Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter XXXII

īśvara uvāca |
mune śrṛṇu kathaṃ kāryakāriṇī spandaśālinī |
carantī ca tanuṃ puṃsāmupaiti paramābhidhām || 1 ||
[Analyze grammar]

prāktanaistairnihantyeva svamanomananehitaiḥ |
karmavrātairvicitrehaiḥ paripīvaratāṃ gataiḥ || 2 ||
[Analyze grammar]

manastayā gatā śaktiḥ sajjaḍevāgatā citeḥ |
sā sphuratyanayā brahmannucitā śaktibhūtayā || 3 ||
[Analyze grammar]

asyāḥ prasādādiha sā citkalaṅkavatī mune |
jagadgandharvanagaraṃ karoti na karoti ca || 4 ||
[Analyze grammar]

cittādyasattayā deho mūkastiṣṭhati kuḍyavat |
tatsattayā hi sphurati nabhaḥsaṃpreritāśmavat || 5 ||
[Analyze grammar]

yathā sphuratyatijaḍamayo'yaskāntasaṃnidhau |
tathā sphurati jīvo'yaṃ sati sarvagate pare || 5 ||
[Analyze grammar]

sarvasthayātmaśaktyaiva jīva eṣa sphuratyalam |
mukuro bimbamādatte dravyātmanyasthitādapi || 7 ||
[Analyze grammar]

pravismṛtasvabhāvatvājjīvo'yaṃ jaḍatāṃ gataḥ |
mohādvismṛtabhāvatvācchūdratāmiva saddvijaḥ || 8 ||
[Analyze grammar]

pravismṛtasvabhāvā hi ciccittatvamupāgatā |
mohāpahatacittatvātsumahāniva dīnatām || 9 ||
[Analyze grammar]

jaḍayā'vaśayā deho vātaśaktisamānayā |
saṃcālyate tadanayā vārīva vīcimālayā || 10 ||
[Analyze grammar]

karmātmanā varākeṇa jīvena manasāmunā |
cālyante dehayantrāṇi pāṣāṇā iva vāyunā || 11 ||
[Analyze grammar]

śarīraśakaṭānāṃ hi karṣaṇe paramātmanā |
manaḥprāṇodayau brahmankṛtau karmakṛtau dṛḍhau || 12 ||
[Analyze grammar]

cijjaḍaṃ tūrarīkṛtya rūpaṃ jīvatvametya ca |
manorathamupāruhya vahatprāṇaturaṃgamam || 13 ||
[Analyze grammar]

kvacijjātapadārthatvaṃ kvacinnaṣṭapadārthatām |
kvacidvahupadārthatvaṃ kvacidekapadārthatām || 14 ||
[Analyze grammar]

gateva bhinnevāstyevamatyajantī nijaṃ padam |
jalateva taraṅgatvaṃ saivāsadasadoditā || 15 ||
[Analyze grammar]

upajīvyātmano rūpaṃ paraṃ sphurati vṛttiṣu |
ālokamupajīvyemaṃ rūpaśrīrdṛśyagā yathā || 16 ||
[Analyze grammar]

paramātmani cittattve sthite sati nirāmaye |
jīvo jīvati sālokaṃ dīpe sati gṛhaṃ yathā || 17 ||
[Analyze grammar]

ādhayo vyādhayaścaiva prayāntyasya prapīnatām |
apāmiva taraṅgatvaṃ vīcitvasyeva phenatā || 18 ||
[Analyze grammar]

ādhivyādhibhirākīrṇaśarīrāmbhojaṣaṭpadaḥ |
jīvo vaiṣamyamāyāti taraṅgatve yathā payaḥ || 19 ||
[Analyze grammar]

cicchaktiḥ sarvaśaktitvānnāhaṃ ciditi bhāvanāt |
atra saivaiti vaivaśyaṃ sūryo dīptairivāmbudaiḥ || 20 ||
[Analyze grammar]

vaivaśyāccayavatī mauḍhyānna vindatyātmasaṃvidam |
ghanajāḍyaparābhūtaḥ svāṅgāvadalanaṃ yathā || 21 ||
[Analyze grammar]

prāpya cāpyanusaṃdhānamasyā moho vinaśyati |
ghanamoharato jantuḥ svakāryasmaraṇaṃ yathā || 22 ||
[Analyze grammar]

yadāṅgasaṃvidāṃ vātaspandaśaktiḥ pramoṣataḥ |
na karotyanusaṃdhānaṃ kuṣṭhī spandaiṣaṇaṃ yathā || 23 ||
[Analyze grammar]

asaṃvitspandato dehe padmapatraṃ hṛdi sthitam |
na sphuratyaparāmṛṣṭaṃ dārupātraṃ yathā bahiḥ || 24 ||
[Analyze grammar]

niḥspande padmapatre'ntaḥ prāṇāḥ śāntiṃ prayāntyamī |
tālavṛnte yathā'spande bahiḥ pavanaśaktayaḥ || 25 ||
[Analyze grammar]

prāṇe śāntetarasparśe jīvo niṣpūrṇamūkatām |
yāti śānte nabhovāyau na dṛśyatvaṃ yathā rajaḥ || 26 ||
[Analyze grammar]

virajaṃ vigatādhāraṃ mano hi śiṣyate mune |
tiṣṭhatyātmapadaṃ labdhvā jalāditarubījavat || 27 ||
[Analyze grammar]

iti vaikalyamāyātaiḥ kāraṇaughaiḥ samantataḥ |
puryaṣṭake śamaṃ yāte dehaḥ patati niścalaḥ || 28 ||
[Analyze grammar]

ciccetyacetanānmohātspandamāyānti vāsanāḥ |
tadīritā smaratyantaranyadvismarati svayam || 29 ||
[Analyze grammar]

hṛtpadmapatrasphuraṇātsphuṭaṃ puryaṣṭakaṃ bhavet |
hṛtpadmayantre vahanādruddhe puryaṣṭakaṃ kṣayi || 30 ||
[Analyze grammar]

dehe puryaṣṭakaṃ yāvadasti tāvatsa jīvati |
śānte puryaṣṭake deho mṛta ityucyate dvija || 31 ||
[Analyze grammar]

viruddhamalasaṃbodhācchedabhedadaśāvaśāt |
na prasphurati hṛtpadmayantramabhyantare yadā || 32 ||
[Analyze grammar]

tadā puryaṣṭakaṃ śāntimupaiti gagane śanaiḥ |
saṃrodhite vātayantre yathā pavanasaṃtatiḥ || 33 ||
[Analyze grammar]

svasaṃvittivaśājjīvo vaivaśyamupagacchati |
padmayantraṃ śarīrasthaṃ pravāhaṃ yāti nityadā || 34 ||
[Analyze grammar]

vāsanā vimalā yeṣāṃ hṛdayānnāpasarpati |
sthiraikarūpajīvāste jīvanmuktāścirāyuṣaḥ || 35 ||
[Analyze grammar]

saṃruddhe padmayantre hi prāṇe śāntimupāgate |
dehaḥ patatyadhairyo'yaṃ kāṣṭhaloṣṭasamaḥ kṣitau || 36 ||
[Analyze grammar]

yathaiva vyoma maruti līnaṃ puryaṣṭakaṃ bhavet |
tathaiva tatraiva tadā layameti mano mune || 37 ||
[Analyze grammar]

sucirābhyastabhāvaṃ tu vāsanākhacitaṃ manaḥ |
yatra tatra bhramatsvarganarakādi prapaśyati || 38 ||
[Analyze grammar]

śarīraṃ śavatāmeti manomārutavarjitam |
gate gṛhajane dūraṃ gṛhaṃ saṃśūnyatāmiva || 39 ||
[Analyze grammar]

sarvagā ciccetanato jīvībhūya manaḥsthitā |
puryaṣṭakavapurbhūtvā sā''tivāhikadehinī || 40 ||
[Analyze grammar]

tanmātrapañcakaṃ cittaṃ kroḍīkṛtya vyavasthitā |
svapnabhramavadākāraṃ bhāvātsthūlaṃ prapaśyati || 41 ||
[Analyze grammar]

dṛḍhabhāvanayā paścāttatraiva rasaśālinī |
ātivāhikadehatvaṃ vismaratyakhilaṃ kṣaṇāt || 42 ||
[Analyze grammar]

asatyeva śarīre'sminkṛtakṛtrimabhāvanā |
nayatyasatyaṃ satyatvaṃ satyaṃ cāsatyatāmapi || 43 ||
[Analyze grammar]

sarvagā hi cidaṃśena jīvībhūyābhavanmanaḥ |
manaḥ puryaṣṭakarathamākrāmati tato jagat || 44 ||
[Analyze grammar]

puryaṣṭakaṃ vātamayaṃ dehamutthāpayatyalam |
hṛtspandivetāla iva jīvatītyucyate tadā || 45 ||
[Analyze grammar]

kṣīṇe puryaṣṭake cittaṃ yadā vyomani līyate |
tadā sphurati deho'yaṃ mṛta ityucyate'pi ca || 46 ||
[Analyze grammar]

svabhāvavaśato jīvo vismṛtyā śaktimṛcchati |
vaivaśyātkālavaśataḥ parṇaṃ jarjaratāmiva || 47 ||
[Analyze grammar]

jīvaśaktayā parāmṛṣṭe niruddhe padmayantrake |
prāṇe saṃrodhamāyāte mriyate mānavo mune || 48 ||
[Analyze grammar]

yathā jātāni jātāni cānyānyanyāni kālataḥ |
vṛkṣātparṇāni śīryante śarīrāṇi tathā nṛṇām || 49 ||
[Analyze grammar]

jāyante ca mriyante ca śarīrāṇi śarīriṇām |
pādapānāṃ ca parṇāni kā tatra paridevanā || 50 ||
[Analyze grammar]

cidambudhau sphurantyetā dehabudbudapaṅkatayaḥ |
itaścānyā itaścānyā etāsvāsthā na dhīmataḥ || 51 ||
[Analyze grammar]

sarvagāpi cidetasmiṃścetasi pratibimbati |
padārthamantarādatte nānyo hi mukurādṛte || 52 ||
[Analyze grammar]

cidamalanabhasi prayatnarūpāḥ parivitate tadatanmayāḥ sphuranti |
kalakalamukharāḥ sphuṭābhirāmā vividhaśarīravimohatāpanāya || 53 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter XXXII

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: