Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

sūta uvāca |
ataḥ paraṃ śṛṇudhvaṃ hi lohāsuraviceṣṭitam |
baleḥ putraśatasyāpi kathayiṣyāmi viśrutam || 1 ||
[Analyze grammar]

yathā tau bhrātarau vṛddhau prāpatuḥ sthānamuttamam |
tadā prabhṛti vairāgyaṃ daityo lohāsure dadhau || 2 ||
[Analyze grammar]

kiṃ karomi kva gacchāmi tapase sthānamuttamam |
yasya pāraṃ na jānaṃti devatā munayo narāḥ || 3 ||
[Analyze grammar]

ko mayā'rādhyatāṃ devo hṛdi ciṃtayate bhṛśam |
iti ciṃtayatastasya matirjātā mahātmanaḥ || 4 ||
[Analyze grammar]

dadhau gaṃgāṃ svaśīrṣeṇa puṣpavaṃtau ca netrayoḥ |
hṛdā nārāyaṇaṃ devaṃ brahmāṇaṃ kaṭimaṃḍale || 5 ||
[Analyze grammar]

iṃdrādyā devatāḥ sarve yaddehe pratibiṃbitāḥ |
prapaśyaṃti tadātmānaṃ bhāskaraḥ salile yathā || 6 ||
[Analyze grammar]

tamevārādhayiṣyāmi niraṃjanamakalmaṣaḥ |
evaṃ kṛtvā matiṃ daitya stapastepe suduṣkaram |
bhīto janmabhayādghorādduṣkaraṃ yanmahātmabhiḥ || 7 ||
[Analyze grammar]

aṃbubhakṣo vāyubhakṣaḥ śīrṇaparṇāśanastathā |
divyaṃ varṣaśataṃ sāgraṃ yadā tepe mahattapaḥ |
tatastutoṣa bhagavāṃstriśūlavaradhārakaḥ || 8 ||
[Analyze grammar]

īśvara uvāca |
varaṃ vṛṇīṣva bhadraṃ te manasā yadabhīpsitam |
lohāsura mayā deyaṃ tava nāsti tapobalāt || 9 ||
[Analyze grammar]

ityukto dānavastatra śaṃkarāgre vaco'bravīt || 10 ||
[Analyze grammar]

lohāsura uvāca |
yadi tuṣṭosi deveśa varamekaṃ vṛṇomyaham |
śarīrasyājaratvaṃ ca mā mṛtyorapi me bhayam || 11 ||
[Analyze grammar]

janmanyasminprabho bhūyātsthātavyaṃ hṛdaye mama |
evamastu śivaḥ prāha tatra taṃ dānaveśvaram || 12 ||
[Analyze grammar]

śarvalabdhavaro daivātpunastepe mahattapaḥ |
ramye sarasvatītīre taraṇāya bhavārṇavāt || 13 ||
[Analyze grammar]

vatsarāṇāṃ sahasrāṇi prayutānyarbudāni ca |
śaṃkate bhagavāniṃdro bhītastasya tapobalāt || 14 ||
[Analyze grammar]

mā me padacyutirbhūyāddaityallohāsurātkvacit |
maghavānguptarūpeṇa sametyāśramakānanam || 15 ||
[Analyze grammar]

tapobhaṃgaṃ prakurute kaṃpayitvā mahāsuram |
tāḍayaṃti śarīre taṃ muṣṭibhistīkṣṇakarkaśaiḥ || 16 ||
[Analyze grammar]

atha tena ca daityena dhyānamutsṛjya vīkṣitam |
iṃdreṇa tatkṛtaṃ sarvaṃ tapobalavināśanam || 17 ||
[Analyze grammar]

tasya tairabhavadyuddhamiṃdrādyairatha karkkaśaiḥ |
ekasya bahubhiḥ sārddhaṃ devāste tena saṃyuge || 18 ||
[Analyze grammar]

rudhirāklinnadehā vai prahārairjarjarīkṛtāḥ |
keśavaṃ śaraṇaṃ prāptā trāhi trāhīti bhāṣiṇaḥ || 19 ||
[Analyze grammar]

sūta uvāca |
devānāṃ vākyamākarṇya vāsudevo janārdanaḥ |
yuyudhe keśavastena yuddhe varṣaśataṃ kila || 20 ||
[Analyze grammar]

tato nārāyaṇaṃ tatra jigāya sa varorjitaḥ |
atha nārāyaṇo devo jito lohāsureṇa tu || 21 ||
[Analyze grammar]

maṃtrayāmāsa rudreṇa brahmaṇā ca punaḥpunaḥ |
mīmāṃsitvā trayo devāḥ punaryuddhasamudyamam || 22 ||
[Analyze grammar]

lohāsurasya daityasya vapurdṛṣṭvā punarnavam |
mahadāsītpunaryuddhaṃ daityakeśavayostataḥ || 23 ||
[Analyze grammar]

na mamāra yadā daityo viṣṇunā prabhaviṣṇunā |
tarasā taṃ keśavo'pi pātayāmāsa bhūtale || 24 ||
[Analyze grammar]

uttānaṃ patitaṃ dṛṣṭvā pinākī parameśvaraḥ |
dadhāra hṛdaye tasya svarūpaṃ rūpavarjitaḥ || 25 ||
[Analyze grammar]

kaṇṭhe tasthau tato brahmā tasya lohāsurasya ca |
caraṇau pīḍayāmāsa svasthityā puruṣottamaḥ || 26 ||
[Analyze grammar]

atha daityaḥ samuttasthau bhṛśaṃ baddhopi bhūtale |
dṛṣṭvotthitaṃ tato daityaṃ pātayaṃtaṃ surottamān || 27 ||
[Analyze grammar]

uvāca divyayā vācā viraṃciḥ kamalāsanaḥ || 28 ||
[Analyze grammar]

brahmovāca |
lohāsura sadā rakṣa vācodharmamabhīkṣṇaśaḥ |
tvayā yatprārthitaṃ rudrāttadeva samupasthitam || 29 ||
[Analyze grammar]

ahaṃ viṣṇuśca rudraśca trayo'mī surasattamāḥ |
tvaddehamupavekṣyāmo yāvadābhūtasaṃplavam || 30 ||
[Analyze grammar]

dānaveśa śivaprāptirbhāvabhaktyaiva jāyate |
śivaṃ cālayituṃ buddhiḥ kathaṃ tava bhaviṣyati || 31 ||
[Analyze grammar]

acalāṃścālayedyastu prāsādānbrāhmaṇānpurān |
acireṇaiva kālena pātakenaiva lipyate || 32 ||
[Analyze grammar]

śmaśānavatparityājyaḥ satyadharmabahiṣkṛtaḥ |
satyavāgasi bhadraṃ te mā vicālaya devatāḥ || 33 ||
[Analyze grammar]

yena yātāstu pitaro yena yātāḥ pitāmahāḥ |
tena mārgeṇa gaṃtavyaṃ na collaṃghyā satāṃ gatiḥ || 34 ||
[Analyze grammar]

dānaveśa pitā te hi dadau lokatrayaṃ hareḥ |
vākpāśabaddhaḥ pātāle rājyaṃ cakre mahīpatiḥ || 35 ||
[Analyze grammar]

tathā tvamasi vākpāśācchivabhaktisamanvitaḥ |
bhūtale tiṣṭha daityeṃdra mā vāgvaikalpyamāpnuhi || 36 ||
[Analyze grammar]

varāṃste ca pradāsyāmo mā vicālyā hi devatāḥ || 37 ||
[Analyze grammar]

vyāsa uvāca |
tacchrutvā brahmaṇo vākyaṃ saṃtuṣṭo dānaveśvaraḥ |
prāha prasannayā vācā brahmāṇaṃ keśavaṃ haram || 38 ||
[Analyze grammar]

lohāsura uvāca |
vākpāśabaddhastiṣṭhāmi na punarbhavatāṃ bale |
brahmā viṣṇuśca rudraśca trayo'mī surasattamāḥ || 39 ||
[Analyze grammar]

sthāsyaṃti ceccharīre me kiṃ na labdhaṃ mayā tataḥ |
idaṃ kalevaraṃ me hi samārūḍhaṃ tribhiḥ suraiḥ || 40 ||
[Analyze grammar]

bhūmyāṃ bhavatu vikhyātaṃ matprabhāvātsurottamāḥ || 41 ||
[Analyze grammar]

lohāsurasya vākyena harṣitā stridaśāstrayaḥ |
daduḥ pratyuttaraṃ tasmai brahmaviṣṇumaheśvarāḥ || 42 ||
[Analyze grammar]

satyavākpāśato daityo na satyāccalito yataḥ |
tena satyena saṃtuṣṭā dāsyā maste manīpsitam || 43 ||
[Analyze grammar]

brahmovāca |
yathā snānaṃ brahmajñānaṃ dehatyāgo gayātale |
dharmāraṇye tathā daitya dharmmeśvarapuraḥ sthite || 44 ||
[Analyze grammar]

kūpe tarppaṇakaṃ śrāddhaṃ śaṃsaṃti pitaro divi |
saṃtuṣṭā piṃḍadānena gayāyāṃ pitaro yathā || 45 ||
[Analyze grammar]

vāṃchaṃti tarppaṇaṃ kūpe dharmāraṇye viśuddhaye |
dānavendra śarīraṃ tu tīrthaṃ tava bhaviṣyati || 46 ||
[Analyze grammar]

ekaviṃśativārāṃstu gayāyāṃ tarppaṇe kṛte |
pitṝṇāṃ yā parā tṛptirjāyate dānavādhipa || 47 ||
[Analyze grammar]

dharmeśvara purastātsā tvekadā pitṛtarpaṇāt |
syādvai daśaguṇā tṛptiḥ satyameva na saṃśayaḥ || 48 ||
[Analyze grammar]

pitṝṇāṃ piṃḍadānena akṣayyā tṛptirastviha |
śivarūpāṃtarāle vai dharmāraṇye dharātale || 49 ||
[Analyze grammar]

śraddhayaiva hi karttavyāḥ śrāddhapiṃḍodakakriyāḥ |
tathāṃtarāle cāsmākaṃ śrāddhapiṃḍau viśeṣataḥ || 50 ||
[Analyze grammar]

tathā śarīre kvāpistāṃciṃtā satyo'si suvrata |
triṣu lokeṣu duṣprāpaṃ satyaṃ te divi saṃsthitam || 51 ||
[Analyze grammar]

asmadvākyena satyena tattathā'surasattama |
gayāsamadhikaṃ tīrthaṃ tava jātaṃ dharātale || 52 ||
[Analyze grammar]

asmākaṃ sthitiravyagrā tava dehe na saṃśayaḥ |
satyapāśena baddhāḥ sma dṛḍhameva tvayā'nagha || 53 ||
[Analyze grammar]

viṣṇuruvāca |
gayāprayāga kasyā'pi phalaṃ samadhikaṃ smṛtam |
caturddaśyāmamāvāsyāṃ lohayaṣṭyāṃ piṃḍadānataḥ || 54 ||
[Analyze grammar]

baliputrasya satyena mahatī tṛptiratra hi |
mā kuruṣvātra saṃdehaṃ tava dehe sthitā svayam || 55 ||
[Analyze grammar]

sarasvatī puṇyatoyā brahmalokātprayātyuta |
plāvayiṣyaṃti dehāṃgaṃ mayā saha susaṃgatā || 56 ||
[Analyze grammar]

yatho vai dvārakā vāso devastatra maheśvaraḥ |
viraṃciryatra tīrthāni trīṇyetāni dharātale || 57 ||
[Analyze grammar]

bhaviṣyati ca pātāle svargaloke yamakṣaye |
vikhyātānyasuraśreṣṭha pi tṝṇāṃ tṛptihetave || 58 ||
[Analyze grammar]

athānyatsaṃpravakṣyāmi gāthāṃ pitṛkṛtāṃ parām |
ājñārūpāṃ hi putrāṇāṃ tāṃ śṛṇuṣva mamānagha || 59 ||
[Analyze grammar]

pitara ūcuḥ |
śaṃkarasyāgrataḥ sthānaṃ rudralokapradaṃ nṛṇām |
pāpadehaviśuddhyarthaṃ pāpenopahatātmanām || 60 ||
[Analyze grammar]

tasmiṃstilodakenāpi sadgatiṃ yāṃti tarpitāḥ |
pitaro narakādvā pi suputreṇa sumedhasā || 61 ||
[Analyze grammar]

gopradānaṃ praśaṃsaṃti tattatra pitṛmuktaye |
pitrādikānsamuddiśya dṛṣṭvā rudraṃ ca keśavam || 62 ||
[Analyze grammar]

tilapiṇyākapiṃḍena tṛptiṃ yāsyāmahe parām |
caturddaśyāmamāvāsyāṃ tathā ca pitṛtarpaṇam || 63 ||
[Analyze grammar]

ajñātagotrajanmānastebhyaḥ piṃḍāṃstu nirvapet |
te'pi yāṃti divaṃ sarve ye datta iti śrutiḥ || 64 ||
[Analyze grammar]

sarvakāryāṇi saṃtyajya mānavaiḥ puṇyamīpsubhiḥ |
prāpte bhādrapade māse gaṃtavyā lohayiṣṭakā |
ajñātagotranāmnā tu piṃḍa maṃtramimaṃ śṛṇu || 65 ||
[Analyze grammar]

pitṛvaṃśe mṛtā ye ca mātṛvaṃśe tathaiva ca |
atītagotrajāstebhyaḥ piṃḍo'yamupatiṣṭhatu || 66 ||
[Analyze grammar]

viṣṇuruvāca |
anenaiva tu maṃtreṇa mamāgre surasattama |
kṣīṇe caṃdre caturddaśyāṃ nabhasye piṃḍamāharet || 67 ||
[Analyze grammar]

pitṝṇāmakṣayā tṛptirbhaviṣyati na saṃśayaḥ |
tilapiṇyākapiṃḍena pitaro mokṣamāpnuyuḥ || 68 ||
[Analyze grammar]

kṣaṇatrayavinirmuktā mānavā jagatītale |
bhaviṣyaṃti na saṃdeho lohayaṣṭyā tilatarpaṇe || 69 ||
[Analyze grammar]

snātvā yaḥ kurute cātra pitṛpiṃḍodakakriyāḥ |
pitarastasya tṛpyaṃti yāvadbrahmadivāniśam || 70 ||
[Analyze grammar]

amāvāsyādinaṃ prāpya māsi bhādrapade saraḥ |
brahmaṇo yaṣṭikāyāṃ tu yaḥ kuryātpitṛtarpaṇam || 71 ||
[Analyze grammar]

pitarastasya tṛptāḥ syuryāvadābhūtasaṃplavam |
teṣāṃ prasanno bhagavānādidevo maheśvaraḥ || 72 ||
[Analyze grammar]

asya tīrthasya yātrāyāṃ matiryeṣāṃ bhaviṣyati |
gokṣīreṇa tilaiḥ śvetaiḥ snātvā sārasvate jale || 73 ||
[Analyze grammar]

tarpayedakṣayā tṛptiḥ pitṝṇāṃ tasya jāyate |
śrāddhaṃ caiva praku rvīta saktubhiḥ payasā saha || 74 ||
[Analyze grammar]

amāvāsyādinaṃ prāpya pitṝṇāṃ modamicchukaḥ |
rudratīrthe tato dhenuṃ dayādvastrāṇi yamatīrthake || 75 ||
[Analyze grammar]

viṣṇutīrthe hiraṇyaṃ ca pitṝṇāṃ mokṣamicchukaḥ |
vinākṣatairvinā darbhairvinā cāsanameva ca |
vārimātrāllohayaṣṭyāṃ gayāśrāddhaphalaṃ labhet || 76 ||
[Analyze grammar]

sūta uvāca |
etadvaḥ kathitaṃ viprā lohāsuraviceṣṭitam |
yacchrutvā brahmahā goghno mucyate sarvapātakaiḥ || 77 ||
[Analyze grammar]

ekaviṃśativārantu gayāyāṃ piṃḍa pātane |
tatphalaṃ samavāpnoti sakṛdasmiñchrute sati || 78 ||
[Analyze grammar]

catuḥṣkoṭi dvilakṣaṃ ca sahasraṃ śatameva ca |
dhenavastena dattāḥ syurmāhātmyaṃ śṛṇu yāttu yaḥ || 79 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 29

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: