmānyāni tvatiśayaiḥ saha vartante / tadyathā jalāgnī pacanīyasvedanīyeṣu kāryeṣu, chāyātapau ca sūkṣmarūprakāśane, śītoṣṇe ca prajāvasthitau / evaṃ tatsiddhaḥ pradīpavatsattvarajastamasāṃ virodhe'pi sahabhāvaḥ /
āha, yaduktaṃ laghvādibhāvasvabhāvabhedād guṇanānātvamityatra brūmaḥ

bhinnā lakṣaṇabhedāścenmithaḥ sattvādayo guṇāḥ /
tarhi lakṣaṇayuktatvātṣaḍguṇāḥ prāpnuvanti te //

yadi laghvādilakṣaṇabhedātsattvādīnāṃ nānātvaṃ mitho'bhyupagamyate tena laghutvaprakāśatvayorapi bhedo'sti guṇadvayaprasaṃgaḥ / evamupastambhacalatābhyāṃ gauravavaraṇābhyāṃ ca dvayaṃ dvayamiti ṣaḍguṇāḥ prāpnuvanti / atha mataṃ laghutvaprakāśayorabheda iti pṛthaganabhidhānaṃ prāptam / tadbhede grahaṇabhedamanicchataḥ prāpto laghutvādibhede'pi guṇābhedastathā caiko guṇa iti prāptam / yatpunaretaduktaṃ guṇabhūtasya bhaktita upakārātpradhānarūpāpattiriti,

aṅgabhāvaṃ vrajatsattvaṃ duḥkhaṃ sampadyate yadi /
vairūpyasyopasaṃhārātpūrvadoṣānivartanam //

yadi hi rajaso'ṅgabhāvamupagacchatsattvamupakārāttadrūpaṃ bhavati tena pratijñātasya rūpāntarasyopasaṃhārāttrairūpyaṃ guṇānāmekaikasya prāptam rūpāntarasya sata utpattiḥ / tasmātpūrvadoṣāparihārātpratijñāmātramevāyaṃ samādhiḥ / yadapyuktaṃ aguṇabhūtānāṃ svabhāvagrahaṇāditi /
aṅgabhāvānapekṣaṃ tu grahaṇaṃ nāstyṛṣerapi /
paramarṣerapi guṇānāṃ kāryameva pratyakṣaṃ na śaktimātreṇāvasthānamasaṃvedyatvāt / tatra cāṅāṅgibhāvagamanamanivāryam / tasmāddoṣamanicchatā guṇā parityājyāḥ / nāsti sudūramapi gatvā tatsaṃkaradoṣaparihāraḥ /
ucyate- yattāvaduktaṃ lakṣaṇabhedād guṇanānātvavādino lakṣaṇadvayayogādekaikasya guṇaṣaṭtvaprasaṃga iti tanna / kasmāt ? dvayorguṇapradhānabhāvānupapatteḥ / ihārthāntarasyārthāntareṇa guṇapradhānabhāvo bhavati / yathā strīkṣatramegheṣu vyākhyātam / na ca laghutvaprakāśayorupastambhacalanayorgauravavaraṇayośca mithau guṇapradhānabhāvo'sti, tadanarthāntaraṃ dharmāsta iti nāsti ṣaṭtvaprasaṃga iti / kiṃ ca aprasiddhatvāt / na hyetatkvacitprasiddham yathā yāvanto dharmāstāvanto dharmiṇa iti / na cāprasiddhena vyavahāraḥ / kiṃca pṛthaktvaikāntaprasaṅgāt / lakṣaṇabhedānnānātvapratijñasya sarvārthānāṃ svasāmānyalakṣaṇayogātsvato'rthāntaramiti pṛthaktvaikāntaprasaṃgaḥ / athaitadaniṣṭaṃ na tarhi vaktavyaṃ lakṣaṇabhedād guṇānāṃ ṣaṭtvamiti / yatpunaretaduktaṃ aṅgabhūtasya pradhānarūpāpatteḥ pūrvadoṣānivṛttiriti tadapyayuktam / kasmāt ? bhaktyabhidhānāt / asakṛdadhītamasmābhirbhākto'yaṃ guṇānāṃ grahaṇavikalpa iti / na ca bhaktiḥ paramārtha ityasthāne yatnaḥ / yatpunaretaduktaṃ aguṇabhūtānāṃ sattvādīnāmṛṣerapyaviṣayatvamiti satyametat / yattūktaṃ kāryasya viṣayabhūtatvādaṅgāṅgibhāvagamanaṃ guṇānāṃ sakalasatkāryamapekṣate / tathā strīkṣatrameghāḥ prakṛtāsteṣvaṅgabhāvamagacchata iti vijñāyata iti / sāmānyaśabdānāṃ hi prakaraṇādviśeṣe'vasthānaṃ bhavati / tadyathā bhojanakāle saindhavamānayetyukte lavaṇe saṃpratipattirnāśvādiṣu / tasmātprakaraṇamanapekṣya mahati tantre doṣābhidhānaṃ bālavākyasthānīyam / evaṃ guṇalakṣaṇopadeśātsiddhaṃ traiguṇyam // 13 //

Like what you read? Consider supporting this website: