Yoga-sutra with Bhoja Vritti [sanskrit]

9,596 words

The Sanskrit edition of the Rājamārtaṇḍa or Bhojavṛtti by Bhojarāja.—This represents the commentary on the yoga aphorisms of Patañjali by King Bhoja who ruled in the 11th century. The material was typed by Suryansu Ray from a traditional old manuscript belonging to the family Guru.

Sūtra 4.15

nanu jñānavyatirikte satyarthe vastvekamanekaṃ vaktuṃ yujyate | yadā ca vijñānameva vāsanāvaśāt kāryakāraṇabhāvenāvasthitaṃ tathā tathā pratibhāti tadā kathametacchakyate vaktumityāśaṅkyāha

vastusāmye cittabhedāttayorviviktaḥ panthāḥ || kaivalya 15 ||

vṛttiḥtayorjñānārthayorviviktaḥ panthā vivikto mārgo deśa iti yāvat | katham | vastusāmye cittabhedāt | samāne vastuni stryādāvupalabhyamāne nānāpramātṝṇāṃ cittasya bhedaḥ sukhaduḥkhamoharūpatayā samupalabhyate | tathāhi ekasyāṃ rūpalāvaṇyavatyāṃ yoṣiti upalabhyamānāyāṃ sarāgasya sukhamutpadyate sapatnyāstu dveṣaḥ parivrājakāderghṛṇetyekasmin vastuni nānāvidhacittodayāt kathaṃ cittakāryatvaṃ vastuna ekacittakāryatve vastvekarūpatayaivā'vabhāseta | kiñca cittakāryatve vastuno yadīyasya cittasya tadvastu kāryaṃ tasminnarthāntaravyāsakte tadvastu na kiñcit syāt | bhavatviti cenna | tadeva kathamanyairbahubhirupalabhyeta | upalabhyate ca tasmānna cittakāryam | atha yugapadbahubhiḥ so'rthaḥ kriyate tadā bahunirmitasyārthasyaikanirmitādvailakṣaṇyaṃ syāt | yadā tu vailakṣaṇyaṃ neṣyate tadā kāraṇabhede sati kāryabhedasyābhāve nirhetukamekarūpaṃ jagat syāt | etaduktaṃ bhavatisatyapi bhinne kāraṇe yadi kāryasyābhedastadā samagraṃ jagannānāvidhakāraṇajanyamekarūpaṃ syāt | kāraṇabhedānanugamāt svātantryeṇa nirhetukaṃ syāt | yadyevaṃ kathaṃ tena triguṇātmanā cittenaikasyaiva pramātuḥ sukhaduḥkhamohamayāni jñānāni janyante [pā0 kathaṃ tena triguṇātmanā'rthe naikasyaiva pramātuḥ sukhaduḥkhamohabhayāni jñānāni na janyante]| maivam | yathā'rthastriguṇastathā cittamapi triguṇam | tasyārthapratibhāsotpattau dharmādayaḥ sahakārikāraṇam | tadudbhavābhibhavavaśāt kadāciccittasya tena tena rūpeṇābhivyaktiḥ | tathā cakāmukasya sannihitāyāṃ yoṣiti dharmasahakṛtaṃ cittaṃ sattvasyāṅgitayā pariṇamamānaṃ sukhamayaṃ bhavati | tadevā'dharmasahakāri rajaso'ṅgitayā duḥkharūpaṃ sapatnīmātrasya bhavati | tīvrādharmasahakāritayā pariṇamamānaṃ tamaso'ṅgitvena kopanāyāḥ sapatnyā mohamayaṃ bhavati | tasmādvijñānavyatirekeṇāsti grāhyārthaḥ [pā0 grāhyo'rthaḥ]| tadevaṃ vijñānārthayostādātmyavirodhānna kāryakāraṇabhāvaḥ | kāraṇābhede satyapi kāryabhedaprasaṅgāditi jñānādvyatiriktatvamarthasya vyavasthitam || 15 ||

[English text for commentary available]

Like what you read? Consider supporting this website: