Yoga-sutra with Bhasya [sanskrit]

9,932 words

The Sanskrit edition of the Patañjali: Yogasūtra with Bhāṣya (= Pātañjalayogaśāstra). Based on the edition by Kāśinātha Śāstrī Āgāśe. The Yoga Sutras of Patañjali is a collection of Sanskrit aphorisms (Sūtras) on the theory and practice of Yoga. It includes the theory of ashtanga (eight elements of practice culminating in samadhi)—Yama (abstinences), Niyama (observances), Āsana (yoga posture), Prāṇāyāma (breath control), Pratyāhāra (withdrawal of the senses), Dhāraṇā (concentration of the mind), Dhyāna (meditation) and Samādhi (absorption).

Sūtra 2.15

kathaṃ, tadupapādyate --- pariṇāmatāpasaṃskāraduḥkhairguṇavṛttivirodhācca duḥkhameva sarvaṃ vivekinaḥ || YS_2.15 || sarvasyāyaṃ rāgānuviddhaścetanācetanasādhanādhīnaḥ sukhānubhava iti tatrāsti rāgajaḥ karmāśayaḥ. tathā ca dveṣṭi duḥkhasādhanāni muhyati ceti dveṣamohakṛto'pyasti karmāśayaḥ. tathā coktam --- "nānupahatya bhūtānyupabhogaḥ saṃbhavatīti hiṃsākṛto'pyasti śarīraḥ karmāśayaḥ" iti. viṣayasukhaṃ cāvidyetyuktam. bhogeṣvindriyāṇāṃ tṛpterupaśāntistatsukham. laulyādanupaśāntistadduḥkham. na cendriyāṇāṃ bhogābhyāsena vaitṛṣṇyaṃ kartuṃ śakyam. kasmāt, yato bhogābhyāsamanu vivardhante rāgāḥ kauśalāni cendriyāṇāmiti. tasmādanupāyaḥ sukhasya bhogābhyāsa iti. sa khalvayaṃ vṛścikaviṣabhīta ivāśīviṣeṇa daṣṭo yaḥ sukhārthī viṣayānuvāsito mahati duḥkhapaṅke nimagna iti. eṣā pariṇāmaduḥkhatā nāma pratikūlā sukhāvasthāyāmapi yoginameva kliśnāti. atha tāpaduḥkhatā, sarvasya dveṣānuviddhaścetanācetanasādhanādhīnastāpānubhava iti tatrāsti dveṣajaḥ karmāśayaḥ. sukhasādhanāni ca prārthayamānaḥ kāyena vācā manasā ca parispandate tataḥ paramanugṛhṇātyupahanti ceti parānugrahapīḍābhyāṃ dharmādharmāv upacinoti. sa karmāśayo lobhānmohācca bhavatītyeṣā tāpaduḥkhatocyate. punaḥ saṃskāraduḥkhatā, sukhānubhavātsukhasaṃskārāśayo duḥkhānubhavādapi duḥkhasaṃskārāśaya iti. evaṃ karmabhyo vipāke'nubhūyamāne sukhe duḥkhe punaḥ karmāśayapracaya iti. evamidamanādi duḥkhasroto viprasṛtaṃ yoginameva pratikūlātmakatvādudvejayati. kasmāt, akṣipātrakalpo hi vidvāniti. yathorṇātanturakṣipātre nyastaḥ sparśena duḥkhayati na cānyeṣu gātrāvayaveṣu, evametāni duḥkhānyakṣipātrakalpaṃ yoginameva kliśnanti netaraṃ pratipattāram. itaraṃ tu svakarmopahṛtaṃ duḥkhamupāttamupāttaṃ tyajantaṃ tyaktaṃ tyaktamupādadānamanādivāsanāvicitrayā cittavṛttyā samantato'nuviddhamivāvidyayā hātavya evāhaṃkāramamakārānupātinaṃ jātaṃ jātaṃ bāhyādhyātmikobhayanimittāstriparvāṇastāpā anuplavante. tadevamanādinā duḥkhasrotasā vyuhyamānamātmānaṃ bhūtagrāmaṃ ca dṛṣṭvā yogī sarvaduḥkhakṣayakāraṇaṃ samyagdarśanaṃ śaraṇaṃ prapadyata iti. guṇavṛttivirodhācca duḥkhameva sarvaṃ vivekinaḥ. prakhyāpravṛttisthitirūpā buddhiguṇāḥ parasparānugrahatantrī bhūtvā śāntaṃ ghoraṃ mūḍhaṃ pratyayaṃ triguṇamevārabhante. calaṃ ca guṇavṛttamiti kṣiprapariṇāmi cittamuktam. rūpātiśayā vṛttyatiśayāśca paraspareṇa virudhyante, sāmānyāni tvatiśayaiḥ saha pravartante. evamete guṇā itaretarāśrayeṇopārjitasukhaduḥkhamohapratyayāḥ sarve sarvarūpā bhavantīti, guṇapradhānabhāvakṛtastveṣāṃ viśeṣa iti. tasmādduḥkhameva sarvaṃ vivekina iti. tadasya mahato duḥkhasamudāyasya prabhavabījamavidyā. tasyāśca samyagdarśanamabhāvahetuḥ. yathā cikitsāśāstraṃ caturvyūham --- rogo rogaheturārogyaṃ bhaiṣajyamiti. evamidamapi śāstraṃ caturvyūhameva. tadyathā --- saṃsāraḥ saṃsāraheturmokṣo mokṣopāya iti. tatra duḥkhabahulaḥ saṃsāro heyaḥ. pradhānapuruṣayoḥ saṃyogo heyahetuḥ. saṃyogasyātyantikī nivṛttirhānam. hānopāyaḥ samyagdarśanam. tatra hātuḥ svarūpamupādeyaṃ heyaṃ na bhavitumarhatīti hāne tasyocchedavādaprasaṅga upādāne ca hetuvādaḥ. ubhayapratyākhyāne śāśvatavāda ityetatsamyagdarśanam. 2.15

[English text for commentary available]

Like what you read? Consider supporting this website: