Yoga-sutra with Bhasya [sanskrit]

9,932 words

The Sanskrit edition of the Patañjali: Yogasūtra with Bhāṣya (= Pātañjalayogaśāstra). Based on the edition by Kāśinātha Śāstrī Āgāśe. The Yoga Sutras of Patañjali is a collection of Sanskrit aphorisms (Sūtras) on the theory and practice of Yoga. It includes the theory of ashtanga (eight elements of practice culminating in samadhi)—Yama (abstinences), Niyama (observances), Āsana (yoga posture), Prāṇāyāma (breath control), Pratyāhāra (withdrawal of the senses), Dhāraṇā (concentration of the mind), Dhyāna (meditation) and Samādhi (absorption).

Sūtra 3.44

sthūlasvarūpasūkṣmānvayārthavattvasaṃyamādbhūtajayaḥ || YS_3.44 ||

tatra pārthivādyāḥ śabdādayo viśeṣāḥ sahākārādibhirdharmaiḥ sthūlaśabdena paribhāṣitāḥ etadbhūtānāṃ prathamaṃ rūpam. dvitīyaṃ rūpaṃ svasāmānyaṃ mūrtirbhūmiḥ sneho jalaṃ vahniruṣṇatā vāyuḥ praṇāmī sarvatogatirākāśa ityetatsvarūpaśabdenocyate. asya sāmānyasya śabdādayo viśeṣāḥ tathā coktam --- ekajātisamanvitānāmeṣāṃ dharmamātravyāvṛttiriti. sāmānyaviśeṣasamudāyo'tra dravyam. dviṣṭho hi samūhaḥ pratyastamitabhedāvayavānugataḥ śarīraṃ vṛkṣo yūthaṃ vanamiti. śabdenopāttabhedāvayavānugataḥ samūha ubhaye devamanuṣyāḥ samūhasya devā eko bhāgo manuṣyā dvitīyo bhāgastābhyāmevābhidhīyate samūhaḥ. sa ca bhedābhedavivakṣitaḥ. āmrāṇāṃ vanaṃ brāhmaṇānāṃ saṃgha āmravaṇaṃ brāhmaṇasaṃgha iti. sa punardvividho yutasiddhāvayavo'yutasiddhāvayavaśca. yutasiddhāvayavaḥ samūho vanaṃ saṃgha iti ayutasiddhāvayavaḥ saṃghātaḥ śarīraṃ vṛkṣaḥ paramāṇuriti. ayutasiddhāvayavabhedānugataḥ samūho dravyamiti patañjaliḥ etatsvarūpamityuktam. atha kimeṣāṃ sūkṣmarūpaṃ, tanmātraṃ bhūtakāraṇaṃ, tasyaiko'vayavaḥ paramāṇuḥ sāmānyaviśeṣātmāyutasiddhāvayavabhedānugataḥ samudāya ityevaṃ sarvatanmātrāṇyetattṛtīyam. atha bhūtānāṃ caturthaṃ rūpaṃ khyātikriyāsthitiśīlā guṇāḥ kāryasvabhāvānupātino'nvayaśabdenoktāḥ. athaiṣāṃ pañcamaṃ rūpamarthavattvaṃ, bhogāpavargārthatā guṇeṣvevānvayinī, guṇāstanmātrabhūtabhautikeṣviti sarvamarthavat. teṣvidānīṃ bhūteṣu pañcasu pañcarūpeṣu saṃyamāttasya tasya rūpasya svarūpadarśanaṃ jayaśca prādurbhavati. tatra pañca bhūtasvarūpāṇi jitvā bhūtajayī bhavati tajjayādvatsānusāriṇya iva gāvo'sya saṃkalpānuvidhāyinyo bhūtaprakṛtayo bhavanti. 3.44

[English text for commentary available]

Like what you read? Consider supporting this website: