Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

śrīsūta uvāca |
snātvā tvamṛta vāpyāṃ vai sevitvaikāṃtarāghavam |
jiteṃdriyo naraḥ snātuṃ brahmakuṃḍaṃ tato vrajet || 1 ||
[Analyze grammar]

setumadhye mahātīrthaṃ gaṃdhamādanaparvate |
brahmakuḍamiti khyātaṃ sarva dāridryabheṣajam || 2 ||
[Analyze grammar]

vidyate brahmahatyānāmayutāyutanāśanam |
darśanaṃ brahmakuṃḍasya sarvapāpaughanāśanam || 3 ||
[Analyze grammar]

kiṃ tasya bahubhistīrthaiḥ kiṃ tapobhiḥ kimadhvaraiḥ |
mahādānaiśca kiṃ tasya brahmakuṃḍavilokinaḥ || 4 ||
[Analyze grammar]

brahmakuṃḍe sakṛtsnānaṃ vaikuṃṭhaprāptikāraṇam |
brahmakuṃḍasamudbhūtaṃ bhasma yena dhṛtaṃ dvijāḥ || 5 ||
[Analyze grammar]

tasyānugāstrayo devā brahmaviṣṇumaheśvarāḥ |
brahmakuṃḍasamudbhūtabhasmanā yastripuṃḍrakam || 6 ||
[Analyze grammar]

karoti tasya kaivalyaṃ karasthaṃ nātra saṃśayaḥ |
tadbhasmaparamāṇurvā yo lalāṭe dhṛto bhavet || 7 ||
[Analyze grammar]

tāvadevāsya muktiḥ syānnātra kāryā vicāraṇā |
tatkuṃḍabhasmanā martyaḥ kuryāduddhūlanaṃ tu yaḥ || 8 ||
[Analyze grammar]

tasya puṇyaphalaṃ vaktuṃ śaṃkaro vetti vā na vā |
brahmakuṃḍasamudbhūtaṃ bhasma yo naiva dhārayet || 9 ||
[Analyze grammar]

raurave narake so'yaṃ patedācaṃdratārakam |
uddhūlanaṃ tripuṃḍraṃ vā brahmakuṃḍasthabhasmanā || 10 ||
[Analyze grammar]

narādhamo na kuryādyaḥ sukhaṃ nāsya kadācana |
brahmakuṃḍasamudbhūtabhasmaniṃdāratastu yaḥ || 11 ||
[Analyze grammar]

utpattau tasya sāṃkaryamanumeyaṃ vipaścitā |
brahmakuṃḍasamudbhūtaṃ bhasmaitallokapāvanam || 12 ||
[Analyze grammar]

anyabhasmasamaṃ yastu nyūnaṃ vā vakti mānavaḥ |
utpattau tasya sāṃkarya manumeyaṃ vipaścitā || 13 ||
[Analyze grammar]

brahmakuṃḍasamudbhūte'pyasminbhasmani jāgrati |
bhasmāṃtareṇa manujo dhārayedyastripuṃḍrakam || 14 ||
[Analyze grammar]

utpattau tasya sāṃka ryamanumeyaṃ vipaścitā |
kadācidapi yo martyo bhasmaitattu na dhārayet || 15 ||
[Analyze grammar]

utpattau tasya sāṃkaryamanumeyaṃ vipaścitā |
brahmakuṃḍasamudbhūtaṃ bhasma dadyāddvijāya yaḥ || 16 ||
[Analyze grammar]

caturarṇavaparyaṃtā tena dattā vasundharā |
saṃdeho nātra kartavyastrirvā śapathayāmyaham || 17 ||
[Analyze grammar]

satyaṃsatyaṃ punaḥ satyamuddhṛtya bhujamucyate |
brahmakuṃḍodbhavaṃ bhasma dhārayadhvaṃ dvijottamāḥ || 18 ||
[Analyze grammar]

etaddhi pāvanaṃ bhasma brahmayajñasamudbhavam |
purā hi bhagavānbrahmā sarvalokapitāmahaḥ || 19 ||
[Analyze grammar]

sannidhau sarvadevānāṃ parvate gaṃdhamādane |
īśaśāpanivṛttyarthaṃ kratūnsarvānsamātanot || 20 ||
[Analyze grammar]

vidhāya vidhivatsarvānadhvarānbahudakṣiṇān |
mumuce sahasā brahmā śaṃbhuśāpāddvijottamāḥ || 21 ||
[Analyze grammar]

tadetattīrthamāsādya snānaṃ kurvaṃti ye narāḥ |
te mahādevasāyujyaṃ prāpnuvaṃti na saṃśayaḥ || 22 ||
[Analyze grammar]

ṛṣaya ūcuḥ |
vyāsaśiṣya mahāprājña purāṇārthaviśārada |
caturdaśānāṃ lokānāṃ sraṣṭāraṃ caturānanam || 23 ||
[Analyze grammar]

śaṃbhuḥ kenāparādhena śaptavānbhāratīpatim |
śāpaśca kīdṛśastasya purā datto hareṇa vai |
etatsarvaṃ mune brūhi tattvato'smākamādarāt || 24 ||
[Analyze grammar]

śrīsūta uvāca |
purā babhūva kalaho brahmaviṣṇvoḥ parasparam || 25 ||
[Analyze grammar]

kaṃciddhetuṃ samuddiśya spardhayā ślāghamānayoḥ |
ahaṃ karttā na matto'nyaḥ karttāsti jagatītale || 26 ||
[Analyze grammar]

evamāha hariṃ brahmā brahmāṇaṃ ca haristathā |
evaṃ vivādaḥ sumahānprāvarttata purā tayoḥ || 27 ||
[Analyze grammar]

etasminnaṃtare viprāḥ kurvatoḥ kalahaṃ mithaḥ |
tayorgarvavināśāya prabodhārthaṃ ca devayoḥ || 28 ||
[Analyze grammar]

madhye prādurabhūlliṃgaṃ svayaṃjyotiranāmayam |
tau dṛṣṭvā vismitau liṃgaṃ brahmaviṣṇu parasparam || 29 ||
[Analyze grammar]

samayaṃ cakraturviprā devānāṃ sannidhau purā |
anādyaṃtaṃ mahāliṃgaṃ yadetaddṛśyate puraḥ || 30 ||
[Analyze grammar]

anaṃtādityasaṃkā śamanaṃtāgnisamaprabham |
āvayorasya liṃgasya yoṃ'tamādiṃ ca drakṣyati || 31 ||
[Analyze grammar]

sa bhavedadhiko loke lokakartā ca sa prabhuḥ |
ahamūrdhvaṃ gamiṣyāmi liṃgasyātaṃ gaveṣayan || 32 ||
[Analyze grammar]

gaveṣaṇāya mūlasya tvamadhastāddhare vraja |
iti tasya vacaḥ śrutvā tathe tyāha ramāpatiḥ || 33 ||
[Analyze grammar]

evaṃ tau samayaṃ kṛtvā mārgaṇāya vinirgatau |
viṣṇurvarāharūpeṇa gato'dhastādgaveṣitum || 34 ||
[Analyze grammar]

haṃsatāṃ bhāratījāniḥ svīkṛtyopari niryayau |
adho lokānvicityātho viṣṇurvarṣagaṇānbahūn |
yathāsthānaṃ samāgatya vabhāṣe devasannidhau || 35 ||
[Analyze grammar]

viṣṇuruvāca |
ahaṃ liṃgasya nādrākṣamādimasyeti satyavāk || 36 ||
[Analyze grammar]

ūrdhvaṃ gaveṣayitvātha brahmāpyāgacchadatra saḥ |
āgatya ca vacaḥ prāha chadmanā caturānanaḥ || 37 ||
[Analyze grammar]

brahmovāca |
ahamadrākṣamasyāṃtaṃ liṃgasyeti mṛṣā punaḥ |
tayostadvacanaṃ śrutvā vrahmaviṣṇvormaheśvaraḥ |
mithyāvādinamāhedaṃ prahasya caturānanam || 38 ||
[Analyze grammar]

īśvara uvāca |
asatyaṃ yadavocastvaṃ caturānana matpuraḥ || 39 ||
[Analyze grammar]

tasmātpūjā na te bhūyālloke sarvatra sarvadā |
atha viṣṇuṃ punaḥ prāha bhagavānparameśvaraḥ || 40 ||
[Analyze grammar]

yasmātsatyamavocastvaṃ kamalāyāḥ pate hare |
tasmātte matsamā pūjā bhaviṣyati na saṃśayaḥ || 41 ||
[Analyze grammar]

tato brahmā viṣaṇṇaḥ sañchaṃkaraṃ pratyabhāṣata |
svāminmamāparādhaṃ tvaṃ kṣamasva karuṇānidhe || 42 ||
[Analyze grammar]

ekoparādhaḥ kṣaṃtavyaḥ svāmi bhirjagadīśvaraiḥ |
tato maheśvaro'vādīdbrahmāṇaṃ parisāṃtvayan || 43 ||
[Analyze grammar]

īśvara uvāca |
na mithyāvacanaṃ me syādbrahmanvakṣyāmi te śṛṇu |
gaccha tvaṃ sahasā vatsa gandhamādanaparvatam || 44 ||
[Analyze grammar]

tatra kratūnkuruṣva tvaṃ mithyādoṣapraśāṃtaye |
tato vidhūtapāpastvaṃ bhaviṣyasi na saṃśayaḥ || 45 ||
[Analyze grammar]

tena śrauteṣu te brahmansmārteṣvapi ca karmasu |
pūjā bhaviṣyati sadā na pūjā pratimāsu te || 46 ||
[Analyze grammar]

ityuktvā bhagavānīśastatraivāṃtaradhīyata |
tato brahmā yayau viprā gaṃdhamādanaparvatam || 47 ||
[Analyze grammar]

īje ca kratukartāraṃ kratubhiḥ pārvatīpatim |
aṣṭāśītisahasrāṇi varṣāṇi munipuṃgavāḥ || 48 ||
[Analyze grammar]

pauṃḍarīkādibhiḥ sarvairadhvarairbhūridakṣiṇaiḥ |
indrādisarvadevānāṃ sannidhāvayajacchivam |
tena tuṣṭobhavacchaṃbhurvaramasmai pradattavān || 49 ||
[Analyze grammar]

īśvara uvāca |
mithyoktidoṣaste naṣṭaḥ kṛtairetairmakhairiha || 50 ||
[Analyze grammar]

caturānana te pūjā śrautasmārteṣu karmasu |
bhaviṣyatyamalā brahmanna pūjā pratimāsu te || 51 ||
[Analyze grammar]

yāgasthalamidaṃ te'dya brahmakuṇḍamiti prathām |
gamiṣyati trilokesminpuṇyaṃ pāpavināśanam || 52 ||
[Analyze grammar]

brahmakuṇḍābhidhe tīrthe sakṛdyaḥ snānamā caret |
muktidvārārgalaṃ tasya bhidyate tatkṣaṇādvidhe || 53 ||
[Analyze grammar]

brahmakuṇḍasamudbhūtaṃ lalāṭe bhasma dhārayan |
māyākapāṭaṃ nirbhidya muktidvāraṃ prayā syati || 54 ||
[Analyze grammar]

brahmakuṇḍotthitaṃ bhasma lalāṭe yo na dhārayet |
svapiturbījasaṃbhūto na mātari sutastu saḥ || 55 ||
[Analyze grammar]

brahmakuṇḍasamudbhūtabhasmadhāraṇato vidhe |
brahmahatyāyutaṃ naśyetsurāpānāyutaṃ tathā || 56 ||
[Analyze grammar]

gurutalpāyutaṃ naśyetsvarṇasteyāyutaṃ tathā |
tatsaṃsargāyutaṃ naśyetsatyamuktaṃ mayā vidhe || 57 ||
[Analyze grammar]

brahmakuṇḍasamudbhūtabhasmadhāraṇavaibhavāt |
bhūtapretapiśācādyā naśyaṃti kṣaṇamātrataḥ || 58 ||
[Analyze grammar]

ityuktvā bhagavānīśastatraivāṃtaradhīyata |
yajñeṣvatha samāpteṣu munayaśca jiteṃdriyāḥ || 59 ||
[Analyze grammar]

indrādidevatāścaiva siddhacāraṇakinnarāḥ |
anye ca devanivahā gaṃdhamādanaparvate || 60 ||
[Analyze grammar]

tāṃ yajñabhūmimāśritya svayaṃ rudreṇa sevitām |
niraṃtaramavartaṃta viditvā tasya vaibhavam || 61 ||
[Analyze grammar]

yathāvidhi tato yajñānsamāpya bahudakṣiṇān |
satyalokamagādbrahmā śivāllabdhamanorathaḥ || 62 ||
[Analyze grammar]

tadāprabhṛti devāśca munayaśca dvijottamāḥ |
brahmakuṇḍaṃ samāsādya cakruryāgānvidhānataḥ || 63 ||
[Analyze grammar]

tasmādiyakṣavo martyāḥ kuryuryajñānihaiva hi || 64 ||
[Analyze grammar]

manujadevamunīśvaravaṃditaṃ sakalasaṃsṛtināśakaraṃ dvijāḥ |
jalajasaṃbhavakuṇḍamidaṃ śubhaṃ sakala pāpaharaṃ sakalārthadam || 65 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ tṛtīye brahmakhaṇḍe setumāhātmye brahmakuṇḍapraśaṃsāyāṃ brahmaśāpavimokṣaṇavarṇanaṃnāma caturdaśo'dhyāyaḥ || 14 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 14

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: