Yoga-sutra with Bhasya [sanskrit]

9,932 words

The Sanskrit edition of the Patañjali: Yogasūtra with Bhāṣya (= Pātañjalayogaśāstra). Based on the edition by Kāśinātha Śāstrī Āgāśe. The Yoga Sutras of Patañjali is a collection of Sanskrit aphorisms (Sūtras) on the theory and practice of Yoga. It includes the theory of ashtanga (eight elements of practice culminating in samadhi)—Yama (abstinences), Niyama (observances), Āsana (yoga posture), Prāṇāyāma (breath control), Pratyāhāra (withdrawal of the senses), Dhāraṇā (concentration of the mind), Dhyāna (meditation) and Samādhi (absorption).

Sūtra 3.51

sthānyupanimantraṇe saṅgasmayākaraṇaṃ punaraniṣṭaprasaṅgāt || YS_3.51 ||

catvāraḥ khalvamī yoginaḥ prāthamakalpiko madhubhūmikaḥ prajñājyotiratikrāntabhāvanīyaśceti. tatrābhyāsī pravṛttamātrajyotiḥ prathamaḥ ṛtaṃbharaprajño dvitīyaḥ bhūtendriyajayī tṛtīyaḥ sarveṣu bhāviteṣu bhāvanīyeṣu kṛtarakṣābandhaḥ kartavyasādhanādimān. caturtho yastvatikrāntabhāvanīyastasya cittapratisarga eko'rthaḥ saptavidhāsya prāntabhūmiprajñā. tatra madhumatīṃ bhūmiṃ sākṣātkurvato brāhmaṇasya sthānino devāḥ sattvaviśuddhimanupaśyantaḥ sthānairupanimantrayante bho ihāsyatāmiha ramyatāṃ kamanīyo'yaṃ bhogaḥ kamanīyeyaṃ kanyā rasāyanamidaṃ jarāmṛtyuṃ bādhate vaihāyasamidaṃ yānamamī kalpadrumāḥ puṇyā mandākinī siddhā maharṣaya uttamā anukūlā apsaraso divye śrotracakṣuṣī vajropamaḥ kāyaḥ svaguṇaiḥ sarvamidamupārjitamāyuṣmatā pratipadyatāmidamakṣayamajaramamarasthānaṃ devānāṃ priyamiti. evamabhidhīyamānaḥ saṅgadoṣānbhāvayedghoreṣu saṃsārāṅgāreṣu pacyamānena mayā jananamaraṇāndhakāre viparivartamānena kathaṃcidāsāditaḥ kleśatimiravināśī yogapradīpastasya caite tṛṣṇāyonayo viṣayavāyavaḥ pratipakṣāḥ. sa khalvahaṃ labdhālokaḥ kathamanayā viṣayamṛgatṛṣṇayā vañcitastasyaiva punaḥ pradīptasya saṃsārāgnerātmānamindhanīkuryāmiti. svasti vaḥ svapnopamebhyaḥ kṛpaṇajanaprārthanīyebhyo viṣayebhya ityevaṃ niścitamatiḥ samādhiṃ bhāvayet. saṅgamakṛtvā smayamapi na kuryādevamahaṃ devānāmapi prārthanīya iti smayādayaṃ susthitaṃmanyatayā mṛtyunā keśeṣu gṛhītamivātmānaṃ na bhāvayiṣyati. tathā cāsya cchidrāntaraprekṣī nityaṃ yatnopacaryaḥ pramādo labdhavivaraḥ kleśānuttambhayiṣyati tataḥ punaraniṣṭaprasaṅgaḥ. evamasya saṅgasmayāvakurvato bhāvito'rtho dṛḍhībhaviṣyati bhāvanīyaścārtho'bhimukhībhaviṣyatīti. 3.51

[English text for commentary available]

Like what you read? Consider supporting this website: