Yoga-sutra with Bhoja Vritti [sanskrit]

9,596 words

The Sanskrit edition of the Rājamārtaṇḍa or Bhojavṛtti by Bhojarāja.—This represents the commentary on the yoga aphorisms of Patañjali by King Bhoja who ruled in the 11th century. The material was typed by Suryansu Ray from a traditional old manuscript belonging to the family Guru.

Sūtra 2.34

idānīṃ vitarkāṇāṃ svarūpaṃ bhedaprakāraṃ phalaṃ ca krameṇāha

vitarkā hiṃsādayaḥ kṛtakāritānumoditā lobhakrodhamohapūrvakā mṛdumadhyādhimātrā duḥkhājñānānantaphalā iti pratipakṣabhāvanam || sādhana 34 ||

vṛttiḥete pūrvoktā hiṃsādayaḥ prathamaṃ tridhā bhidyante kṛtakāritānumodanabhedena | tatra svayaṃ niṣpāditāḥ kṛtāḥ | kuru kurviti prayojakavyāpāreṇa samutpāditāḥ kāritāḥ | anyena kriyamāṇāḥ sādhvityaṅgīkṛtā anumoditāḥ | etacca traividhyaṃ parasparaṃ vyāmohanirākaraṇāvadhāraṇāyocyate | anyathā mandamatirevaṃ manyeta na mayā svayaṃ hiṃsā kṛteti nāsti me doṣaḥ | eteṣāṃ kāraṇapratipādanāya lobhakrodhamohapūrvakā iti | yadyapi lobhaḥ prathamaṃ nirdiṣṭastathā'pi sarvakleśānāṃ mohasyā'nātmanyātmābhimānalakṣaṇasya nidānatvāt tasmin sati svaparavibhāgapūrvakatvena lobhakrodhādīnāmudbhavānmūlatvamavaseyam | mohapūrvikā sarvā doṣajātirityarthaḥ | lobhastṛṣṇā | krodhaḥ kṛtyākṛtyavivekonmūlakaḥ prajvalanātmakaścittadharmaḥ | pratyekaṃ kṛtādibhedena triprakārā api hiṃsādayo mohādikāraṇatvena tridhā bhidyante | eṣāmeva punaravasthābhedena traividhyamāhamṛdumadhyādhimātrāḥ | mṛdavo mandāḥ na tīvrā nāpi madhyāḥ | madhyā nāpi mandā nāpi tīvrāḥ | adhimātrāstīvrāḥ | pāścāttyā navabhedāḥ | itthaṃ traividhye sati saptaviṃśatirbhavati | mṛdvādīnāmapi pratyekaṃ mṛdumadhyādhimātrabhedāt traividhyaṃ sambhavati | tadyathāyogaṃ yojyam | tadyathāmṛdumṛdurmṛdumadhyo mṛdutīvra iti | eṣāṃ phalamāhaduḥkhājñānānantaphalā duḥkhaṃ pratikūlatayā'vabhāsamāno rājasaścittadharmaḥ | ajñānaṃ mithyājñānaṃ saṃśayaviparyayarūpam | te duḥkhājñāne'nantamaparicchinnaṃ phalaṃ yeṣāṃ te tathoktāḥ | itthaṃ teṣāṃ svarūpakāraṇādibhedena jñātānāṃ pratipakṣabhāvanayā yoginā parihāraḥ kartavya ityupadiṣṭaṃ bhavati || 34 ||

[English text for commentary available]

Like what you read? Consider supporting this website: