Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

athābravīddvijaṃ rāmaḥ kathaṃ te bhrātaro vane |
kīdṛśaṃ tu tadā brahmaṃstapaścerurmahāvratāḥ || 1 ||
[Analyze grammar]

agastyastvabravīttatra rāmaṃ prayata mānasaṃ |
tāṃstāndharmavidhīṃstatra bhrātaraste samāviśan || 2 ||
[Analyze grammar]

kumbhakarṇastadā yatto nityaṃ dharmaparāyaṇaḥ |
tatāpa graiṣmike kāle pañcasvagniṣvavasthitaḥ || 3 ||
[Analyze grammar]

varṣe meghodakaklinno vīrāsanamasevata |
nityaṃ ca śaiśire kāle jalamadhyapratiśrayaḥ || 4 ||
[Analyze grammar]

evaṃ varṣasahasrāṇi daśa tasyāticakramuḥ |
dharme prayatamānasya satpathe niṣṭhitasya ca || 5 ||
[Analyze grammar]

vibhīṣaṇastu dharmātmā nityaṃ dharmaparaḥ śuciḥ |
pañcavarṣasahasrāṇi pādenaikena tasthivān || 6 ||
[Analyze grammar]

samāpte niyame tasya nanṛtuścāpsarogaṇāḥ |
papāta puṣpavarṣaṃ ca kṣubhitāścāpi devatāḥ || 7 ||
[Analyze grammar]

pañcavarṣasahasrāṇi sūryaṃ caivānvavartata |
tasthau cordhvaśiro bāhuḥ svādhyāyadhṛtamānasaḥ || 8 ||
[Analyze grammar]

evaṃ vibhīṣaṇasyāpi gatāni niyatātmanaḥ |
daśavarṣasahasrāṇi svargasthasyeva nandane || 9 ||
[Analyze grammar]

daśavarṣasahasraṃ tu nirāhāro daśānanaḥ |
pūrṇe varṣasahasre tu śiraścāgnau juhāva saḥ || 10 ||
[Analyze grammar]

evaṃ varṣasahasrāṇi nava tasyāticakramuḥ |
śirāṃsi nava cāpyasya praviṣṭāni hutāśanam || 11 ||
[Analyze grammar]

atha varṣasahasre tu daśame daśamaṃ śiraḥ |
chettukāmaḥ sa dharmātmā prāptaścātra pitāmahaḥ || 12 ||
[Analyze grammar]

pitāmahastu suprītaḥ sārdhaṃ devairupasthitaḥ |
vatsa vatsa daśagrīva prīto'smītyabhyabhāṣata || 13 ||
[Analyze grammar]

śīghraṃ varaya dharmajña varo yaste'bhikāṅkṣitaḥ |
kiṃ te kāmaṃ karomyadya na vṛthā te pariśramaḥ || 14 ||
[Analyze grammar]

tato'bravīddaśagrīvaḥ prahṛṣṭenāntarātmanā |
praṇamya śirasā devaṃ harṣagadgadayā girā || 15 ||
[Analyze grammar]

bhagavanprāṇināṃ nityaṃ nānyatra maraṇādbhayam |
nāsti mṛtyusamaḥ śatruramaratvamato vṛṇe || 16 ||
[Analyze grammar]

suparṇanāgayakṣāṇāṃ daityadānavarakṣasām |
avadhyaḥ syāṃ prajādhyakṣa devatānāṃ ca śāśvatam || 17 ||
[Analyze grammar]

na hi cintā mamānyeṣu prāṇiṣvamarapūjita |
tṛṇabhūtā hi me sarve prāṇino mānuṣādayaḥ || 18 ||
[Analyze grammar]

evamuktastu dharmātmā daśagrīveṇa rakṣasā |
uvāca vacanaṃ rāma saha devaiḥ pitāmahaḥ || 19 ||
[Analyze grammar]

bhaviṣyatyevamevaitattava rākṣasapuṃgava |
śṛṇu cāpi vaco bhūyaḥ prītasyeha śubhaṃ mama || 20 ||
[Analyze grammar]

hutāni yāni śīrṣāṇi pūrvamagnau tvayānagha |
punastāni bhaviṣyanti tathaiva tava rākṣasa || 21 ||
[Analyze grammar]

evaṃ pitāmahoktasya daśagrīvasya rakṣasaḥ |
agnau hutāni śīrṣāṇi yāni tānyutthitāni vai || 22 ||
[Analyze grammar]

evamuktvvā tu taṃ rāma daśagrīvaṃ prajāpatiḥ |
vibhīṣaṇamathovāca vākyaṃ lokapitāmahaḥ || 23 ||
[Analyze grammar]

vibhīṣaṇa tvayā vatsa dharmasaṃhitabuddhinā |
parituṣṭo'smi dharmajña varaṃ varaya suvrata || 24 ||
[Analyze grammar]

vibhīṣaṇastu dharmātmā vacanaṃ prāha sāñjaliḥ |
vṛtaḥ sarvaguṇairnityaṃ candramā iva raśmibhiḥ || 25 ||
[Analyze grammar]

bhagavan kṛtakṛtyo'haṃ yanme lokaguruḥ svayam |
prīto yadi tvaṃ dātavyaṃ varaṃ me śṛṇu suvrata || 26 ||
[Analyze grammar]

yā yā me jāyate buddhiryeṣu yeṣvāśrameṣviha |
sā sā bhavatu dharmiṣṭhā taṃ taṃ dharmaṃ ca pālaye || 27 ||
[Analyze grammar]

eṣa me paramodāra varaḥ paramako mataḥ |
na hi dharmābhiraktānāṃ loke kiṃ cana durlabham || 28 ||
[Analyze grammar]

atha prajāpatiḥ prīto vibhīṣaṇamuvāca ha |
dharmiṣṭhastvaṃ yathā vatsa tathā caitadbhaviṣyati || 29 ||
[Analyze grammar]

yasmād rākṣasayonau te jātasyāmitrakarṣaṇa |
nādharme jāyate buddhiramaratvaṃ dadāmi te || 30 ||
[Analyze grammar]

kumbhakarṇāya tu varaṃ prayacchantamariṃdama |
prajāpatiṃ surāḥ sarve vākyaṃ prāñjalayo'bruvan || 31 ||
[Analyze grammar]

na tāvat kumbhakarṇāya pradātavyo varastvayā |
jānīṣe hi yathā lokāṃstrāsayatyeṣa durmatiḥ || 32 ||
[Analyze grammar]

nandane'psarasaḥ sapta mahendrānucarā daśa |
anena bhakṣitā brahmanṛṣayo mānuṣāstathā || 33 ||
[Analyze grammar]

varavyājena moho'smai dīyatāmamitaprabha |
lokānāṃ svasti caiva syādbhavedasya ca saṃnatiḥ || 34 ||
[Analyze grammar]

evamuktaḥ surairbrahmācintayat padmasaṃbhavaḥ |
cintitā copatasthe'sya pārśvaṃ devī sarasvatī || 35 ||
[Analyze grammar]

prāñjaliḥ sā tu parśvasthā prāha vākyaṃ sarasvatī |
iyamasmyāgatā devakiṃ kāryaṃ karavāṇyaham || 36 ||
[Analyze grammar]

prajāpatistu tāṃ prāptāṃ prāha vākyaṃ sarasvatīm |
vāṇi tvaṃ rākṣasendrasya bhava yā devatepsitā || 37 ||
[Analyze grammar]

tathetyuktvā praviṣṭā sā prajāpatirathābravīt |
kumbhakarṇa mahābāho varaṃ varaya yo mataḥ || 38 ||
[Analyze grammar]

kumbhakarṇastu tadvākyaṃ śrutvā vacanamabravīt |
svaptuṃ varṣāṇyanekāni devadeva mamepsitam || 39 ||
[Analyze grammar]

evamastviti taṃ coktvā saha devaiḥ pitāmahaḥ |
devī sarasvatī caiva muktvā taṃ prayayau divam || 40 ||
[Analyze grammar]

kumbhakarṇastu duṣṭātmā cintayāmāsa duḥkhitaḥ |
kīrdṛśaṃ kiṃ nvidaṃ vākyaṃ mamādya vadanāccyutam || 41 ||
[Analyze grammar]

evaṃ labdhavarāḥ sarve bhrātaro dīptatejasaḥ |
śleṣmātakavanaṃ gatvā tatra te nyavasan sukham || 42 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 10

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: