Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

skaṃda uvāca |
uṣitvaivaṃ gṛhe vipro dvitīyādāśramātparam |
valīpalitasaṃyuktastṛtīyāśramamāviśet || 1 ||
[Analyze grammar]

apatyāpatyamālokya grāmyāhārānvisṛjya ca |
patnīṃ putreṣu saṃtyajya patnyā vā vanamāviśet || 2 ||
[Analyze grammar]

vasānaścarmacīrāṇi sāgnirmunyannavartanaḥ |
jaṭī sāyaṃprage snāyī śmaśrulonakhalomabhṛt || 3 ||
[Analyze grammar]

śākamūlaphalairvāpi paṃcayajñanna hāpayet |
ammūlaphalabhikṣābhirarcayedbhikṣukātithīn || 4 ||
[Analyze grammar]

anādātā ca dātā ca dāṃtaḥ svādhyāyatatparaḥ |
vaitānikaṃ ca juhuyādagnihotraṃ yathāvidhi || 5 ||
[Analyze grammar]

munyannaiḥ svayamānītaiḥ puroḍāśāṃśca nirvapet |
svayaṃkṛtaṃ ca lavaṇaṃ khādetsnehaṃ phalodravam || 6 ||
[Analyze grammar]

varjayeccheluśigrū ca kavakaṃ palalaṃ madhu |
munyannamāśvinemāsi tyajedyatpūrvasaṃcitam || 7 ||
[Analyze grammar]

grāmyāṇi phalamūlāni phālajānnaṃ ca saṃtyajet |
daṃtolūkhalako vā syādaśmakuṭṭotha vā bhavet || 8 ||
[Analyze grammar]

sadyaḥ prakṣālako vā syādathavā māsasaṃcayī |
triṣaḍdvādaśamāsānnaphalamūlādisaṃgrahī || 9 ||
[Analyze grammar]

naktāśye kāṃtarāśī vā ṣaṣṭhakālāśanopi vā |
cāṃdrāyaṇavratī vā syātpakṣabhugvātha māsabhuk || 10 ||
[Analyze grammar]

vaikhānasa matasthastu phalamūlāśanopi vā |
tapasā śoṣayeddehaṃ pitṝndevāṃśca tarpayet || 11 ||
[Analyze grammar]

agnimātmani cādhāya vicaredaniketanaḥ |
bhikṣayetprāṇayātrārthaṃ tāpasānvanavāsinaḥ || 12 ||
[Analyze grammar]

grāmādānīya vāśnīyādaṣṭau grāsānvasanvane |
itthaṃ vanāśramī vipro brahmaloke mahīyate || 13 ||
[Analyze grammar]

ativāhyāyuṣobhāgaṃ tṛtīyamiti kānane |
āyuṣastu turīyāṃśe tyaktvā saṃgānparivrajet || 14 ||
[Analyze grammar]

ṛṇatrayamasaṃśodhya tvanutpādya sutānapi |
tathā yajñānaniṣṭvā ca mokṣamicchanvrajatyadhaḥ || 15 ||
[Analyze grammar]

manāgapi na bhūtānāṃ yasmādutpadyate bhayam |
sarvabhūtāni tasyeha prayacchaṃtyabhayaṃ sadā || 15 ||
[Analyze grammar]

eka eva carennityamanagniraniketanaḥ |
siddhyarthamasahāyaḥ syādgrāmamannārthamāśrayet || 17 ||
[Analyze grammar]

jīvitaṃ maraṇaṃ vātha nābhikāṃkṣetkvacidyatiḥ |
kālameva pratīkṣeta nirdeśaṃ bhṛtako yathā || 18 ||
[Analyze grammar]

sarvatra mamatā śūnyaḥ sarvatra samatāyutaḥ |
vṛkṣamūlaniketaśca mumukṣuriha śasyate || 19 ||
[Analyze grammar]

dhyānaṃ śaucaṃ tathā bhikṣā nityamekāṃtaśīlatā |
yateścatvārikarmāṇi paṃcamaṃ nopapadyate || 20 ||
[Analyze grammar]

vārṣikāṃścaturomāsānviharenna yatiḥ kvacit |
bījāṃkurāṇāṃ jaṃtūnāṃ hiṃsā tatra yato bhavet || 21 ||
[Analyze grammar]

gacchetpariharanjantūnpibetkaṃ vastraśodhitam |
vācaṃ vadedanudvegāṃ na krudhyetkenacitkvacit || 22 ||
[Analyze grammar]

caredātmasahāyaśca nirapekṣo nirāśrayaḥ |
nityamadhyātmanirato nīcakeśa nakho vaśī || 23 ||
[Analyze grammar]

kusuṃbhavāsā daṃḍāḍhyo bhikṣāśī khyātivarjitaḥ |
alābudārumṛdveṇu pātraṃ śastaṃ na paṃcamam || 24 ||
[Analyze grammar]

na grāhyaṃ taijasaṃ pātraṃ bhikṣukeṇa kadācana |
varāṭake saṃgṛhīte tatratatra dinedine || 25 ||
[Analyze grammar]

gosahasravadhaṃ pāpaṃ śrutireṣā sanātanī |
hṛdi sasneha bhāvena ceddrakṣetstriyamekadā || 26 ||
[Analyze grammar]

koṭidvayaṃ brahmakalpaṃ kuṃbhīpākī na saṃśayaḥ |
ekakālaṃ caredbhaikṣaṃ na kuryāttatra vistaram || 27 ||
[Analyze grammar]

vidhūmesanna musale vyaṃgāre bhuktavajjane |
vṛtte śarāvasaṃpāte bhikṣāṃ nityaṃ caredyatiḥ || 28 ||
[Analyze grammar]

alpāhāro rahaḥsthāyī ttviṃdriyārtheṣvalolupaḥ |
rāgadveṣavirnirmukto bhikṣurmokṣāya kalpate || 29 ||
[Analyze grammar]

āśrame tu yatiryasya muhūrtamapi viśramet |
kiṃ tasyānekataṃtreṇa kṛtakṛtyaḥ sa jāyate || 30 ||
[Analyze grammar]

saṃcitaṃ yadgrahasthena pāpamāmaraṇāṃtikam |
nirdhakṣyati hi tatsarvamekarātroṣito yatiḥ || 31 ||
[Analyze grammar]

dṛṣṭvā jarābhibhavanamasahyaṃ rogapīḍitam |
dehatyāgaṃ punargarbhaṃ garbhakleśaṃ ca dāruṇam || 32 ||
[Analyze grammar]

nānāyoni nivāsaṃ ca viyogaṃ ca priyaiḥ saha |
apriyaiḥ saha saṃyogamadharmādduḥkhasaṃbhavam || 33 ||
[Analyze grammar]

punarnirayasaṃvāsaṃnānānarakayātanāḥ |
karmadoṣasamudbhūtā nṛṇāṃgatiranekadhā || 34 ||
[Analyze grammar]

deheṣvanityatāṃ dṛṣṭvā nityatā paramātmanaḥ |
kurvīta muktaye yatnaṃ yatrayatrāśrame rataḥ || 35 ||
[Analyze grammar]

karapātrīti vikhyātā bhikṣāpātravivarjitā |
teṣāṃ śataguṇaṃ puṇyaṃ bhavatyeva dinedine || 36 ||
[Analyze grammar]

āśramāṃścaturastvevaṃ kramādāsevya paṃḍitaḥ |
nirdvaṃdvastyaktasaṃgaśca brahmabhūyāya kalpate || 37 ||
[Analyze grammar]

asaṃyataḥ kubuddhīnāmātmā baṃdhāya kalpate |
dhīmadbhiḥ saṃyataḥ sopi padaṃ dadyādanāmayam || 38 ||
[Analyze grammar]

śruti smṛti purāṇaṃ ca vidyopaniṣadastathā |
ślokāḥ maṃtrāṇi bhāṣyāṇi yaccānyadvāṅmayaṃ kvacit || 39 ||
[Analyze grammar]

vedānuvacanaṃ jñātvā brahmacarya tapo damaḥ |
śraddhopavāsaḥ svātaṃtryamātmanojñānahetavaḥ || 40 ||
[Analyze grammar]

sa hi sarvairvijijñāsya ātmaivāśramavartibhiḥ |
śrotavyastvatha maṃtavyo draṣṭavyaśca prayatnataḥ || 41 ||
[Analyze grammar]

ātmajñānena muktiḥ syāttacca yogādṛte nahi |
sa ca yogaściraṃ kālamabhyāsādeva sidhyati || 42 ||
[Analyze grammar]

nāraṇyasaṃśrayādyogo na nānāgraṃtha ciṃtanāt |
na dānairna vratairvāpi na tapobhirna vā makhaiḥ || 43 ||
[Analyze grammar]

na ca padmāsanādyogo na vā ghrāṇāgravīkṣaṇāt |
na śauce na na maunena na maṃtrārādhanairapi || 44 ||
[Analyze grammar]

abhiyogātsadābhyāsāttatraiva ca viniścayāt |
punaḥpunaranirvedātsidhyedyogo na cānyathā || 45 ||
[Analyze grammar]

ātmakrīḍasya satataṃ sadātmamithunasya ca |
ātmanyeva su tṛptasya yogasiddhirna dūrataḥ || 46 ||
[Analyze grammar]

atrātmavyatirekeṇa dvitīyaṃ yo na paśyati |
ātmārāmaḥ sa yogīṃdro brahmībhūto bhavediha || 47 ||
[Analyze grammar]

saṃyogastvātmamanasoryoga ityucyate budhaiḥ |
prāṇāpānasamāyogo yoga ityapi kaiścana || 48 ||
[Analyze grammar]

viṣayeṃdriya saṃyogo yoga ityapyapaṃḍitaiḥ |
viṣayāsaktacittānāṃ jñānaṃ mokṣaśca dūrataḥ || 49 ||
[Analyze grammar]

durnivārā manovṛttiryāvatsā na nivartate |
kiṃ vadaṃtyapiyogasya tāvannedīyasī kutaḥ || 50 ||
[Analyze grammar]

vṛttihīnaṃ manaḥ kṛtvā kṣetrajñe paramātmani |
ekīkṛtya vimucyeta yogayuktaḥ sa ucyate || 51 ||
[Analyze grammar]

bahirmukhāni sarvāṇi kṛtvā khānyaṃtarāṇi vai |
manasyeveṃdriyagrāmaṃ manaścātmani yojayet || 52 ||
[Analyze grammar]

sarvabhāvavinirmuktaṃ kṣetrajñaṃ brahmaṇi nyaset |
etaddhyānaṃ ca yogaśca śeṣonyo graṃthavistaraḥ || 53 ||
[Analyze grammar]

yannāsti sarvalokeṣu tadastīti virudhyate |
kathyamānaṃ tadanyasya hṛdayenāvatiṣṭhate || 54 ||
[Analyze grammar]

svasaṃvedyaṃ hi tadbrahma kumārī strī sukhaṃ yathā |
ayogī naiva tadvetti jātyaṃdha iva vartikām || 55 ||
[Analyze grammar]

nityābhyasanaśīlasya svasaṃvedyaṃ hi tadbhavet |
tatsūkṣmatvādanirdeśyaṃ paraṃ brahma sanātanam || 56 ||
[Analyze grammar]

kṣaṇamapyekamudakaṃ yathā na sthiratāmiyāt |
vātāhataṃ yathā cittaṃ tasmāttasya na viśvaset || 57 ||
[Analyze grammar]

ato'nilaṃ niruṃdhīta cittasya sthairya hetave |
marunnirodhanārthāya ṣaḍaṃgaṃ yogamabhyaset || 58 ||
[Analyze grammar]

āsanaṃ prāṇasaṃrodhaḥ pratyāhāraśca dhāraṇā |
dhyānaṃ samādhiretāni yogāṃgāni bhavaṃti ṣaṭ || 59 ||
[Analyze grammar]

āsanānīha tāvaṃti yāvaṃtyo jīvayo nayaḥ |
siddhāsanamidaṃ proktaṃ yogino yogasiddhidam || 60 ||
[Analyze grammar]

etadabhyasanānnityaṃ varṣmadārḍhyamavāpnuyāt || 61 ||
[Analyze grammar]

dakṣiṇaṃ caraṇaṃ nyasya vāmorūpari yogavit |
yāmyorūpari vāmaṃ ca padmāsanamidaṃ viduḥ || 62 ||
[Analyze grammar]

karābhyāṃ dhārayetpaścādaṃguṣṭhau dṛḍhabaṃdhavit |
bhavetpadmāsanādasmādabhyāsāddṛḍhavigrahaḥ || 63 ||
[Analyze grammar]

athavā hyāsane yasminsukhamasyopajāyate |
svastikādau tadadhyāsya yogaṃ yuṃjīta yogavit || 64 ||
[Analyze grammar]

na toyavahnisāmīpye na jīrṇāraṇyagoṣṭhayoḥ |
na daṃśamaśakākīrṇe na caitye na ca catvare || 69 ||
[Analyze grammar]

keśabhasmatuṣāṃgāra kīkasādi pradūṣite |
nābhyasetpūtigaṃdhādau na sthāne janasaṃkule || 66 ||
[Analyze grammar]

sarvabādhāvirahite sarveṃdriyasukhāvahe |
manaḥprasādajanane sragdhūpāmodamodite || 67 ||
[Analyze grammar]

nātitṛptaḥ kṣudhārto na na viṇmūtraprabādhitaḥ |
nādhvakhinno na ciṃtārto yogaṃ yuṃjīta yogavit || 68 ||
[Analyze grammar]

ūrusthottānacaraṇaḥ savyenyasyottaraṃ karam |
uttānaṃ kiṃcidunnamya vaktraṃ viṣṭabhya corasā || 69 ||
[Analyze grammar]

nimīlitākṣaḥ sattvastho daṃtairdaṃtānna saṃspṛśet |
tālusthācalajihvaśca saṃvṛtāsyaḥ suniścalaḥ || 70 ||
[Analyze grammar]

sanniyamyeṃdriyagrāmaṃ nātinīcocchritāsanaḥ |
madhyamaṃ cottamaṃ cātha prāṇāyāmamupakramet || 71 ||
[Analyze grammar]

cale'nile calaṃ sarvaṃ niścale tatra niścalam |
sthāṇutvamāpnuyādyogī tato'nilaniruṃdhanāt || 72 ||
[Analyze grammar]

yāvaddehe sthitaḥ prāṇo jīvitaṃ tāvaducyate |
nirgate tatra maraṇaṃ tataḥ prāṇaṃ niruṃdhayet || 73 ||
[Analyze grammar]

yāvadbaddho maruddehe yāvacceto nirāśrayam |
yāvaddṛṣṭirbhuvormadhye tāvatkālabhayaṃ kutaḥ || 74 ||
[Analyze grammar]

kālasādhvasatobrahmā prāṇāyāmaṃ sadācaret |
yoginaḥ siddhimāpannāḥ samyakprāṇaniyaṃtraṇāt || 75 ||
[Analyze grammar]

maṃdo dvādaśamātrastu mātrā laghvakṣarā matā |
madhyamo dviguṇaḥ pūrvāduttamastriguṇastataḥ || 76 ||
[Analyze grammar]

svedaṃ kaṃpaṃ viṣādaṃ ca janayetkramaśastvasau |
prathamena jayetsvedaṃ dvitīyena tu vepathum || 77 ||
[Analyze grammar]

viṣādaṃ hi tṛtīyena siddhaḥ prāṇotha yoginaḥ |
bhavetkramātsanniruddhaḥ siddhaḥ prāṇotha yoginā |
krameṇa sevyamānosau nayate yatra cecchati || 78 ||
[Analyze grammar]

haṭhānniruddhaprāṇoyaṃ romakūpeṣu niḥsaret |
dehaṃvidārayatyeṣa kuṣṭhādijanayatyapi || 79 ||
[Analyze grammar]

tatpratyāyayitavyosau krameṇāraṇyahastivat |
vanyo gajo gajārirvā krameṇa mṛdutāmiyāt || 80 ||
[Analyze grammar]

karoti śāstṛnirdeśaṃ na ca taṃ parilaṃghayet |
tathā prāṇo hadisthoyaṃ yoginākramayogataḥ |
gṛhītaḥ sevyamānastu viśraṃbhamupagacchati || 81 ||
[Analyze grammar]

ṣaṭtriṃśadaṃgulo haṃsaḥ prayāṇaṃ kurute bahiḥ |
savyāpasavyamārgeṇa prayāṇātprāṇa ucyate || 82 ||
[Analyze grammar]

śuddhimeti yadā sarvaṃ nāḍīcakra manākulam |
tadaiva jāyate yogī kṣamaḥ prāṇanirodhane || 83 ||
[Analyze grammar]

dṛḍhāsano yathāśakti prāṇaṃ caṃdreṇa pūrayet |
recayedatha sūryeṇa prāṇāyāmoyamucyate || 84 ||
[Analyze grammar]

sravatpīyūṣadhāraughaṃ dhyāyaṃścaṃdrasamanvitam |
prāṇāyāmena yogīṃdraḥ sukhamāpnoti tatkṣaṇāt || 85 ||
[Analyze grammar]

raviṇā prāṇamākṛṣya pūrayedaudarīṃ darīm |
kuṃbhayitvā śanaiḥ paścādyogī caṃdreṇa recayet || 86 ||
[Analyze grammar]

jvalajvalanapuṃjābhaṃ śīlayannuṣmaguṃ hṛdi |
anena yāmyāyāmena yogīṃdraḥ śarmabhāgbhavet || 87 ||
[Analyze grammar]

itthaṃ māsatrayābhyāsādubhayāyāmasevanāt |
śuddhanāḍīgaṇo yogī siddhaprāṇobhidhīyate || 88 ||
[Analyze grammar]

yatheṣṭaṃ dhāraṇaṃ vāyoranalasya pradīpanam |
nādābhivyaktirārogyaṃ bhavennāḍīviśodhanāt || 89 ||
[Analyze grammar]

prāṇodehagatovāyurāyāmastannibaṃdhanam |
ekaśvāsamayī mātrā prāṇāyāmo nirucyate || 90 ||
[Analyze grammar]

prāṇāyāme'dhame gharmaḥ kaṃpo bhavati madhyame |
uttiṣṭheduttame deho baddhapadmāsano muhuḥ || 91 ||
[Analyze grammar]

prāṇāyāmairdaheddoṣānpratyāhāreṇa pātakam |
manodhairyaṃ dhāraṇayā dhyāneneśvaradarśanam || 92 ||
[Analyze grammar]

samādhinā labhenmokṣaṃ tyaktvā dharmaṃ śubhāśubham |
āsanena vapurdārḍhyaṃ ṣaḍaṃgamiti kīrtitam || 93 ||
[Analyze grammar]

prāṇāyāmadviṣaṭkena pratyāhāra udāhṛtaḥ |
pratyāhārairdvādaśabhirdhāraṇā parikīrtitā || 94 ||
[Analyze grammar]

bhavedīśvarasaṃgatyai dhyānaṃ dvādaśadhāraṇam |
dhyānadvādaśakenaiva samādhirabhidhīyate || 95 ||
[Analyze grammar]

samādheḥ parato jyotiranaṃtaṃ svaprakāśakam |
tasmindṛṣṭe kriyākāṃḍaṃ yātāyātaṃ nivartate || 96 ||
[Analyze grammar]

pavane vyomasaṃprāpte dhvanirutpadyate mahān |
ghaṃṭādīnāṃ pravādyānāṃ tataḥ siddhiradūrataḥ || 97 ||
[Analyze grammar]

prāṇāyāmena yuktena sarvavyādhikṣayobhavet |
ayuktābhyāsayogena sarvavyādhisamudbhavaḥ || 98 ||
[Analyze grammar]

hikkā śvāsaśca kāsaśca śiraḥ karṇākṣivedanāḥ ||
bhavaṃti vividhā doṣāḥ pavanasya vyatikramāt || 99 ||
[Analyze grammar]

yuktaṃ yuktaṃ tyajedvāyuṃ yuktaṃyuktaṃ ca pūrayet |
yuktaṃyuktaṃ ca badhnīyāditthaṃ sidhyati yogavit || 100 ||
[Analyze grammar]

iṃdriyāṇāṃ hi caratāṃ viṣayeṣu yadṛcchayā |
yatpratyāharaṇaṃ yuktyā pratyāhāraḥ sa ucyate || 1 ||
[Analyze grammar]

pratyāharati yaḥ khāni kūrmoṃgānīva sarvataḥ |
pratyāhṛti vidhānena sa syādvigatakalmaṣaḥ || 2 ||
[Analyze grammar]

nābhideśe vasedbhānustāludeśe ca caṃdramāḥ |
varṣatyadhomukhaścaṃdro grasedūrdhvamukho raviḥ || 3 ||
[Analyze grammar]

karaṇaṃ tacca kartavyaṃ yena sā prāpyate sudhā |
ūrdhvanābhiradhastālurūrdhvaṃ bhānuradhaḥśaśī |
karaṇaṃ viparītākhyamabhyāsādeva jāyate || 4 ||
[Analyze grammar]

kākacaṃcuvadāsyena śītalaṃ śītalaṃ pibet |
prāṇaṃ prāṇavidhānajño yogī bhavati nirjaraḥ || 5 ||
[Analyze grammar]

rasanāṃ tāluvivare nidhāyordhvamukho'mṛtam |
dhayannijarratāṃ gacchedāṣaṇmāsānna saṃśayaḥ || 6 ||
[Analyze grammar]

ūrdhvajihvaḥ sthiro bhūtvā somapānaṃ karoti yaḥ |
māsārdhena na saṃdeho mṛtyuṃ jayati yogavit || 7 ||
[Analyze grammar]

saṃpīḍya rasanāgreṇa rājadaṃtabilaṃ mahat |
dhyātvā sudhāmayīṃ devīṃ ṣaṇmāsena kavirbhavet || 8 ||
[Analyze grammar]

amṛtāpūrṇadehasya yogino dvitrivatsarāt |
ūrdhvaṃ pravartate reto hyaṇimādiguṇodayam || 9 ||
[Analyze grammar]

nityaṃ somakalāpūrṇaṃ śarīraṃ yasya yoginaḥ |
takṣakeṇāpi daṣṭasya viṣaṃ tasya na sarpati || 110 ||
[Analyze grammar]

āsanena samāyuktaḥ prāṇāyāmena saṃyutaḥ |
pratyāhāreṇa saṃpanno dhāraṇāmatha cābhyaset || 11 ||
[Analyze grammar]

hṛdaye paṃcabhūtānāṃ dhāraṇāṃ yaḥ pṛthakpṛthak |
manaso niścalatvena dhāraṇā sābhidhīyate || 12 ||
[Analyze grammar]

haritālanibhāṃ bhūmiṃ sa lakārāṃ savedhasam |
catuṣkoṇāṃ hṛdi dhyāyedeṣā syātkṣitidhāraṇā || 13 ||
[Analyze grammar]

kaṃṭheṃ'butattvamardheṃdunibhaṃ viṣṇusamanvitam |
vakārabījaṃ kuṃdābhaṃ dhyāyannaṃbujayediti || 14 ||
[Analyze grammar]

tālusthamiṃdragopābhaṃ trikoṇaṃ rephasaṃyutam |
rudreṇādhiṣṭhitaṃ tejo dhyātvā vahniṃ jayediti || 15 ||
[Analyze grammar]

vāyutattvaṃ bhruvormadhye vṛttamaṃjanasannibham |
yaṃbījamīśadaivatyaṃ dhyāyanvāyuṃ jayediti || 16 ||
[Analyze grammar]

ākāśaṃ ca marīcivārisadṛśaṃ yadbrahmaraṃdhrasthitaṃ yannāthena sadāśivena sahitaṃ śāṃtaṃ hakārākṣaram |
prāṇaṃ tatra vinīya paṃcaghaṭikaṃ ciṃtānvitaṃ dhārayedeṣā mokṣakapāṭapāṭanapaṭuḥ proktā nabhodhāraṇā || 17 ||
[Analyze grammar]

staṃbhanīplāvanīcaiva dahanībhrāmaṇī tathā |
śamanī ca bhavaṃtyetā bhūtānāṃ paṃca dhāraṇāḥ || 18 ||
[Analyze grammar]

dhyai ciṃtāyāṃ smṛto dhātuściṃtā tattve suniścalā |
etaddhyānamiha proktaṃ saguṇaṃ nirguṇaṃ dvidhā || 19 ||
[Analyze grammar]

saguṇaṃ vaṇarbhedena nirguṇaṃ kevalaṃ matam |
samaṃtraṃ saguṇaṃ viddhi nirguṇaṃ maṃtravarjitam || 120 ||
[Analyze grammar]

aṃtaśceto bahiścakṣuravasthāpya sukhāsanam |
samatvaṃ ca śarīrasya dhyānamudrātisiddhidā || 21 ||
[Analyze grammar]

nāśvamedhena tatpuṇyaṃ na ca vai rājasūyataḥ |
yatpuṇyamekadhyānena labhedyogī sthirāsanaḥ || 22 ||
[Analyze grammar]

śabdādīnāṃ ca tanmātrā yāvatkarṇādiṣu sthitā |
tāvadeva smṛtaṃ dhyānaṃ syātsamādhirataḥ param || 23 ||
[Analyze grammar]

dhāraṇā paṃcanāḍīkā dhyānaṃ syātṣaṣṭināḍikam |
dinadvāśakena syātsamādhiriha bhaṇyate || 24 ||
[Analyze grammar]

jalasaiṃdhavayoḥ sāmyaṃ yathā bhavati yogataḥ |
tathātmamanasoraikyaṃ samādhiriha bhaṇyate || 25 ||
[Analyze grammar]

yadā saṃkṣīyate prāṇo mānasaṃ ca pralīyate |
tadā samarasatvaṃ yatsa samādhirihocyate || 26 ||
[Analyze grammar]

yatsamatvaṃ dvayoratra jīvātmaparamātmanoḥ |
sanaṣṭasarvasaṃkalpaḥ samādhirabhidhīyate || 27 ||
[Analyze grammar]

nātmānaṃ na paraṃ vetti na śītaṃ noṣmameva ca |
samādhiyukto yogīṃdro na sukhaṃ na sukhetarat || 28 ||
[Analyze grammar]

kālyate naiva kālena lipyate naiva karmaṇā |
bhidyate na ca śastrāstrai yogī yuktaḥ samādhinā || 29 ||
[Analyze grammar]

yuktāhāravihāraśca yuktaceṣṭo hi karmasu |
yuktanidrāvabodhaśca yogī tattvaṃ prapaśyati || 130 ||
[Analyze grammar]

tattvavijñānamānaṃdaṃ brahma brahmavido viduḥ |
hetudṛṣṭāṃta rahitaṃ vāṅmanobhyāmagocaram || 31 ||
[Analyze grammar]

tatra yogī nirālaṃbe nirātaṃke nirāmaye |
ṣaḍaṃgayogavidhinā parebrahmaṇi līyate || 32 ||
[Analyze grammar]

yathā ghṛte ghṛtaṃ kṣiptaṃ ghṛtameva hi tadbhavet |
kṣīrekṣīraṃ tathā yogī tatra tanmayatāṃ vrajet || 33 ||
[Analyze grammar]

anasaṃjātapānīyairvidadhyādaṃgamardanam |
tyajetkaduṣṇaṃ lavaṇaṃ kṣīrabhojī sadā bhavet || 34 ||
[Analyze grammar]

brahmacārī jitakrodho jitalobho vimatsaraḥ |
abdamitthaṃ sadābhyāsātsa yogīti nigadyate || 35 ||
[Analyze grammar]

mahāmudrāṃ nabhomudrāmuḍḍīyānaṃ jalaṃdharam |
mūlabaṃdhaṃ tu yo vetti sa yogī yogasiddhibhāk || 36 ||
[Analyze grammar]

śodhanaṃ nāḍījālasya ghaṭanaṃ caṃdrasūryayoḥ |
rasānāṃ śoṣaṇaṃ samyaṅmahāmudrābhidhīyate || 37 ||
[Analyze grammar]

yoniṃ vāmāṃghriṇā'pīḍya kṛtvā vakṣasthale hanum |
hastābhyāṃ prasṛtaṃ pādaṃ dhārayeddakṣiṇaṃ ciram || 38 ||
[Analyze grammar]

prāṇena kukṣimāpūrya ciraṃ saṃrecayecchanaiḥ |
eṣā proktā mahāmudrā mahāghaughavināśinī || 39 ||
[Analyze grammar]

caṃdrāṃge tu samabhyasya sūryāṃge punarabhyaset |
yāvattulyā bhavetsaṃkhyā tato mudrāṃ visarjayet || 140 ||
[Analyze grammar]

na hi pathyamapathyaṃ vā rasāḥ sarvepi nīrasāḥ |
api ghoraṃ viṣaṃ pītaṃ pīyūṣamivajīryati || 41 ||
[Analyze grammar]

kṣayakuṣṭhagudāvarta gulmājīrṇapurogamāḥ |
tasya doṣāḥ kṣayaṃ yāṃti mahāmudrāṃ ca yobhyaset || 42 ||
[Analyze grammar]

kapālakuhare jihvā praviṣṭā viparītagā |
bhruvoraṃtargatā dṛṣṭirmudrā bhavati khecarī || 43 ||
[Analyze grammar]

na pīḍyate śaraugheṇa na ca lipyeta karmaṇā |
bādhyate na sa kālena yo mudrāṃ vetti khecarīm || 44 ||
[Analyze grammar]

cittaṃ carati khe yasmā jihvā carati khe gatā |
tenaiṣā khecarī nāma mudrā siddhairniṣevitā || 45 ||
[Analyze grammar]

yāvadbiṃduḥ sthito dehe tāvanmutyubhayaṃ kutaḥ |
yāvadbaddhā nabhomudrā tāvadbiṃdurna gacchati || 46 ||
[Analyze grammar]

uḍḍīnaṃ kurute yasmādahorātraṃ mahākhagaḥ |
uḍīyānaṃ tataḥ proktaṃ tatra baṃdho vidhīyate || 47 ||
[Analyze grammar]

jaṭhare paścimaṃ tānaṃ nābherūrdhvaṃ ca dhārayet |
uṅḍīyāno hyayaṃ baṃdho mṛtyorapi bhayaṃ tyajet || 48 ||
[Analyze grammar]

badhnāti hi śirājālamadhogāmi nabhojalam |
eṣa jālaṃdharo baṃdhaḥ kaṃṭhe duḥkhaughanāśanaḥ || 49 ||
[Analyze grammar]

jālaṃdhare kṛte baṃdhe kaṃṭhasakocalakṣaṇe |
na pīyūṣaṃ patatyagnau na ca vāyuḥ pradhāvati || 150 ||
[Analyze grammar]

pārṣṇibhāgena saṃpīḍya yonimākuṃcayedgudam |
apānamūrdhvamākṛṣya mūlabaṃdho vidhīyate || 51 ||
[Analyze grammar]

apānaprāṇayoraikye kṣayo mūtrapurīṣayoḥ |
yuvā bhavati vṛddhopi satataṃ mūlabaṃdhanāt || 52 ||
[Analyze grammar]

prāṇāpānavaśo jīvaḥ ūrddhvādhaḥ paridhāvati |
vāmadakṣiṇamārgeṇa caṃcalo na sthitiṃ labhet || 53 ||
[Analyze grammar]

guṇabaddho yathā pakṣī gatopyākṛṣyate punaḥ |
guṇairbaddhastathā jīvaḥ prāṇāyāmena kṛṣyate || 54 ||
[Analyze grammar]

apānaḥ karṣati prāṇaṃ prāṇopānaṃ ca karṣati |
ūrdhvādhaḥ saṃsthitāvetau saṃyojayati yogavit || 55 ||
[Analyze grammar]

hakāreṇa bahiryāti sakāreṇa viśetpunaḥ |
haṃsahaṃsetyato maṃtraṃ jīvo japati sarvadā || 56 ||
[Analyze grammar]

ṣaṭśatāni divārātrau sahasrāṇyekaviṃśatiḥ |
etatsaṃkhyānvitaṃ maṃtraṃ jīvo japati sarvadā || 57 ||
[Analyze grammar]

ajapā nāma gāyatrī yogināṃ mokṣadāyinī |
asyāḥ saṃkalpamātreṇa naraḥ pāpaiḥ pramucyate || 58 ||
[Analyze grammar]

aṃtarāyā bhavaṃtīha yogino yogahānidāḥ |
śrūyate dūragā vārtā dūrasthaṃ dṛśyate puraḥ || 59 ||
[Analyze grammar]

yojanānāṃ śataṃ yātuṃ śaktiḥsyānnimiṣārdhataḥ |
aciṃtitāni śāstrāṇi kaṃṭhapāṭhī bhavaṃti hi || 160 ||
[Analyze grammar]

dhāraṇāśa ktiratyugrā mahābhāro laghurbhavet |
kṣaṇaṃ kṛśaḥ kṣaṇaṃ sthūlaḥ kṣaṇamalpaḥ kṣaṇaṃ mahān || 61 ||
[Analyze grammar]

parakāyaṃ praviśati tiraścāṃ vetti bhāṣitam |
divyagaṃdhaṃ tanau dhatte divyāṃ vāṇīṃ pravakti ca || 62 ||
[Analyze grammar]

prārthyate divyakanyābhirdivyaṃ dhārayate vapuḥ |
ityādayoṃtarāyāḥ syuryogasaṃsiddhisūcakāḥ || 63 ||
[Analyze grammar]

yadyebhiraṃtarāyairna kṣipyate'syeha mānasam |
tadagre tatsamāpnoti padaṃ brahmādi durlabham || 64 ||
[Analyze grammar]

yatprāpya na nivarteta yatprāpya na ca śocati |
tallabhyate ṣaḍaṃgena yogena kalaśodbhava || 65 ||
[Analyze grammar]

ekena janmanā yogaḥ kathamitthaṃ prasidhyati |
ṛte ca yogasaṃsiddheḥ kathaṃ muktirihāpyate || 66 ||
[Analyze grammar]

ubhe eva hi nirvāṇavartmanī kila kuṃbhaja |
kiṃ vā kāśyāṃ tanutyāgaḥ kiṃ vā yogoyamīdṛśaḥ || 67 ||
[Analyze grammar]

caṃcaleṃdriyavṛttitvātkalikalmaṣajṛṃbhaṇāt |
alpāyuṣāṃ tathā nṛṇāṃ kveha yoga mahodayaḥ || 68 ||
[Analyze grammar]

ataeva hi jaṃtūnāṃ mahodayapadapradaḥ |
sadaiva sa dayāvārdhiḥ kāśyāṃ viśveśvaraḥ sthitaḥ || 69 ||
[Analyze grammar]

kāśyāṃ sukhena kaivalyaṃ yathālabhyeta jaṃtubhiḥ |
yogayuktyādyupāyaiśca na tathānyatra kutracit || 170 ||
[Analyze grammar]

kāśyāṃ svadehasaṃyogaḥ samyagyoga udāhṛtaḥ |
mucyate neha yogena kṣipramanyena kenacit || 71 ||
[Analyze grammar]

viśveśvaro viśālākṣī dyunadīkālabhairavaḥ |
śrīmānḍhuṃḍhirdaṃḍapāṇiḥ ṣaḍaṃgo yoga eṣa vai || 72 ||
[Analyze grammar]

etatṣaḍaṃgayo yogaṃ nityaṃ kāśyāṃ niṣevate |
saṃprāpya yoganidrāṃ sa dīrghāmamṛtamaśnute || 73 ||
[Analyze grammar]

oṃkāraḥ kṛttivāsāśca kedāraśca triviṣṭapaḥ |
vīreśvarothaviśveśaḥ ṣaḍaṃgoyamihāparaḥ || 74 ||
[Analyze grammar]

pādodakāsisaṃbheda jñānodamaṇikarṇikāḥ |
ṣaḍaṃgoyaṃ mahāyogo brahmadharmahradāvapi || 75 ||
[Analyze grammar]

ṣaḍaṃgasevanādasmādvārāṇasyāṃ narottama |
na jātu jāyate jaṃturjananī jaṭhare punaḥ || 76 ||
[Analyze grammar]

gaṃgāsnānaṃ mahāmudrā mahāpātakanāśanī |
etanmudrākṛtābhyāsopyamṛtatvamavāpnuyāt || 77 ||
[Analyze grammar]

kāśīvīthiṣu saṃcāro mudrā bhavati khecarī |
khecaro jāyate nūnaṃ khecaryā mudrayānayā || 78 ||
[Analyze grammar]

uḍḍīya sarvato deśādyānaṃ vārāṇasīṃ prati |
uṅḍīyāno mahābaṃdha eṣa muktyai prakalpate || 79 ||
[Analyze grammar]

jalasya dhāraṇaṃ mūrdhni viśveśa snānajanmanaḥ |
eṣa jālaṃdharo baṃdhaḥ samastasuradurlabhaḥ || 180 ||
[Analyze grammar]

vṛto vighnaśatenāpi yanna kāśīṃ tyajetsudhīḥ |
mūlabaṃdhaḥ smṛto hyeṣa duḥkhamūlanikṛṃtanaḥ || 81 ||
[Analyze grammar]

iti yogaḥ samākhyāto mayā te dvividho mune |
saṣaḍaṃgaḥ samudraśca muktaye śaṃbhubhāṣitaḥ || 82 ||
[Analyze grammar]

yāvanneṃdriya vaiklavyaṃ yāvadvyādhirna bādhate |
yāvatkālavilaṃbosti tāvadyogarato bhavet || 83 ||
[Analyze grammar]

ubhayoryogayormadhye kāśīyogoyamuttamaḥ |
kāśīyogaṃ samabhyasya prāpnuyādyogamuttamam || 84 ||
[Analyze grammar]

ādhivyādhisahāyinyā jarayā mṛtyuliṃgayā |
kālaṃ nikaṭato jñātvā kāśīnāthaṃ samāśrayeta || 85 ||
[Analyze grammar]

kāśīnāthaṃ samāśritya kutaḥ kālabhayaṃ nṛṇām |
kruddhopi jīvahṛtkālastacca kāśyāṃ sumaṃgalam || 86 ||
[Analyze grammar]

ātithyenehasiyathā pratīkṣetātithiṃ kṛtī |
kāśyāṃ kālaṃ tathāyāṃtaṃ bhāgyavānsaṃpratīkṣate || 87 ||
[Analyze grammar]

kaliḥ kālaḥ kṛtaṃkarma trikaṃṭakamitīritam |
etattrayaṃ na prabhavedānaṃdavanavāsinām || 88 ||
[Analyze grammar]

anyatrātarkitaḥ kālaḥ kalayiṣyatyasaṃśayam |
kālādabhayamiccheccettataḥ kāśīṃ samāśrayet || 89 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ caturthe kāśīkhaṃḍe pūrvārddhe yogākhyānaṃ nāmaikacatvāriṃśo'dhyāyaḥ || 41 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 41

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: