Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

īśvara uvāca |
atha saṃpūjya vidhinā devadevaṃ kaparddinam |
tato gacchenmahādevi ligaṃ kedārasaṃsthitam || 1 ||
[Analyze grammar]

tasyaivāgneyabhāgasthaṃ bhīmeśvarasamīpagam |
svayaṃbhūtaṃ mahādevi kalpaliṃgaṃ mama priyam || 2 ||
[Analyze grammar]

mayā saṃpūjitaṃ devi vṛddhiliṃga mahāprabham |
nirāhārastu yastatra karotyekaṃ prajāgaram || 3 ||
[Analyze grammar]

caturdaśyāṃ viśeṣeṇa tasya lokāḥ sanātanāḥ |
rudreśvareti devasya tvāsīnnāma purā yuge || 4 ||
[Analyze grammar]

tiṣyesmiṃstu punaḥ prāpte mlecchasparśabhayāturaḥ |
asmiṃlliṃge layaṃ yātaḥ kedāraścābdhisaṃnidhau || 5 ||
[Analyze grammar]

tena kedāranāmeti tasya khyātaṃ dharātale |
māghe māsi yatāhāraḥ snātvā tu lavaṇodadhau || 6 ||
[Analyze grammar]

padmake tu mahākuṃḍe madhyesya lavaṇāṃbhasaḥ |
rudreśāddakṣiṇe bhāge dhanuṣāṃ daśake sthite || 7 ||
[Analyze grammar]

snātvā vidhānato devi rudreśaṃ cārcayiṣyati |
samyakkedārayā trāyāḥ phalaṃ tasya bhaviṣyati || 8 ||
[Analyze grammar]

brahmahatyādipāpānāṃ pūjanānnāśanaṃ mahat |
atha tasyaiva devasya itihāsaṃ purātanam || 9 ||
[Analyze grammar]

sarvakāmapradaṃ nṛṇāṃ kathyate te surapriye |
āsīdrājā purā devi śaśabiṃduriti śrutaḥ || 10 ||
[Analyze grammar]

sārvabhaumo mahīpālo vipakṣagaṇasūdanaḥ |
kalidvāparayoḥ saṃdhau sabhūtaḥ pṛthivīpatiḥ || 11 ||
[Analyze grammar]

tasya bhāryā'bhavatsādhvī prāṇebhyo'pi garīyasī |
na devī na ca gandharvī nāsurī na ca pannagī || 12 ||
[Analyze grammar]

tādṛgrūpā varārohe yathā'sya śubhalocanā |
tasya hemamayaṃ padmaṃ śatapatraṃ manoramam || 13 ||
[Analyze grammar]

khecaraṃ vegi nityaṃ ca tasya rājño mahātmanaḥ |
sa tena paryaṭaṃllokānsarvāndevi svakāmataḥ || 14 ||
[Analyze grammar]

ekadā phālgune māsi śuklapakṣe varānane |
caturddaśyāṃ tu saṃprāptaḥ prabhāsakṣetramuttamam || 15 ||
[Analyze grammar]

athāpaśyadṛṣīnsarvāñchrīsomeśapuraḥsthitān |
rātrau jāgaraṇārthāya japahomaparāyaṇān || 16 ||
[Analyze grammar]

sa dṛṣṭvā somanāthaṃ tu praṇipatya vidhānataḥ |
pūjayāmāsa sarvāṃ stānyathārhaṃ bhaktisaṃyutaḥ || 17 ||
[Analyze grammar]

tataḥ kedāramāsādya saṃsnāpya vidhivatpriye |
pūjayitvā vicitrābhiḥ puṣpamālābhirīśvaram || 18 ||
[Analyze grammar]

naivedyairvividhairvastrairbhūṣaṇaiśca manoharaiḥ |
tato'tra kārayāmāsa jāgaraṃ susamāhitaḥ || 19 ||
[Analyze grammar]

tataste munayaḥ sarve kutūhalasamanvitāḥ |
cyavano yājñavalkyaśca śāṃḍilyaḥ śākaṭāyanaḥ || 20 ||
[Analyze grammar]

raibhyo'tha jaiminiḥ krauṃco nāradaḥ parvataḥ śilaḥ |
mārkaṃḍaṃ purataḥ kṛtvā jagmustasya samīpataḥ || 21 ||
[Analyze grammar]

cakruḥ kathāḥ suvicitrā itihāsāni bhūriśaḥ |
 kīrttayaṃtaḥ sthitāstatra papracchū rājasattamam || 22 ||
[Analyze grammar]

ṛṣaya ūcuḥ |
kasmātsomeśvaraṃ devaṃ parityajya narādhipa |
kedārasya puro'kārṣīrjāgaraṃ tadbravīhi naḥ |
nūnaṃ vetsi phalaṃ cāsya liṃgasya tvaṃ mahodayam || 23 ||
[Analyze grammar]

rājovāca |
śṛṇvaṃtu brāhmaṇāḥ sarve anyadehodbhavaṃ mama |
purā'haṃ śūdrajātīya āsaṃ brāhmaṇapūjakaḥ || 24 ||
[Analyze grammar]

saurāṣṭraviṣaye śubhre dhanadhānyasamākule |
atha kālāṃtare tatra anāvṛṣṭirabhūddvijāḥ || 25 ||
[Analyze grammar]

tato'haṃ kṣudhayāviṣṭaḥ prabhāsaṃ kṣetramāsthitaḥ |
athāpaśyaṃ saraḥ śubhraṃ hariṇīmūlasaṃsthitam || 26 ||
[Analyze grammar]

tacca rāmasaronāma padminīṣaṇḍamaṃḍitam |
kṣīrodāṃbudhisaṃkāśaṃ dṛṣṭvā snātaḥ klamānvitaḥ || 27 ||
[Analyze grammar]

saṃtarpya ca pitṝndevānpītvā svacchamathodakam |
tato'haṃ bhāryayā prokto gṛhāṇemānsaroruhān || 28 ||
[Analyze grammar]

etatsamīpato ramyaṃ dṛśyate sthānamuttamam |
vikrīṇīmo'tra gatvā tu yena syādbhojanaṃ vibho || 29 ||
[Analyze grammar]

athāvatīrya salilaṃ gṛhītāni mayā dvijāḥ |
kamalāni subhū rīṇi prasthitaśca puraṃ prati || 30 ||
[Analyze grammar]

tatra gatvā ca rathyāsu catvareṣu trikeṣu ca |
praphullakamalānyeva kretuṃ vai munisattamāḥ || 31 ||
[Analyze grammar]

na kaścitprati gṛhṇāti astaṃ prāpto divākaraḥ |
prāsādaṃ kaṃcidāsādya suptohaṃ saha bhāryayā || 32 ||
[Analyze grammar]

tatra suptasya me buddhiḥ śrutvā gītadhvaniṃ tadā |
samutpannā sabhā ryasya kṣudhārtasya viśeṣataḥ |
nūnaṃ jāgaraṇaṃ hyetatkasmiṃścidvibudhālaye || 33 ||
[Analyze grammar]

saroruhāṇi cādāya vrajāmyatra surālaye |
yadi kaścitpragṛhṇāti prāṇayātrā tato bhavet || 34 ||
[Analyze grammar]

athotthāya samāyāto hyatrāhaṃ munipuṃgavāḥ |
apaśyaṃ liṃgametattu pūjitaṃ kusumaiḥ śubhaiḥ || 35 ||
[Analyze grammar]

rudreśvarābhidhamidaṃ vṛddhaliṃgaṃ svayaṃbhuvam |
veśyānaṃgavatīnāmnī śivarātriparāyaṇā || 36 ||
[Analyze grammar]

jāgartti puratastasya gītanṛtyotsavādinā |
tataḥ kaścinmayā dṛṣṭaḥ kimetadrātrijāgaram || 37 ||
[Analyze grammar]

keyaṃ strī dṛśyate'tyarthaṃ gītanṛtyotsave ratā |
so'bravīcchivadharmoktā śivarātriḥ sudharmadā || 38 ||
[Analyze grammar]

tāṃ cānaṃgavatīnāmnī veśyeyaṃ dharmasaṃyutā |
jāgartti paramaṃ śreyaḥ śivarātrivrataṃ śubham || 39 ||
[Analyze grammar]

śivarātrivrataṃ hyetadyaḥ samyakkurute naraḥ |
na sa duḥkhamavāpnoti na dāri dryaṃ na baṃdhanam || 40 ||
[Analyze grammar]

duṣṭaṃ cāriṣṭayogaṃ vā na rogaṃ na bhayaṃ kvacit |
sukhasaubhāgyasaṃpanno jāyate satkule naraḥ || 41 ||
[Analyze grammar]

tejasvī ca yaśasvī ca sarvakalyāṇabhājanam |
bhavedasya prasādena evamāhurmanīṣiṇaḥ || 42 ||
[Analyze grammar]

rājovāca |
atha me buddhirutpannā tadvrataṃ prati niścalā |
ciṃtitaṃ manasā hyetanmayābrāhmaṇasattamāḥ || 43 ||
[Analyze grammar]

annābhāvānmamotpanna upavāso balādyataḥ |
tadahaṃ padmake tīrthesnātvā ca lavaṇāṃbhasi || 44 ||
[Analyze grammar]

etaiḥ saroruhairdevaṃ pūjayāmi maheśvaram |
tato mayā sabhāryeṇa rudreśaḥ saṃprapūjitaḥ || 45 ||
[Analyze grammar]

padmaiśca bhaktiyuktena sabhāryeṇa viśeṣataḥ |
jāgratsthitastu devāgre tāṃ rātriṃ saha bhāryayā || 46 ||
[Analyze grammar]

tataḥ prabhātasamaya udite sūryamaṇḍale |
sā veśyā māmuvācedaṃ kaladhautapalatrayam || 47 ||
[Analyze grammar]

gṛhāṇamūlyaṃ padmānāṃ na gṛhītaṃ mayā hi tat |
sāttvikaṃ bhāvamāsthāya sabhāryeṇa dvijottamāḥ || 48 ||
[Analyze grammar]

tato bhikṣāṃ samāhṛtya prāṇayātrā mayā kṛtā |
kālena mahatā prāptaḥ kāladharmaṃ munīśvarāḥ || 49 ||
[Analyze grammar]

iyaṃ me dayitā sādhvī prāṇebhyo'pi garīyasī |
mama dehaṃ samādāya praviṣṭā havyavāhanam || 50 ||
[Analyze grammar]

tatprabhāvādahaṃ jātaḥ sarvabhaumo mahīpatiḥ |
jātismaraḥ sabhāryastu satyametaddvijottamāḥ || 51 ||
[Analyze grammar]

etasmātkāraṇādasya bhaktirliṃgasya copari |
mama nityaṃ sabhāryasya satyametadbravīmi vaḥ || 52 ||
[Analyze grammar]

mayā kriyāvihīnena bhaktibāhyena sattamāḥ |
vratametatsamācīrṇaṃ tasyedaṃ sumahatpha lam || 53 ||
[Analyze grammar]

adhunā bhaktiyuktasya yathopakaraṇānmama |
bhaviṣye yatphalaṃ kiṃcinno vedmi ca munīśvarāḥ |
yena someśamutsṛjya atrāhaṃ bhakti tatparaḥ || 54 ||
[Analyze grammar]

īśvara uvāca |
evaṃ śrutvā tu te viprā vismayotphullalocanāḥ |
sādhusādhviti jalpaṃto rājānaṃ saṃpraśaṃsire || 55 ||
[Analyze grammar]

pūjayāmāsuraniśaṃ liṃgaṃ tatra svayaṃbhuvam |
tato'sau pārthivaśreṣṭho liṃgasyāsyaprasādataḥ |
saṃsiddhiṃ paramāṃ prāpto durllabhāṃ tridaśairapi || 56 ||
[Analyze grammar]

sā ca veśyā bhagavatī śivarātriprabhāvataḥ |
tasya liṃgasya māhātmyādraṃbhānāmāpsarā'bhavat || 57 ||
[Analyze grammar]

tasmātsarvaprayatnena talliṃgaṃ pūjayedbudhaḥ |
dharmakāmārthamokṣaṃ ca yo vāṃchatyakhilapradam || 58 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ sahitāyāṃ saptame prabhāsakhaṇḍe prathame prabhāsa kṣetramāhātmye kedāreśvara liṅgamāhātmyavarṇanaṃ nāmaikonacatvāriṃśo'dhyāyaḥ || 39 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 39

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: