Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter LVI

śrīvasiṣṭha uvāca |
krameṇānena viharanvicāryātmānamātmanā |
viśrāntimehi vitate pade padmadalekṣaṇa || 1 ||
[Analyze grammar]

śāstrārthagurucetobhistāvattāvadvicāryate |
sarvadṛśyakṣayābhyāsādyāvadāsādyate padam || 2 ||
[Analyze grammar]

vairāgyābhyāsaśāstrārthaprajñāgurumayakramaiḥ |
padamāsādyate puṇyaṃ prajñayaivaikayāthavā || 3 ||
[Analyze grammar]

saṃprabodhavatī tīkṣṇā kalaṅkarahitā matiḥ |
sarvasāmagryahīnāpi padaṃ prāpnoti śāśvatam || 4 ||
[Analyze grammar]

śrīrāma uvāca |
bhagavanbhūtabhavyeśa kaścijjātasamādhikaḥ |
prabuddha iva viśrānto vyavahāraparo'pi san || 5 ||
[Analyze grammar]

kaścidekāntamāśritya samādhiniyataḥ sthitaḥ |
tayostu kataraḥ śreyāniti me bhagavanvada || 6 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
imaṃ guṇasamāhāramanātmatvena paśyataḥ |
antaḥśītalatā yāsau samādhiriti kathyate || 7 ||
[Analyze grammar]

dṛśyairmanasi saṃbandha iti niścitya śītalaḥ |
kaścitsaṃvyavahārasthaḥ kaściddhyāne vyavasthitaḥ || 8 ||
[Analyze grammar]

dvāvetau rāma sukhitāvantaścetpariśītalau |
antaḥśītalatā yā syāttadanantatapaḥphalam || 9 ||
[Analyze grammar]

samādhisthānakasthasya cetaścedvṛtticañcalam |
tattasya tatsamādhānaṃ samamunmattatāṇḍavaiḥ || 10 ||
[Analyze grammar]

unmattatāṇḍavasthasya cetaścetkṣīṇavāsanam |
tadasyonmattavṛttaṃ tatsamaṃ buddhasamādhinā || 11 ||
[Analyze grammar]

vyavahārī prabuddho yaḥ prabuddho yo vane sthitaḥ |
dvāvetau susamau nūnamasaṃdehaṃ padaṃ gatau || 12 ||
[Analyze grammar]

akartṛ kurvadapyetaccetaḥ pratanuvāsanam |
dūraṃ gatamanā jantuḥ kathāsaṃśravaṇe yathā || 13 ||
[Analyze grammar]

akurvadapi karteva cetaḥ praghanavāsanam |
nispandāṅgamapi svapne śvabhrapātasthitāviva || 14 ||
[Analyze grammar]

cetaso yadakartṛtvaṃ tatsamādhānamuttamam |
taṃ viddhi kevalībhāvaṃ sā śubhā nirvṛtiḥ parā || 15 ||
[Analyze grammar]

cetaścalācalatvena parama kāraṇaṃ smṛtam |
dhyānādhyānadṛśostena tadevānaṅkuraṃ kuru || 16 ||
[Analyze grammar]

avāsanaṃ sthiraṃ proktaṃ manodhyānaṃ tadeva tu |
sa eva kevalībhāvaḥ śāntataiva ca sā sadā || 17 ||
[Analyze grammar]

tanuvāsanamatyuccaiḥ padāyodyatamucyate |
avāsanaṃ mano kartṛpadaṃ tasmādavāpyate || 18 ||
[Analyze grammar]

ghanavāsanametattu cetaḥ kartṛtvabhājanam |
sarvaduḥkhapradaṃ tasmādvāsanāṃ tanutāṃ nayet || 19 ||
[Analyze grammar]

praśāntajagadāstho'ntarvītaśokabhayaiṣaṇaḥ |
svastho bhavati yenātmā sa samādhiriti smṛtaḥ || 20 ||
[Analyze grammar]

cetasā saṃparityajya sarvabhāvātmabhāvanām |
yathā tiṣṭhasi tiṣṭha tvaṃ tathā śaile gṛhe'thavā || 21 ||
[Analyze grammar]

gṛhameva gṛhasthānāṃ susamāhitacetasām |
śāntāhaṃkṛtidoṣāṇāṃ vijanāvanabhūmayaḥ || 22 ||
[Analyze grammar]

araṇyasadane tulye samāhitamanodṛśām |
bhavatāmiha bhūtānāṃ bhūtānāṃ mahatāmiva || 23 ||
[Analyze grammar]

śāntacittamahābhrasya janajvālojjvalānyapi |
nagarāṇyapi śūnyāni vanānyavanipātmaja || 24 ||
[Analyze grammar]

vṛttimaccittamattasya vijanāni vanānyapi |
nagarāṇi mahālokapūrṇāni paravīrahan || 25 ||
[Analyze grammar]

vyutthitaṃ cittamabhyeti bhramasyāntaḥ suṣuptatām |
nirvāṇameti nirvāṇaṃ yathecchasi tathā kuru || 26 ||
[Analyze grammar]

sarvabhāvapadātītaṃ sarvabhāvātmakaṃ ca vā |
yaḥ paśyati sadātmānaṃ sa samāhita ucyate || 27 ||
[Analyze grammar]

īhitānīhite kṣīṇe yasyāntarvitatākṛteḥ |
sarve bhāvāḥ samā yasya sa samāhita ucyate || 28 ||
[Analyze grammar]

sadātmanā sadevedaṃ jagatpaśyati no manaḥ |
yathā svapne tathaivāsmiñjāgratyapi janeśvara || 29 ||
[Analyze grammar]

yathā vipaṇikālokā viharanto'pyasatsamāḥ |
asaṃbandhāttathā jñasya grāmopi vipinopamaḥ || 30 ||
[Analyze grammar]

antarmukhamanā nityaṃ supto buddho vrajannapi |
puraṃ janapadaṃ grāmamaraṇyamiva paśyati || 31 ||
[Analyze grammar]

sarvamākāśatāmeti nityamantarmukhasthiteḥ |
sarvathānupayogyatvādbhūtākulamidaṃ jagat || 32 ||
[Analyze grammar]

antaḥśītalatāyāṃ tu labdhāyāṃ śītalaṃ jagat |
vijvarāṇāmiva nṛṇāṃ bhavatyājīvitasthiteḥ || 33 ||
[Analyze grammar]

antastṛṣṇopataptānāṃ dāvadāhamayaṃ jagat |
bhavatyakhilajantūnāṃ yadantastadvahiḥ sthitam || 34 ||
[Analyze grammar]

dyauḥ kṣamā vāyurākāśaṃ parvatāḥ sarito diśaḥ |
antaḥkaraṇatattvasya bhāgā bahiriva sthitāḥ || 35 ||
[Analyze grammar]

vaṭadhānā vaṭa iva yadantaḥsthaṃ sadātmanaḥ |
tadbahirbhāsate bhāsvadvikāse puṣpagandhavat || 36 ||
[Analyze grammar]

na bahiṣṭhaṃ na cāntaḥsthaṃ kvacitkiṃcana vidyate |
yadyathā kacitaṃ cittvāttattathā tattvamutthitam || 37 ||
[Analyze grammar]

ātmatattvāntaraṃ bhāti bahiṣṭvena jagattayā |
karpūramiva gandhena saṃkoce pravikāsi ca || 38 ||
[Analyze grammar]

ātmaiva sphurati sphāraṃ jagattvenāpyahaṃtayā |
bāhyatvenāntaratvena sa ca nāsanna sanvibhuḥ || 39 ||
[Analyze grammar]

bahiṣṭhenāntaraṃ bāhyamantaḥsthenāntarasthitam |
yathāviditamātmāyaṃ svacittamanupaśyati || 40 ||
[Analyze grammar]

sabāhyābhyantaraṃ śāntamātmano bheditaṃ jagat |
ahantvādisthite bhede bhūribhaṅgabhayaṃ tu tat || 41 ||
[Analyze grammar]

dyauḥ kṣamā vāyurākāśaṃ parvatāḥ sarito diśaḥ |
kalpādireva jvalitaṃ sarvamādhihatātmanaḥ || 42 ||
[Analyze grammar]

yastvātmaratirevāntaḥ kurvankarmendriyaiḥ kriyāḥ |
na vaśo harṣaśokābhyāṃ sa samāhita ucyate || 43 ||
[Analyze grammar]

yaḥ sarvagatamātmānaṃ paśyansamupaśāntadhīḥ |
na śocati dhyāyati vā sa samāhita ucyate || 44 ||
[Analyze grammar]

sa pūrvāparaparyantāṃ yaḥ paśyañjāgatīṃ gatim |
dṛṣṭiṣvetāsu hasati sa samāhita ucyate || 45 ||
[Analyze grammar]

same pare'pi nāhaṃtā na jagajjanmano mayi |
vīcivṛndeṣvivātaptā nākāśe phaladhātavaḥ || 46 ||
[Analyze grammar]

yasyāntarasthitāhantvaṃ na vibhāgādi no manaḥ |
na cetanācetanatve so'sti nāstītaro janaḥ || 47 ||
[Analyze grammar]

vyomasvaccho bahiṣṭhehāṃ samyagācaratīha yaḥ |
harṣāmarṣavikāreṣu kāṣṭhaloṣṭasamaḥ śamaḥ || 48 ||
[Analyze grammar]

ātmavatsarvabhūtāni paradravyāṇi loṣṭavat |
svabhāvādeva na bhayādyaḥ paśyati sa paśyati || 49 ||
[Analyze grammar]

artho'tanustanurvāpi nāsadrūpeṇa cetyate |
sadrūpo nānubhūto'jñe na jñenaiva na tattayā || 50 ||
[Analyze grammar]

īdṛśāśayasaṃpanno mahāsattvapadaṃ gataḥ |
tiṣṭhatūdetu vā yātu mṛtimetu na tatsthitim || 51 ||
[Analyze grammar]

vasatūttamabhogāḍhye svagṛhe vā janākule |
sarvabhogojjhitābhoge sumahatyathavā vane || 52 ||
[Analyze grammar]

uddāmamanmathaṃ pānatatparo vāpi nṛtyatu |
sarvasaṅgaparityāgī samamāyātu vā girau || 53 ||
[Analyze grammar]

candanāgurukarpūrairvapurvā parilimpatu |
jvālājaṭilavistāre nipatatvathavā'nale || 54 ||
[Analyze grammar]

pāpaṃ karotu sumahadbahulaṃ puṇyameva ca |
adya vā mṛtimāyātu kalpāntanicayena vā || 55 ||
[Analyze grammar]

nāsau kiṃcinna tatkiṃcitkṛtaṃ tena mahātmanā |
nāsau kalaṅkamāpnoti hema paṅkagataṃ yathā || 56 ||
[Analyze grammar]

saṃvitpuruṣaśabdārthaiḥ sa kalaṅkaiḥ kalaṃkyate |
ahaṃtvaṃvāsanārūpaiḥ śuktikārajatopamaiḥ || 57 ||
[Analyze grammar]

samastavastupraśamātsamyagjñānādyathāsthiteḥ |
svabhāvasyopaśāntontaḥkalaṅko'sattayā svataḥ || 58 ||
[Analyze grammar]

ahaṃtvavāsanānarthaprasūteḥ saṃvidātmanaḥ |
puruṣasya vicitrāṇi sukhaduḥkhāni janmani || 59 ||
[Analyze grammar]

rajjvāṃ sarpabhrame śānte'hirneti nirvṛtiryathā |
ahaṃtvabhāvasaṃśāntau tathāntaḥ samatā matā || 60 ||
[Analyze grammar]

yatkaroti yadaśnāti yaddadāti juhoti vā |
na tajjñasya na tatra jño mā karotu karotu vā || 61 ||
[Analyze grammar]

karmaṇāsti na tasyārtho nārthastasyāstyakarmaṇā |
yathāsvabhāvāvagamātsa ātmanyeva saṃsthitaḥ || 62 ||
[Analyze grammar]

icchāstataḥ samudyanti na mañjarya ivopalāt |
yāścodyanti ca tāḥ sarvāḥ sa evāpsviva vīcayaḥ || 63 ||
[Analyze grammar]

sakalamidamasāvasau ca sarvaṃ jagadakhilaṃ na vibhāgitātra kācit |
paramapuruṣapāvanaikarūpī sa saditi tatsadakiṃcideva nāsau || 64 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter LVI

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: