Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

śrīdevadeva uvāca || |
paṃcacatvārikaṃ viddhi devaṃ trilocaneśvaram |
yasya darśanamātreṇa sarvasiddhiravāpyate || 1 ||
[Analyze grammar]

itihāsamihāsīdyatpīṭhe virajasaṃjñake |
trilocanasya prāsāde maṇimāṇikyanirmite || 2 ||
[Analyze grammar]

nānābhaṃgigavākṣāḍhye ratnasānāvivāpare |
dedīpyamānasauvarṇakalaśena virājite || 3 ||
[Analyze grammar]

pārvaṇena śaśāṃkena khedādiva samāsite |
tatra pārāvatadvaṃdvaṃ vasatsvairaṃ kṛtālayam || 4 ||
[Analyze grammar]

prātaḥ sāyaṃ ca madhyāhne kurva nnityapradakṣiṇam |
uḍḍīyamānaṃ paritaḥ pakṣavātairitastataḥ || 5 ||
[Analyze grammar]

rajaḥprāsādasaṃlagnaṃ dūrīkurvaddiśo daśa |
trilocaneti satataṃ nāma bhaktairudāhṛtam |
triviṣṭapeti ca tathā tayoḥ karṇātithībhavet || 6 ||
[Analyze grammar]

caturvidhāni vādyāni śaṃbhuprītikarāṇyalam |
tayoḥ karṇaguhāṃ prāpya pratiśabdaṃ pratanvate || 7 ||
[Analyze grammar]

maṃgalārātrikajyotistrisaṃdhyaṃ pakṣiṇostayoḥ |
netrāṃtaṃ nirviśannityaṃ bhaktaceṣṭāṃ pradarśayat || 8 ||
[Analyze grammar]

prāṇayātrāṃ vihāyāpi kadācitsthiramānasau |
noḍḍīya vāṃchitaṃ yātaḥ paśyaṃtau kautukaṃ khagau || 9 ||
[Analyze grammar]

tatrāsakṛjjanākīrṇaṃ prāsādaṃ parito'vanau |
taṃḍulādi caraṃtau tau kurvaṃtau ca pradakṣiṇam || 10 ||
[Analyze grammar]

devadakṣiṇadigbhāge viṣṇudehodbhavaṃ jalam |
tṛṣārttau pibato nityaṃ snātvā cājagmatuśca tau || 11 ||
[Analyze grammar]

tayoritthaṃ vicaratostrilocanasamīpataḥ |
agādbahutithaḥ kālo dvijayoḥ sādhuceṣṭayoḥ || 12 ||
[Analyze grammar]

atha devālayaskaṃdhe gavākṣāṃtargatau ca tau |
śyenena kenaciddṛṣṭau krūradṛṣṭyā sukhaṃ sthitau || 13 ||
[Analyze grammar]

tacca pārāvatadvaṃdvaṃ śyenaḥ parijighṛkṣayā |
avatīryāṃbarādāśu upaviṣṭaḥ śivālaye || 14 ||
[Analyze grammar]

tato vilokayāmāsa tadāgamavinirgamau |
kena mārgeṇa viśato durgameṇa patatriṇau || 15 ||
[Analyze grammar]

kenādhvanā ca niryātaḥ kiṃkāle kurutaśca kim |
kathaṃ yugapadetau me grāhyau svairaṃ bhaviṣyataḥ || 16 ||
[Analyze grammar]

durbalo'pyākalayituṃ sahasārirna śakyate |
kariṇāṃ ca sahasreṇa varāśvānāṃ ca lakṣataḥ || 17 ||
[Analyze grammar]

na karma siddhyennṛpaterdugeṇaikena yadbhavet |
durgastho nābhibhūyeta vipakṣaḥ kenacitkvacit |
svataṃtraṃ yadi durgaṃ syādapamārgaprakāśakam || 18 ||
[Analyze grammar]

iti durge balaṃ śaṃsañchyeno roṣāruṇekṣaṇaḥ |
asādhvasau kalaravau vīkṣya yāto nabhoṃgaṇe || 19 ||
[Analyze grammar]

atha pārāvatī dakṣā vipakṣakṣapaṇekṣaṇam |
mahābalaṃ durgabalātprāha pārā vataṃ patim || 20 ||
[Analyze grammar]

kalaravyuvāca |
priya pārāvata prājña sarvakāmasukhārava |
tava dṛgviṣayaṃ prāptaḥ śyeno'yaṃ prabalo ripuḥ || 21 ||
[Analyze grammar]

sa ca tadvākyamākarṇya pārāvatyāśca satpatiḥ |
pārāvatīmuvācedaṃ kā ciṃteti tava priye || 22 ||
[Analyze grammar]

pārāvata uvāca |
kati nāma na saṃtīha subhage vyomacāriṇaḥ |
kati devālayādyeṣu khagā nopavasaṃti hi || 23 ||
[Analyze grammar]

kati caiva na paśyaṃti nau sukhasthāviha priye |
tebhyo yadīha bhetavyaṃ kuto nau tatsukhaṃ priye || 25 ||
[Analyze grammar]

rama tvaṃ ca mayā sārddha tyaja ciṃtāmimāṃ śubhe |
asya śyenavarākasya gaṇanāpi na me hṛdi || 25 ||
[Analyze grammar]

itthaṃ pārāvatavarācchutvā pārāvatī vacaḥ |
maunamālambya saṃtasthe patyuḥ pādārpitekṣaṇā || 26 ||
[Analyze grammar]

hitavatyopadiśyāpi priyaṃ priyacikīrṣayā |
patnyā joṣaṃ samāstheyaṃ kāryaṃ patyurvacaḥ sadā || 27 ||
[Analyze grammar]

anyedyurapyathāyātaḥ śyenaḥ paśyansa daṃpatī |
aparicchinnayā dṛṣṭyā yathā mṛtyurgatāyuṣam || 28 ||
[Analyze grammar]

atha maṃḍalagatyā sa prāsādaṃ parito bhraman |
provāca preyasī nātha dṛṣṭo duṣṭastvayā'hitaḥ || 29 ||
[Analyze grammar]

tasyā vākyaṃ samākarṇya punaḥ kalaravo'bravīt |
kiṃ kariṣyatyasau mugdhe mama vyomavihāriṇaḥ || 30 ||
[Analyze grammar]

durgaṃ ca svargatulyaṃ me yatra nāstyarito bhayam |
ayaṃ na tāṃ gatiṃ vetti yāṃ vedāhaṃ nabhoṃgaṇe || 31 ||
[Analyze grammar]

praḍīnoḍḍīnasaṃḍīnakāṃḍavyāṃḍakapāṭikā |
sraṃsinī maṃḍalavatī gatayo'ṣṭāvudāhṛtāḥ || 32 ||
[Analyze grammar]

yathaitāsu hi kauśalyaṃ mayi varttati ca priye |
gatiṣu kvāpi kasyāpi pakṣiṇo na tathāṃbare |
sukhena tiṣṭha kā ciṃcā mayi jīvati te priye || 33 ||
[Analyze grammar]

iti tadvacanaṃ śrutvā āsthitā mūkavatsatī |
aparedyurapi śyenastatrāyātaḥ śilātale |
kiyadaṃtaramāsādya upaviṣṭo'tihṛṣṭavat |
āyāmāṃte ca sa sthitvā tatkulāyakulasya ca || 35 ||
[Analyze grammar]

punaḥ śyeno viniryātaḥ sāpi kāṃtā'bravītpunaḥ |
priya sthānamidaṃ tyājyaṃ duṣṭadṛṣṭividūṣitam || 36 ||
[Analyze grammar]

asau krūro'tinikaṭamupaviṣṭo'tihṛṣṭavat |
sāvajñaṃ sa punaḥ prāha kiṃ kariṣyatyasau priye || 37 ||
[Analyze grammar]

mṛgākṣīṇāṃ svabhāvoyaṃ prāyaśo bhīruvṛttayaḥ |
itaredyurapi prāptaḥ sa ca śyeno mahābalaḥ || 38 ||
[Analyze grammar]

tayorabhimukhaṃ tatra sthito yāmadvayāvadhi |
punarvilokya tadvartma śīghraṃ yāto yathāgatam || 39 ||
[Analyze grammar]

gatetha śakunau tasminsā babhāṣe vihaṃgamam |
nātha sthānāṃtaraṃ yāvo mṛtyurvai nikaṭe'nvagāt || 40 ||
[Analyze grammar]

punardṛṣṭe praṇaṣṭaḥ syādāvāsaśca sukhaṃ priya |
priya yasyāsti pakṣasya gatiḥ sarvatra siddhidā || 41 ||
[Analyze grammar]

sa kiṃ svadeśarāgeṇa nāśaṃ prāpnoti buddhimān |
sopasargaṃ nijaṃ deśaṃ tyaktvā yonyaṃ tu na vrajet || 42 ||
[Analyze grammar]

sa paṃgurnā śamāpnoti kūlasthita iva drumaḥ |
priyoditaṃ niśamyeti sa bhavitrīdaśārdditaḥ || 43 ||
[Analyze grammar]

tāṃ vākyaṃ punarapyāha priye mā bhaiḥ khagārditā |
aparasminnahani ca sa śyenaḥ prātareva hi || 44 ||
[Analyze grammar]

taddvāradeśamāsādya sāyaṃ yāvatsthito'calaḥ |
astācalasya śikharaṃ yāte bhānau gate khage || 45 ||
[Analyze grammar]

kulāyādbāhyamāgatyovāca pārāvatī patim |
nātha nirgamanasyāyaṃ kālaḥ kālo'sti dūrataḥ || 46 ||
[Analyze grammar]

yāvattāvadviniryāhi tyaktvā māmapi śaṃsinīm |
tvayi jīvati duṣprāpyaṃ na kiṃcijjagatītale || 47 ||
[Analyze grammar]

punardārāḥ punaḥ putrāḥ punarvasu punargṛham |
yadyātmārakṣitaḥ puṃsāṃ dāraipi dhanairapi || 48 ||
[Analyze grammar]

tadā sarvaṃ hariścaṃdrabhūpateriva labhyate |
ayamātmā priyo baṃdhurayamātmā mahaddhanam || 49 ||
[Analyze grammar]

dharmārthakāmamokṣāṇāmayamātmārjakaḥ paraḥ |
yāvadātmani vai kṣemaṃ tāva tkṣemaṃ jagattraye || 50 ||
[Analyze grammar]

so'pi kṣemaḥ sugatinā yaśasā saha vāṃchyate |
yaśohīnaṃ tu yatkṣemaṃ takṣemānnidhanaṃ varam || 51 ||
[Analyze grammar]

tadyaśaḥ prāpyate puṃbhirnītimārgaṃ pravartibhiḥ |
ato nītipathaṃ ciṃtyaṃ nātha sthānādito vraja |
na vrajiṣyasi cetprātastato māṃ saṃsmariṣyasi || 52 ||
[Analyze grammar]

ityukto'pi sa vai patnyā pārāvatyā sumedhayā |
na niryayau tataḥ sthānādbhavitryā prativāritaḥ || 53 ||
[Analyze grammar]

athoṣasi samāgatya śyenena balinā tadā |
nirgamadvāramāruddhaṃ kiṃcidbhakṣya vatā tadā || 54 ||
[Analyze grammar]

dināni katicittatrātiṣṭhacchayeno mahābalaḥ |
pārāvatamuvācedaṃ dhiktvā pauruṣavarjitam || 55 ||
[Analyze grammar]

kiṃ vā yudhyasva durbuddhe kiṃ vā niryāhi me girā |
kṣudhākṣīṇo mṛtaḥ paścānnirayaṃ paśyasi dhuvam |
vidhireva hi sāhāyyaṃ na kuryāttava noditam || 56 ||
[Analyze grammar]

itthaṃ śyenena sa proktaḥ patnyā sa sahitaḥ khagaḥ |
ayudhyattena śyenena svadurgadvāramāśritaḥ || 57 ||
[Analyze grammar]

kṣudhitastṛṣitaḥ so'tha śyenena balinā dhṛtaḥ |
caraṇena dṛḍhenāśu caṃcvā sāpi dhṛtā khagī || 58 ||
[Analyze grammar]

tāvādāyoḍḍayāṃcakre śyeno vyomani satvaram |
ciṃtayanbhakṣaṇasthānamanyatpakṣivivarjitam || 59 ||
[Analyze grammar]

atha patnyā kalaravaḥ proktastatra sumedhayā |
yato'vamānitā nātha tvayāhaṃ strīti buddhitaḥ || 60 ||
[Analyze grammar]

ato'vasthāmimāṃ prāptaḥ kiṃ kuryāmabalā yataḥ |
adhunāpi vacaścaikaṃ karoṣi yadi me priya || 61 ||
[Analyze grammar]

tadā hitaṃ te vakṣyāmi kurve tadavicāritam |
mamaikavākyakaraṇātstrījito na bhaviṣyasi || 62 ||
[Analyze grammar]

yāvadāsyaṃ gatāsmyasya yāvatkhastho na bhūmigaḥ |
tāvadātmavimuktyai tvaṃ caṃcvā pādaṃ dṛḍhaṃ daśa || 63 ||
[Analyze grammar]

iti patnīvacaḥ śrutvā tathā sa kṛtavānkhagaḥ |
sa pīḍito dṛḍhaṃ pāde śyenaścītkṛtavānbahu || 64 ||
[Analyze grammar]

tena cītkaraṇenātha muktā sā mukhasaṃpuṭāta |
pādāṃgulīnāṃ śūnyatve so'pi pārāvato'patat || 65 ||
[Analyze grammar]

vipadyapi ca prājñairna saṃtyājyaḥ kvacidudyamaḥ |
kva ca caṃcupuṭastasya kva ca tatpādapīḍanam || 66 ||
[Analyze grammar]

kva ca dvayostathābhūtaṃ dūre mokṣaṇamadbhutam |
durbale'pyudyamaḥ śreyāniti śāstreṣu gīyate || 67 ||
[Analyze grammar]

tasmādbhāgyānusāreṇa phalatyeva sadodyamaḥ |
praśaṃsaṃtyudyamaṃ cāto vipadyapi manīṣiṇaḥ || 68 ||
[Analyze grammar]

atha tau kālayogena jaṃbūmārge mṛtau tadā |
jaṃbūmārge mṛtā ye vai teṣāṃ svargaḥ sadā'kṣayaḥ || 69 ||
[Analyze grammar]

puṇyaśeṣe tadā jāto gaṃdharvatanayaḥ śubhaḥ |
maṃdāradāmatanayo nāmnā parimalālayaḥ || 70 ||
[Analyze grammar]

anekavidyānilayaḥ kalākauśalabhājanam |
kaumāraṃ vapurāsādya śivabhaktiparo'bhavat || 71 ||
[Analyze grammar]

niyamaṃ cāpi jagrāha vijitedriyamānasaḥ || |
ekapatnīvrataṃ nityaṃ cariṣyāmīti niścitam || 72 ||
[Analyze grammar]

parayoṣitsamāsaktirāyuḥ kīrtiṃ rbalaṃ sukham |
haretsvargagatiṃ cāpi tasmāttāṃ varjayetsudhīḥ || 73 ||
[Analyze grammar]

aparaṃ cāpi niyamaṃ sa śuciṣmānsamādade |
gatajanmāṃtarābhyāsāvilocanasamāśrayāt || 74 ||
[Analyze grammar]

samastapuṇyanilayaḥ samastārthaprakāśakaḥ |
samastakāmajanakaṃ parānaṃdaikakāraṇam || 75 ||
[Analyze grammar]

yāvaccharīraṃ nirujaṃ yāvannedriyaviplavaḥ |
tāvattrilocanovaṃtyāṃ maṃtavyo nātra saṃśayaḥ || 76 ||
[Analyze grammar]

itthaṃ maṃdāradāmiḥ sa kāśyāṃ parimalālayaḥ |
nityaṃ triviṣṭapaṃ draṣṭuṃ samāgacchetprayatnataḥ || 77 ||
[Analyze grammar]

pārāvatyapi saṃjātā ratnadīpasya maṃdire |
nāgarājasya pātāle nāmnā ratnāvalīti ca || 78 ||
[Analyze grammar]

samastanāgakanyānāṃ rūpaśīlakalāguṇaiḥ |
ekaiva ratnabhūtā'sīdratna dīporagātmajā || 79 ||
[Analyze grammar]

tasyāḥ sakhīdvayaṃ cāsīdekā nāmnā prabhāvatī |
kalāvatī tathānyā ca nityaṃ tadanuge śubhe || 80 ||
[Analyze grammar]

svadehādanapāyinyau chāyākāṃtī yathā tathā |
pūrve sakhyau bhavetāṃ hi ratnāvalyā maheśvari || 81 ||
[Analyze grammar]

sā tu bālye vyatikrāṃte kiṃcidudbhinnayauvanā |
śivabhaktaṃ sva pitaraṃ dṛṣṭvā niyamamagrahīt || 82 ||
[Analyze grammar]

pitastrilocanaṃ kāśyāmarcayitvā dinedine |
ābhyāṃ sakhībhyāṃ sahitā maunaṃ tyakṣyāmi nānyathā || 83 ||
[Analyze grammar]

evaṃ nāgakumārī sā sakhīdvayasamanvitā |
trilocanaṃ samabhyarcya gṛhānaharaharvrajat || 84 ||
[Analyze grammar]

māṃ pratyagraiḥ sukusumaiḥ suśubhairi ṣṭagaṃdhibhiḥ |
suvicitrāṇi mālyāni pariguṃphyārcayedvibhum || 85 ||
[Analyze grammar]

tisro'pi gītaṃ gāyaṃti lalitaṃ caiva susvaram |
nārīmaṃḍalabhedena lāsyaṃ tisro'pi rvate || 86 ||
[Analyze grammar]

vīṇāveṇumṛdaṃgāṃśca layatālavicakṣaṇāḥ |
vādayaṃti mudāyuktāstisro'pi viramaṃti vai || 87 ||
[Analyze grammar]

itthamārādhayaṃtīśaṃ tisro nāgakumārikāḥ |
vicitrabhaṃgīmālābhirarcayaṃtyastrilocanam || 88 ||
[Analyze grammar]

prātaścaturthyāṃ tāḥ snātvā tīrthe pilipile śubhe |
trilocanaṃ samarcyātha prasuptā raṃgamaṇḍape || 89 ||
[Analyze grammar]

suptāsu tāsu sa śivastrinetraḥ śaśibhūṣaṇaḥ |
vāmārddhavilasacchaktirnāgayajñopavītakaḥ || 90 ||
[Analyze grammar]

liṃgādeva hi nirgatya gaṃgāpannagamekhalaḥ |
pratyuvāca tataḥ kanyā vibhuruttiṣṭhateti saḥ || 91 ||
[Analyze grammar]

utthāya tā vinirmathya locane śrutisaṃgame |
aṃgamoṭanavatyaśca tadā nirghūrṇitekṣaṇāḥ || 92 ||
[Analyze grammar]

yāvatpaśyaṃti purataḥ saṃbhramāpannamānasāḥ |
atarkitāgamastāvattābhirdṛṣṭastrilocanaḥ || 93 ||
[Analyze grammar]

vavaṃdire'tha tā bālā jñātvā lakṣmabhirīśvaram |
tuṣṭuvuśca prahṛṣṭāstāḥ sannakaṃṭhyo'tiviklavam || 94 ||
[Analyze grammar]

jaya śaṃbho jayeśāna jaya sarvaga sarvada |
jaya tripurasaṃhartarjayāṃdhakaniṣūdana || 95 ||
[Analyze grammar]

jaya jālaṃdharahara jaya kaṃdarpadarpahṛt |
jaya trailokyajanaka jaya trailokyavaṃdita |
jaya bhaktajanādhīśa jaya pramatha nāyaka || 96 ||
[Analyze grammar]

namastubhyaṃ namastubhyaṃ namastubhyaṃ namonamaḥ |
trilocana namastubhyaṃ triviṣṭapa namo'stu te || 97 ||
[Analyze grammar]

ityuktvā daṃḍavadbhūmau praṇipetuḥ kumārikāḥ |
athotthāpya kumārīstāḥ provāca śaśibhūṣaṇaḥ || 98 ||
[Analyze grammar]

suto maṃdāradāmnaśca nāmnā parimalālayaḥ |
patirvidyādharavaro bhavatīnāṃ bhaviṣyati || 99 ||
[Analyze grammar]

ciraṃ vidyādhare loke bhogānbhuktvā samaṃtataḥ |
tato hyavaṃtikāṃ prāpya māṃ dhyātvā siddhimāpsyatha || 100 ||
[Analyze grammar]

janmāṃtarepi me bhaktirbhavatībhiśca tena ca |
vihitā tena vo janma nirmalaṃ bhaktibhāvitam || 101 ||
[Analyze grammar]

etatprabhāvatīstotraṃ ye paṭhiṣyaṃti me puraḥ |
tebhyaḥ kāmānpradāsyāmi bhavatīnāmayaṃ varaḥ || 102 ||
[Analyze grammar]

ityuktavati deveśe tāḥ kanyā hṛṣṭamānasāḥ |
praṇamya procurīśānaṃ prabaddhakarasaṃpuṭāḥ || 103 ||
[Analyze grammar]

nāgakanyā ūcuḥ |
pṛcchāmo brūhi no nātha karuṇākara śaṃkara |
janmāṃtare kathaṃ sevā caturbhirbhavataḥ kṛtā || 104 ||
[Analyze grammar]

tataḥ prāktanavṛttāṃta metasyāpi kṛtātmanaḥ |
asmākamapi cākhyāhi kṛpāṃ kuru kṛpānidhe || 105 ||
[Analyze grammar]

iti śrutvā praṇayato bālodīritamīpsitam |
provāca tāsāmapi ca bhavāṃtaraviceṣṭitam || 106 ||
[Analyze grammar]

īśvara uvāca |
śṛṇudhvaṃ nāgatanayāstisropi hi samāhitāḥ |
prāgbhavaṃ bhavatīnāṃ ca tasyāpi kathayāmyaham || 107 ||
[Analyze grammar]

eṣā ratnāvalī pūrvamāsītpārāvatī khagī |
sa ca vidyādharavaraḥ patirasyāḥ khago'bhavat || 108 ||
[Analyze grammar]

prāsāde ca mamaitābhyāmuṣitaṃ suciraṃ sukham |
rajaḥ prāsādasaṃlagnaṃ nunnaṃ pakṣānilaiḥ punaḥ || 109 ||
[Analyze grammar]

upariṣṭādadhastācca kṛtā bhūripradakṣiṇāḥ |
vyomni saṃcaramāṇābhyāṃ saṃcīrṇaṃ ca mamājire || 110 ||
[Analyze grammar]

snātaṃ caturnade tīrthe pītaṃ tatrāṃbu cāsakṛt |
ābhyāṃ kalaravābhyāṃ ca kṛtāḥ kalaravā mudā || 111 ||
[Analyze grammar]

etābhyāṃ sthiracittābhyāṃ muditā tvamatīva hi |
dṛṣṭvā hi kautukānyatra mama bhaktaiḥ kṛtānyapi || 112 ||
[Analyze grammar]

amūbhyāṃ bahuśo dṛṣṭā mama maṃgaladīpikāḥ |
pītaṃ śrutipuṭābhyāṃ ca mama nāmākṣarāmṛtam |
tiryagyoniprabhāvena na mṛtau mama saṃnidhau || 113 ||
[Analyze grammar]

jaṃbūmārge mṛtau yasmātsvargaprāptikare dhruvam |
tasmātpārāvatī hyeṣā ratnadīpasutā'bhavat || 114 ||
[Analyze grammar]

patiḥ pārāvato'syāśca jāto vidyādharāṃgajaḥ |
eṣā prabhāvatī nāgī nāgarājasya sadmani |
iha janmani kanyāsītpūrvajanma bravīmi ca || 115 ||
[Analyze grammar]

triśikhasyorageṃdrasya sutā ceyaṃ kalāvatī |
etasyā api vṛttāṃtaṃ niśāmaya tu vacmyaham || 116 ||
[Analyze grammar]

bhavāṃtare tṛtīyetaḥ kanye cārāyaṇasya ca |
āstāṃ maharṣeḥ śīlāḍhye premavatyau parasparam || 117 ||
[Analyze grammar]

pitrā cārāyaṇenāpi tābhyāṃ saṃpreritena vai |
āmuṣyāyaṇaputrāya datte nārāyaṇāya hi || 118 ||
[Analyze grammar]

aprāptayauvanoraṇye samidāharaṇāya vai |
gato vidhivaśāddaṣṭo daṃdaśūkena kānane || 119 ||
[Analyze grammar]

bhavānīgautamīnāmnyau te tu cārāyaṇāṃgaje |
vaidhavyaduḥkhamāpanne dainyagraste babhūvatuḥ || 120 ||
[Analyze grammar]

ata eva prayatnena pariṇetā vivarjayeta |
devatāsaridāhvānakanyāpāṇigrahaṃ sudhīḥ || 121 ||
[Analyze grammar]

atharṣeḥ kasyaciddaivādāśrame devasannibhe |
raṃbhāphalānyadattāni mohājjagrahatustadā || 122 ||
[Analyze grammar]

kṛtvā nānopavāsādivratāni brāhmaṇāṃgaje |
adhyāsya nidhanaṃ kālācchākhāmṛgyau babhūvatuḥ || 123 ||
[Analyze grammar]

phalacauryavipākena vānara tvaṃ tayorabhūt |
śīlarakṣaṇabhāvenāvaṃtyāṃ janimavāpatuḥ || 124 ||
[Analyze grammar]

sa ca nārāyaṇo vipraḥ pitṛśuśrūṣaṇe rataḥ |
daṣṭo'pi daṃdaśūkena kāśyāṃ pārāvato bhavata || 125 ||
[Analyze grammar]

evaṃ bhavāṃtare cāsīdetayoḥ patireva saḥ |
tisṛṇāṃ bhavatīnāṃ ca bhāvī bhartā punaḥ sa vai || 126 ||
[Analyze grammar]

prāsādasyāpi pārśve tu nyagrodhaśca mahānagaḥ |
tasmiñchākhini vāsāḍhye śākhāmṛgyo babhūvatuḥ || 127 ||
[Analyze grammar]

viṣṇudehajale tīrthe krīḍayā ca mamajjatuḥ |
papatuścāpi pānīyaṃ tasmiṃstīrthe tṛṣāture || 128 ||
[Analyze grammar]

jātisvabhāvacāpalyātkīḍaṃtyau ca pradakṣiṇam |
cakraturbahukṛtvaśca liṃgaṃ dadṛśa turbahu || 129 ||
[Analyze grammar]

vicaraṃtyāvitaḥ svairaṃ tatra nyagrodhasaṃnidhau |
kenacidyogaveṣeṇa pāśena ca niyaṃtrite || 130 ||
[Analyze grammar]

bhikṣārthaṃ śikṣite tena na plutirna nivarttanam |
atha te kvāpi markaṭyau kāladharmavaśaṃgate || 131 ||
[Analyze grammar]

avantīvāsapuṇyena trilocanasya sevayā |
prādakṣiṇyānurūpeṇa jāte nāgasute api || 132 ||
[Analyze grammar]

adhunā taṃ patiṃ prāpya vidyādharakumārakam |
nirviśya svargabhogāṃścāvaṃtyāṃ nirvṛtimāpsya || 133 ||
[Analyze grammar]

yairalpamapi cāvaṃtyā kṛtaṃ karma śubhāvaham |
tasya mokṣaḥ parīpāko niścitaṃ madanugrahāt |
trailokye'pi ca sarvasmiñchreṣṭhā'vantīpurī sadā || 134 ||
[Analyze grammar]

tato'pi liṃgamoṃkāraṃ tato'pyatra trilocanam |
tiṣṭhagāno'tra liṃge'haṃ bhuktiṃ muktiṃ dadāmi vai || 135 ||
[Analyze grammar]

ataḥ sarvaprayatnenāvantyāṃ pūjyastrilocanaḥ |
ityuktvā devadeveśastatprāsādāṃtare'viśat || 136 ||
[Analyze grammar]

liṃgasvarūpamāsādya śubhaṃ tribhuvanādapi |
tāśca svasadanaṃ prāpya tadvṛttāṃtamaśeṣataḥ |
svamātuḥ purataścoktvā kṛtakṛtyā ivābhavan || 137 ||
[Analyze grammar]

ekadā mādhave māsi saha sārthāḥ samāgatāḥ |
vidyādharāstathā nāgā militāḥ saparicchadāḥ || 138 ||
[Analyze grammar]

virajaske mahākṣetre trilocanasamīpataḥ |
devasya varadānācca pṛṣṭvānyonyaṃ kulāvalim || 139 ||
[Analyze grammar]

vidyādharāya tāḥ kanyā nāgaistisro'pi kalpitāḥ |
maṃdāradāmā santuṣṭaḥ prāpya tacca snuśatrayam || 140 ||
[Analyze grammar]

ratnadīpaiśca nāgendraḥ padmī ca bhujageśvaraḥ |
viśikho'pi phaṇīṃdraśca hṛṣṭā ete trayo'pi ca |
jāmātaraṃ samāsādya śubhaṃ parimalālayam || 141 ||
[Analyze grammar]

anyo'nyaṃ svajanāste tu mudā vikasitekṣaṇāḥ |
vivāhotsavamāracya svaṃsvaṃ bhavanamāviśan || 142 ||
[Analyze grammar]

trilocanasya liṃgasya varṇayaṃto'pi gauravam |
sa ca vidyādharaḥ śrīmānnāgībhirvipulaṃ sukham |
bhuktvāvantīṃ tataḥ prāpya saṃsevya ca trilocanam || 143 ||
[Analyze grammar]

gāyangītaṃ sumadhuraṃ nāgībhiḥ sahitaḥ kṛtī |
ātmānaṃ cātivismṛtya madhyeliṃgaṃ layaṃ gataḥ || 144 ||
[Analyze grammar]

trilocanasya mahimā kalau devena gopitaḥ |
tatolpasattvā manujā na tallimagamupāsate || 145 ||
[Analyze grammar]

trilocanakathāmetāṃ śrutvā pāpānvito'pyaho |
vipāpo jāyate martyo labhate ca parāṃ gatim || 146 ||
[Analyze grammar]

eṣa te kathito devi prabhāvaḥ pāpanāśanaḥ |
trilocanasya devasya śṛṇu vīreśvaraṃ param || 147 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvaṃtyakhaṇḍe caturaśītiliṃgamāhātmye trilocanamāhātmyavarṇanaṃnāma paṃcacatvāriṃśo'dhyāyaḥ || 45 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 45

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: