Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

| sūta uvāca |
tataḥ praṇamya bhūyaḥ sa vasiṣṭhaṃ munipuṃgavam |
yayau tatra sutāstasya yatra te śatasaṃkhyakāḥ || 1 ||
[Analyze grammar]

tānapi prāha natvā sa tamevārthaṃ narādhipaḥ |
vasiṣṭhavacanaṃ kṛtsnaṃ tasya tairapi śaṃsitam || 2 ||
[Analyze grammar]

tatastānsa punaḥ prāha yuṣmākaṃ janako'dhunā |
aśakto mā divaṃ netuṃ saśarīraṃ visarjitaḥ || 3 ||
[Analyze grammar]

tasmādyadi na māṃ yūyaṃ yājayiṣyatha sāṃpratam |
parityajya kariṣyāmi śīghramanyaṃ purohitam || 4 ||
[Analyze grammar]

yo māṃ yajñaprabhāvena nayiṣyati surālayam |
anenaiva śarīreṇa sahitaṃ guruputrakāḥ || 5 ||
[Analyze grammar]

tasya tadvacanaṃ śrutvā sarve te munisattamāḥ |
paraṃ kopaṃ samāviṣṭāstamūcuḥ paruṣākṣaraiḥ || 6 ||
[Analyze grammar]

yasmāttvayā gurustyakto hitakṛtpāpavānasi |
tasmādbhavādhunā pāpa caṃḍālo lokaniṃditaḥ || 7 ||
[Analyze grammar]

atha tadvacanāṃte sa tatkṣaṇātpṛthivīpatiḥ |
babhūvāṃtyajarūpāḍhyo vikṛtākāradehabhṛt || 8 ||
[Analyze grammar]

yavamadhyaḥ kṛśagrīvaḥ piṃgākṣo bhugnanāsikaḥ |
kṛṣṇāṃgaḥ śaṃkuvarṇaśca durgaṃdhena samāvṛtaḥ || 9 ||
[Analyze grammar]

athātmānaṃ samālokya vikṛtaṃ sa narādhipaḥ |
caṇḍāladharmiṇaṃ sadyo lajjayā'dhomukhaḥ sthitaḥ || 10 ||
[Analyze grammar]

yāhiyāhīti vipraistairbhartsyamāno muhurmuhuḥ |
sarvataḥ sārameyaiśca kliśyamāno nirargalaiḥ |
kākakokilasaṃkāśo jīrṇavastrāvaguṃṭhitaḥ || 11 ||
[Analyze grammar]

tataḥ sa cintayāmāsa duḥkhena mahatā vṛtaḥ |
kiṃ karomi kva gacchāmi kathaṃ śāṃtirbhaviṣyati || 12 ||
[Analyze grammar]

kiṃ mayaitatsumūrkheṇa vāṃchitaṃ durlabhaṃ padam |
tatprabhāvena vibhraṣṭaḥ kuladharmo'pi me svakaḥ || 13 ||
[Analyze grammar]

kiṃ jalaṃ praviśāmyadya kiṃ vā dīptaṃ hutāśanam |
bhakṣayāmi viṣaṃ kiṃ vā kathaṃ syānmṛtyuradya me || 14 ||
[Analyze grammar]

anena vapuṣā dārānvīkṣayiṣyāmi tānkatham |
tādṛśena śarīreṇa yābhiḥ saṃkrīḍitaṃ mayā || 15 ||
[Analyze grammar]

kathaṃ putrāṃstathā pautrānsuhṛtsaṃbaṃdhibāṃdhavān |
vīkṣayiṣyāmi tānbhūyastathānyaṃ sevakaṃ janam || 16 ||
[Analyze grammar]

ye mayā nirjitāḥ sarve ripavaḥ saṃgare purā || 15 ||
[Analyze grammar]

te'dya māmīdṛśaṃ śrutvā harṣaṃ yāsyaṃti nirbhayāḥ || 17 ||
[Analyze grammar]

ye mayā tarpitā dānairbrāhmaṇā vedapāragāḥ |
te'dya māmīdṛśaṃ śrutvā saṃbhaviṣyaṃti duḥkhitāḥ || 18 ||
[Analyze grammar]

tathā ye suhṛdo'bhīṣṭā nityaṃ mama hite ratāḥ |
kāmavasthāṃ prayāsyanti dṛṣṭvā māṃ sthitamīdṛśam || 19 ||
[Analyze grammar]

bhadrajātyā gajā ye me madāndhāḥ ṣaṣṭihāyanāḥ |
mayā vinā mitho yuddhe kastānadya niyokṣyati || 20 ||
[Analyze grammar]

aśvāstittirakalmāṣāḥ sudāṃtāḥ sādibhirdṛḍhaiḥ |
kastāṃścitrapadanyāsairniyāmyati mayā vinā || 21 ||
[Analyze grammar]

tathā me bhṛtyavargāste kulīnā yuddhadurmadāḥ |
māṃ vinā kasya yāsyaṃti samīpe'dya suduḥkhitāḥ || 22 ||
[Analyze grammar]

saṃkhyāhīnastathā kośastādṛṅme bahuratnabhāk |
kasya yāsyati saṃbhogaṃ mayā hīnastu rakṣitaḥ || 23 ||
[Analyze grammar]

tathā me saṃkhyayā hīnaṃ dhānyaṃ gojāvikaṃ mahat |
bhaviṣyati kathaṃ hīnaṃ mayābhīṣṭaistu rakṣitam || 24 ||
[Analyze grammar]

evaṃ bahuvidhaṃ rājā sa vilapya ca duḥkhitaḥ |
jagāma nagarābhyāśaṃ padbhyāmeva śanaiḥśanaiḥ || 25 ||
[Analyze grammar]

tato rātrau samāsādya svaṃ puraṃ janavarjitam |
dvāre sthitvā samāhūya putraṃ maṃtribhiranvitam || 26 ||
[Analyze grammar]

kathayāmāsa vṛttāṃtaṃ sarvaṃ śāpasamudbhavam |
dūre sthitaḥ sa putrāṇāṃ vasiṣṭhasya mahātmanaḥ || 27 ||
[Analyze grammar]

vajrapātopamaṃ vākyaṃ te'pi tasya niśamya tat |
bāṣpaparyākulairāsyai ruruduḥ śokasaṃyutāḥ || 28 ||
[Analyze grammar]

hā nātha hā mahārāja hā nityaṃ dharmavatsala |
tvayā hīnā bhaviṣyāmaḥ kathamadya suduḥkhitāḥ || 29 ||
[Analyze grammar]

kimetadyujyate teṣāṃ vāsiṣṭhānāṃ durātmanām |
śāpaṃ daduḥ svayājyasya viśeṣādvinatasya ca || 30 ||
[Analyze grammar]

te vayaṃ rājaśārdūla parityajya gṛhādikam |
antyajatvaṃ gamiṣyāmastvayā sārdhamasaṃśayam || 31 ||
[Analyze grammar]

triśaṃkuruvāca |
bhaktiścedasti yuṣmākaṃ mamopari nirargala |
tanme putrasya maṃtritvaṃ sarve kuruta sāṃpratam || 32 ||
[Analyze grammar]

hariścaṃdraḥ suputroyaṃ mama jyeṣṭhaḥ suvallabhaḥ |
niyojayadhvamavyagrāḥ padavyāṃ mama satvaram || 33 ||
[Analyze grammar]

ahaṃ punaḥ kariṣyāmi yanme manasi saṃsthitam |
mṛtyuṃ vā saṃprayāsyāmi sadeho vā surālayam || 34 ||
[Analyze grammar]

evamuktvā parityajya sarvāṃstānsa mahīpatiḥ |
jagāmāraṇyamāśritya padbhyāmeva śanaiḥ śanaiḥ || 35 ||
[Analyze grammar]

tepi sanmaṃtriṇastūrṇaṃ putraṃ tasya susammatam |
rājye niyojayāsamāsurnādavāditraniḥsvanaiḥ || 36 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ ṣaṣṭhe nāgarakhaṇḍe hāṭakeśvarakṣetramāhātmye triśaṃkūpākhyāne hariścandrarājyopalaṃbhonāma tṛtīyo'dhyāyaḥ || 3 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 3

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: