Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter CLXXXVII

śrīrāma uvāca |
vicitrāṇāmasaṃkhyānāṃ bhāvānāṃ niyatiḥ kutaḥ |
kathaṃ svabhāvo bhāvānāmekarūpaḥ sthito'calaḥ || 1 ||
[Analyze grammar]

satsvasaṃkhyeṣu deveṣu sūrya evograbhāḥ katham |
dīrghatvamatha hrasvatvaṃ divasānāṃ tu kiṃkṛtam || 2 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
kākatālīyavadbhānaṃ yatpare niyataṃ svataḥ |
yathāsthitaṃ yathārūpaṃ sthite tajjagaducyate || 3 ||
[Analyze grammar]

sarvaśakteryathā yadyadbhāti tattattathaiva sat |
saṃvinsāratayā yāyātkathaṃ bhātamabhātatām || 4 ||
[Analyze grammar]

yathā sthitaṃ yathā bhāti cittvādbrahma cirāya yat |
tasya bhānamabhānābhaṃ niyatyabhidhameva tat || 5 ||
[Analyze grammar]

idamitthamidaṃ cetthaṃ svayaṃ brahmeti bhāti yat |
tanniyatyabhidhaṃ proktaṃ sargasaṃhārarūpadhṛk || 6 ||
[Analyze grammar]

jāgratsvapnasuṣuptākhyaṃ yatsvataḥ kacanaṃ citi |
tattato'nanyadekācchaṃ dravatvamiva vāriṇi || 7 ||
[Analyze grammar]

yathā śūnyatvamākāśe karpūre saurabhaṃ yathā |
yathauṣṇyamātape nānyajjāgradādi tathā citi || 8 ||
[Analyze grammar]

sargapralayanāmnyekapravāhānanyasattayā |
cinmātragaganātmaikabrahmātmanyeva saṃsthitam || 9 ||
[Analyze grammar]

sargo'yamiti tadbuddhaṃ kṣaṇaṃ yatkacanaṃ citaḥ |
kalpo'yamiti tadbuddhaṃ kṣaṇaṃ tatkacanaṃ citaḥ || 10 ||
[Analyze grammar]

tatkālastatkriyā tattvaṃ deśadravyodayādi tat |
yatsvapna iva cinmātrakacanaṃ svasvabhāvataḥ || 11 ||
[Analyze grammar]

rūpālokamanaskāradeśakālakriyādi tat |
cittvaṃ kacati cidvyomni yannāmānākṛti svataḥ || 12 ||
[Analyze grammar]

yadyathā kacitaṃ kālaṃ yatkiṃcitkalpitaṃ tathā |
tenaiveyaṃ hi niyatirityapyākāśarūpakam || 13 ||
[Analyze grammar]

ākalpākhyaṃ nimeṣaṃ yatkacanaṃ caikarūpakam |
svābhāvikāḥ svabhāvaṃ taṃ prāhuḥ prasṛtabuddhayaḥ || 14 ||
[Analyze grammar]

ekasya saṃvinmātrasya padārthaśatatā tathā |
yathedaṃ saṃvidaṃśasya rūpaṃ svaṃ svamanujjhataḥ || 15 ||
[Analyze grammar]

saṃvinmaye saṃvido yāḥ kacantīva pare tathā |
tābhisteṣāṃ svadehānāṃ yāsāṃ sā kalanā kṛtā || 16 ||
[Analyze grammar]

cidurvī salilaṃ tejaḥ spandaḥ śūnyatvameva ca |
pratyekamākarastveṣāṃ tāni svapna ivāmbaram || 17 ||
[Analyze grammar]

tatra sapratighasyāsya kaṭhinasyākaro mahān |
bhūpīṭhaṃ janatādhāro rājavrājeva rājate || 18 ||
[Analyze grammar]

apāmabdhiḥ pradhānānāṃ tejasāmeṣa bhāskaraḥ |
spandasya pavano vyoma śūnyatāyā jagadgatam || 19 ||
[Analyze grammar]

pañcānāmiti bhūtānāmākaratvena saṃvidaḥ |
pañca tānyucitā brāhmyaḥ praśnaḥ kiṃ bhāskaraṃ prati || 20 ||
[Analyze grammar]

budhā saṃviccidityuktā sarvagā sarvarūpiṇī |
sarvatra svamahimnaiṣā sarveṇaivānubhūyate || 21 ||
[Analyze grammar]

brahmātmā brahmabālo'yaṃ svasaṃvitsphuraṇāmimām |
vyomātmakṣaumabhūnāmnīṃ sphārayatyambarākṛtiḥ || 22 ||
[Analyze grammar]

sā yadaitattathaitacca ciramattyajasaṃvidā |
tadā tadaṅgasyārkādernā'to notpādi cañcalam || 23 ||
[Analyze grammar]

saṃkalpapūrvamaśakajālavaddhiṣṇyacakrakam |
āvartavartinā bhāti cidvyomedaṃ ca dṛśyavat || 24 ||
[Analyze grammar]

tatra prabhāsvarāḥ kecitkecidapyalpabhāsvarāḥ |
keciccābhāsvarā bhātāḥ padārthāścitrarūpiṇaḥ || 25 ||
[Analyze grammar]

padārthajātaṃ tvetāvanna jātaṃ na ca dṛśyate |
jñasyājātamidaṃ bhāti khamātmā svapnadṛśyavat || 26 ||
[Analyze grammar]

cinmātramātmā sarveśaḥ sarva evātidṛśyavat |
naśyatīva videhe sve na ca bhāti na naśyati || 27 ||
[Analyze grammar]

svapnadarśanavadbhāti yaccidvyoma cidambare |
cidvyomatvādṛte rūpaṃ tadasya jagataḥ kutaḥ || 28 ||
[Analyze grammar]

yadyathā sphuritaṃ tasya yāvatsattaṃ sphuradvapuḥ |
tatsvabhāvaniyatyākhyaiḥ śabdairiha nigadyate || 29 ||
[Analyze grammar]

gaganāṅgasya sattāntaḥ śabdatanmātrakalpayā |
kusūlabījāṅkuravattiṣṭhatyāśāntarūpiṇī || 30 ||
[Analyze grammar]

saṃpadyate tata idamitīyaṃ racanehayā |
kṛtā sā mugdhabodhāya mūrkhairviracitā mudhā || 31 ||
[Analyze grammar]

nāstametīha nodeti tatkadācana kiṃcana |
śilājaṭharavacchāntamidaṃ nityaṃ sadapyasat || 32 ||
[Analyze grammar]

yathāvayavino nāntaḥ sadaivāvayavāṇavaḥ |
nāstaṃ yānti na codyanti jagantyātmapade tathā || 33 ||
[Analyze grammar]

brahma vyomni jagadvyoma vyoma vyomnīva vidyate |
tatkathaṃ kila saṃśuddhamastamāyātyudeti vā || 34 ||
[Analyze grammar]

tasyānantaprakāśātmarūpasyātatacinmaṇeḥ |
sattāmātrātmakacanaṃ yadajasraṃ svabhāvataḥ || 35 ||
[Analyze grammar]

tadātmanā svayaṃ kiṃciccetyatāmiva gacchati |
agṛhītātmakaṃ saṃvidūhāmarśanasūcakam || 36 ||
[Analyze grammar]

bhāvināmārthakalanaiḥ kiṃcidūhitarūpakam |
ākāśādaṇu śuddhaṃ ca sarvasminbhāvibodhanam || 37 ||
[Analyze grammar]

tataḥ sā paramā sattā satī taccetanonmukhī |
cinnāmayogyā bhavati kiṃcillabhyatayā tayā || 38 ||
[Analyze grammar]

ghanasaṃvedanātpaścādbhāvijīvādināmikā |
sā bhavatyātmakalanā yadbhavantī paraṃ padam || 39 ||
[Analyze grammar]

garbhīkṛtya sthitā'nākhyā cidākāśāpidhānatām |
saṃprati tvatiśuddhasya padasyānanyarūpiṇī || 40 ||
[Analyze grammar]

svataikabhāvanāmātrasārasaṃsaraṇonmukhī |
tadā vinābhāvakṛtā anutiṣṭhanti tāmimāḥ || 41 ||
[Analyze grammar]

śūnyarūpā svasattaikā śabdādiguṇagarbhiṇī |
cidbhāvanābhisaṃpannā bhaviṣyadabhidhārthatā || 42 ||
[Analyze grammar]

ahaṃtodeti tadanu saha vai kālasattayā |
bhaviṣyadabhidhārthe te bījaṃ mukhyaṃ jagatsthiteḥ || 43 ||
[Analyze grammar]

citiśakteḥ parāyāstu svasaṃvedanamātrakam |
jagajjālamasadrūpaṃ cetanātsadiva sthitam || 44 ||
[Analyze grammar]

evaṃprāyātmikā sā cidbījaṃ saṃkalpaśākhinaḥ |
ahaṃtāṃ bhāvayatyantaḥ saiveha bhavati kṣaṇāt || 45 ||
[Analyze grammar]

jīvābhidhānā saiṣādya bhāvābhāvaplavabhramaiḥ |
bhramatyātmapade vīcirūpairvārīva vāriṇi || 46 ||
[Analyze grammar]

cidevaṃbhāvanavatī vyomatanmātrabhāvanām |
svato ghanībhūya śanaiḥ khatanmātraṃ pracetati || 47 ||
[Analyze grammar]

bhāvināmārtharūpaṃ tadbījaṃ śabdaughaśākhinaḥ |
padavākyapramāṇāḍhyavedārthādivikāri ca || 48 ||
[Analyze grammar]

tasmādudeṣyatyakhilā jagacchrīḥ śabdatattvataḥ |
śabdaughanirmitārthaughapariṇāmavisāriṇī || 49 ||
[Analyze grammar]

cidevaṃvyavasāyā sā jīvaśabdena kathyate |
bhāviśabdārthajālena bījaṃ bhūtaughaśākhinaḥ || 50 ||
[Analyze grammar]

caturdaśavidhaṃ bhūtajātamāvalitāmbaram |
jagajjaṭharakarṇaughaṃ tasmātsaṃprasariṣyati || 51 ||
[Analyze grammar]

asaṃprāptābhidhācārā jīvatvāccetanena cit |
kākatālīyavatspandacinmātraṃ cetati svayam || 52 ||
[Analyze grammar]

pavanaskandharūpasya bījaṃ tvaksparśaśākhinaḥ |
sarvabhūtakriyāspandastasmātsaṃprasariṣyati || 53 ||
[Analyze grammar]

tatra yaccidvilāsasya prakāśānubhavo bhavet |
rūpatanmātrakaṃ tadvadbhaviṣyadabhidhārthadam || 54 ||
[Analyze grammar]

prakāśacetanaṃ tejo na tejo'nyakṛtaṃ bhavet |
sparśasaṃvedanaṃ sparśo netarasparśasaṃbhavaḥ || 55 ||
[Analyze grammar]

śabdasaṃvedanaṃ śabdaḥ svata evānubhūyate |
khaṃ kheneva svayaṃ kośe nānyacchabdakṛdasti hi || 56 ||
[Analyze grammar]

kila tasyāmavasthāyāṃ ko'paraḥ śabdakṛdbhavet |
yathā tathā tadādyāpi dvaitaikyasyātyasaṃbhavāt || 57 ||
[Analyze grammar]

evaṃ hi rasatanmātraṃ gandhatanmātrameva ca |
asatyameva sadiva svapnābhamiva cetyate || 58 ||
[Analyze grammar]

tejaḥ sūryādijṛmbhābhirbījamālokaśākhinaḥ |
tasmādrūpavibhedena saṃsāraḥ prasaripyati || 59 ||
[Analyze grammar]

bhaviṣyadabhidhasyātha khataḥ svata ivāsataḥ |
svadanaṃ tasya saṃghasya rasatanmātramucyate || 60 ||
[Analyze grammar]

bhaviṣyadrūpasaṃkalpanāmāsau sakalo gaṇaḥ |
saṃkalpātmātha tanmātraṃ gandhādyamanucetati || 61 ||
[Analyze grammar]

bhāvibhūgolakatvena bījamākṛtiśākhinaḥ |
sarvādhārātmanastasmātsaṃsāraḥ prasariṣyati || 62 ||
[Analyze grammar]

ajāta eva saṃjātastanmātrāṇāṃ gaṇastviti |
anākāro'pi sākāraḥ saṃpannaḥ kalpanāvaśāt || 63 ||
[Analyze grammar]

eṣa tanmātrakagaṇaḥ kākatālīyavatsvayam |
rūpaṃ yena pradeśena vettyakṣīti taducyate || 64 ||
[Analyze grammar]

śabdaṃ yena pradeśena vetti śrotraṃ taducyate |
sparśaṃ yena pradeśena vetti tattu tvagindriyam || 65 ||
[Analyze grammar]

rasaṃ yena pradeśena vetti tadrasanendriyam |
gandhaṃ yena pradeśena vetti ghrāṇendriyaṃ tu tat || 66 ||
[Analyze grammar]

dikkālabhedājjīvo'yaṃ niyatāmākṛtiṃ gataḥ |
sarveṇāṅgena no sarvaṃ vettyasarvātmatāvaśāt || 67 ||
[Analyze grammar]

iti kalanamanantamātmanontargatamanumeyamananyadātmabhūtam |
na tadudayamupaiti nāstameti sthitamupalodaravaddhanaṃ sumaunam || 68 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter CLXXXVII

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: