Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

skaṃda uvāca |
kathametatsamutpannaṃ kairvā kṣetraṃ niṣevitam |
ko vā tasyāpyadhīśaḥ syādetadvistarato vada || 1 ||
[Analyze grammar]

śiva uvāca |
anādisiddhametattu yathā vedā harestanūḥ |
adhiṣṭhātā hariḥ sākṣānnāradādyairniṣevitam || 2 ||
[Analyze grammar]

purā kṛtayugasyādau svīyāṃ duhitaraṃ vidhiḥ |
rūpayauvanasaṃpannāṃ sa tāṃ yabhitumudyataḥ || 3 ||
[Analyze grammar]

taṃ dṛṣṭvā tādṛśaṃ roṣācchiraḥ khaḍgena pañcadhā |
cicchedā'haṃ kapālaṃ tadbrahmahatyāsamudyate || 4 ||
[Analyze grammar]

haste kṛtvā jagāmāśu tatra tīrthāni sevitum |
divi bhūmau ca pātāle tapaścaraṇapūrvakam || 5 ||
[Analyze grammar]

na gatā brahmahatyā me kapālaṃ tādṛśaṃ kare |
tadā vaikuṇṭhamagamaṃ draṣṭuṃ lakṣmīpatiṃ harim || 6 ||
[Analyze grammar]

vinayāvanato bhūtvā namaskṛtya punaḥ punaḥ |
sarvamākhyātavāṃstasmai vyasanaṃ karuṇātmane || 7 ||
[Analyze grammar]

tasyopadiṣṭamādāya badarīṃ samupāgataḥ |
tatkṣaṇādbrahmahatyā me vepamānā muhurmuhuḥ || 8 ||
[Analyze grammar]

aṃtarhitaṃ kapālaṃ tatkarādvigalitaṃ mama |
tataḥprabhṛti tatkṣetraṃ pārvatyā saha sādaram || 9 ||
[Analyze grammar]

tiṣṭhāmi tapa āsthāya ṛṣīṇāṃ prītimāvahan |
vārāṇasyāṃ yathā prītiḥ śrīśailaśikhare tathā || 10 ||
[Analyze grammar]

kailāse śivayā sārddhaṃ tatonaṃtaguṇādhikā |
anyatra bharaṇānmuktiḥ svadharmavidhipūrvakāta || 11 ||
[Analyze grammar]

badarī darśanādeva muktiḥ puṃsāṃ kare sthitā |
hareścaraṇasānnidhyaṃ yatra vaiśvānaraḥ svayam || 12 ||
[Analyze grammar]

tatra kedārarūpeṇa mama liṃgaṃ pratiṣṭhitam |
kedāradarśanātsparśādarccanādbhaktibhāvataḥ || 13 ||
[Analyze grammar]

koṭijanmakṛtaṃ pāpaṃ bhasmībhavati tatkṣaṇāt |
kalāmātreṇa tiṣṭhāmi tatra kṣetre viśeṣataḥ || 14 ||
[Analyze grammar]

kalā paṃcadaśaivātra mūrtimadhye hyavasthitam || 15 ||
[Analyze grammar]

jitakṛtāṃtabhayāḥ śivayoginaḥ kṛtamṛgājinakṛttisuvāsasaḥ |
varavibhūtijaṭānvitabhūṣaṇāḥ svayamupāsata eva jaṭādharam || 16 ||
[Analyze grammar]

phaladalāṃbusamīraṇatoṣitāḥ śivamanojitamṛtyupariśramāḥ |
girivarasthitanirjitamānasāḥ prasaranirmmalabuddhimahodayāḥ || 17 ||
[Analyze grammar]

kamalakomalakāṃtimukhāṃbujāḥ śivakṛpājitanirbharavairiṇaḥ |
karadhṛtāṃjalimauliśivekṣaṇāḥ śivamupāsata eva niśāmukhe || 18 ||
[Analyze grammar]

karadhṛtajapamālāḥ śāṃtisaṃtoṣabhājaḥ kṛtanatiparanityaprārthanāścandramaulau |
haracaraṇasarojadhyānavijñānamūrtivyathitajanamanojāḥ sarvabhāvānnitāṃtam || 19 ||
[Analyze grammar]

vārāṇasyāṃ mṛtānāṃ ca tārakaṃ brahmasaṃjñakam |
janānāṃ pūjanāttatra mama liṃgasya jāyate || 20 ||
[Analyze grammar]

vahnitīrthaṃ paribhrājadbhagavaccaraṇāṃtike |
kedārākhyaṃ mahāliṃgaṃ dṛṣṭvā no janmabhāgbhavet || 21 ||
[Analyze grammar]

skanda uvāca |
kathaṃ vaiśvānaraḥ śrīmānsarvalokaikakāraṇam |
badarīmanusaṃtasthau tanme vada mahāmate || 22 ||
[Analyze grammar]

śiva uvāca |
purā samājaḥ samabhūdṛṣīṇāmūrdhvaretasām |
gaṃgā bhagavatī yatra kāliṃdyā saha saṃgatā || 23 ||
[Analyze grammar]

daśāśvamedhikaṃ nāma tīrthaṃ trailokyaviśrutam |
babhūva tatra bhagavānhutabhukpraśrayānataḥ |
ṛṣīṇāmagrataḥ sthitvā praṣṭuṃ samupacakrame || 24 ||
[Analyze grammar]

vaiśvānara uvāca |
dṛṣṭvā ihaikadṛgjñānā bhavanto brahmavittamāḥ |
dīnārthe karuṇāpūrṇā hṛdayārdrā dayālavaḥ || 25 ||
[Analyze grammar]

sarvadurlakṣaṇodbhūtapātakāliptacetasaḥ |
kathaṃ syānnirayānmuktirmama brahmaviduttamāḥ || 26 ||
[Analyze grammar]

sarveṣāmṛṣivaryyāṇāmājagāma munīśvaraḥ |
gaṃgāṃbhasi samāplutya vākyaṃ cedamuvāca ha || 27 ||
[Analyze grammar]

vyāsa uvāca |
astyekaḥ paramopāyo bhavataḥ pāpaniṣkṛtau |
sarvabhakṣākhyadoṣasya badarīṃ śaraṇaṃ śraya || 28 ||
[Analyze grammar]

yatrāste bhagavānsākṣāddevadevo janārddanaḥ |
bhaktānāmapyabhaktānāmaghahā madhusūdanaḥ || 29 ||
[Analyze grammar]

tatra gaṃgāṃbhasi snātvā kṛtvā pradakṣiṇāṃ hareḥ |
daṃḍavatpraṇipātena sarvapāpakṣayo bhavet || 30 ||
[Analyze grammar]

tato vyāsamukhācchrutvā ṛṣīṇāmanuvādataḥ |
uttarābhimukho vahnirgaṃdhamādanamāyayau || 31 ||
[Analyze grammar]

tato badarikāṃ prāpya snātvā gaṃgāṃbhasi svayam |
nārāyaṇāśramaṃ gatvā natvā provāca bhaktimān || 32 ||
[Analyze grammar]

agniruvāca |
viśudavijñānaghanaṃ purāṇaṃ sanātanaṃ viśvasṛjāṃ patiṃ gurum |
anekamekaṃ jagadekanāthaṃ namāmyanaṃtāśritaśuddhabuddhim || 33 ||
[Analyze grammar]

māyāmayīṃ śaktimupetya viśvakarttāramuddiśya rajopayuktam |
sattvena cāsya sthitihetumugramatho tamobhigrasitāramīḍe || 34 ||
[Analyze grammar]

avidyayā viśvavimohitātmā vidyaikarūpaṃ vitataṃ trilokyām |
vidyāśritatvātsakalajñamīśaṃ tvavidyayā jīvamahaṃ prapadye || 35 ||
[Analyze grammar]

bhaktecchayāviṣkṛtadehayogamābhogabhogārpitayogayogam |
kauśeyapītāmbarajuṣṭaśaktiṃ vicitraśaktyaṣṭamayeṣṭamīḍe || 36 ||
[Analyze grammar]

atha prasanno bhagavānstutaḥ sarvairhṛdi sthitaḥ |
provāca madhuraṃ vākyaṃ pāvakaṃ pāvanārthinam || 37 ||
[Analyze grammar]

śrīnārāyaṇa uvāca |
varaṃ varaya bhadraṃ te varado'hamupāgataḥ |
stavenānena tuṣṭo'smi vinayena tavānadha || 38 ||
[Analyze grammar]

agniruvāca |
jñātaṃ bhagavatā sarvaṃ yadarthamahamāgataḥ |
tathāpi kathayāmyetadīśvarājñānupālanam || 39 ||
[Analyze grammar]

sarvabhakṣo bhavāmyeva niṣkṛtistu kathaṃ bhavet |
atyantabhayasaṃpattiretasmājjāyate mama || 40 ||
[Analyze grammar]

śrīnārāyaṇa uvāca |
kṣetradarśanamātreṇa prāṇināṃ nāsti pātakam |
matprasādātpātakaṃ tu tvayi māstu kadācana || 41 ||
[Analyze grammar]

tataḥ prabhṛti bhūtātmā pāvakaḥ sarvato bhṛśam |
kalayāvasthitaścātra sarvadoṣavivarjitaḥ || 42 ||
[Analyze grammar]

ya etatprātarutthāya śṛṇoti śrāvayecchuciḥ |
agnitīrthakṛtasnānaṃ phalaṃ prāpnotyasaṃśayam || 43 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ dvitīye vaiṣṇavakhaṇḍe śrībadarikāśramamāhātmye'gnikṛtabhagavatstutivarṇanaṃnāma dvitīyo'dhyāyaḥ || 2 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 2

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: