Yoga-sutra with Bhoja Vritti [sanskrit]

9,596 words

The Sanskrit edition of the Rājamārtaṇḍa or Bhojavṛtti by Bhojarāja.—This represents the commentary on the yoga aphorisms of Patañjali by King Bhoja who ruled in the 11th century. The material was typed by Suryansu Ray from a traditional old manuscript belonging to the family Guru.

Sūtra 2.55

pratyāhāraphalamāha

tataḥ paramā vaśyatendriyāṇām || sādhana 55 ||

vṛttiḥabhyasyamāne hi pratyāhāre tathā vaśyānyāyattānīndriyāṇi sampadyante yathā bāhyaviṣayābhimukhatāṃ nīyamānānyapi na yāntītyarthaḥ || 55 ||

tadevaṃ prathamapādoktalakṣaṇasya yogasyāṅgabhūtakleśatanūkaraṇaphalaṃ kriyāyogamabhidhāya kleśānāmuddeśaṃ svarūpaṃ kāraṇaṃ kṣetraṃ phalaṃ coktvā karmaṇāmapi bhedaṃ kāraṇaṃ svarūpaṃ phalaṃ cābhidhāya vipākasya kāraṇam svarūpaṃ cābhihitam | tatastyājyatvāt kleśādināṃ jñānavyatirekeṇa tyāgasyā'śakyatvājjñānasya ca śāstrāyattatvāt śāstrasya heyahānakāraṇopādeyopādānakāraṇabodhakatvena caturvyūhatvāt heyasya hānavyatirekeṇa svarūpāniṣpatterhānasahitaṃ caturvyūhaṃ svasvakāraṇasahitamabhidhāya upādeyakāraṇabhūtāyā vivekakhyāteḥ kāraṇabhūtānāmantaraṅgabahiraṅgabhāvena sthitānāṃ yamādīnāṃ svarūpaṃ phalasahitaṃ vyākṛtya āsanādīnāṃ dhāraṇāparyantānāṃ parasparamupakāryopakārakabhāvenāvasthitānāmuddeśamabhidhāya pratyekaṃ lakṣaṇakaraṇapūvakaṃ phalamabhihitam | tadayaṃ yogo yamaniyamādibhiḥ prāptabījabhāva āsanaprāṇāyāmairaṅkuritaḥ pratyāhāreṇa puṣpito dhyānadhāraṇāsamādhibhiḥ phaliṣyatīti vyākhyātaḥ sādhanapādaḥ |

iti dhāreśvarabhojaviracitāyāṃ rājamārtaṇḍābhidhāyāṃ pātañjalavṛttau sādhanapādaḥ || 2 || iti sādhanapādaḥ || 2 ||

[English text for commentary available]

Like what you read? Consider supporting this website: