Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

śaunaka uvāca |
sūtasūta mahābhāga sarvadharmavidāṃ vara |
sarvaśāstrārthatattvajña purāṇe pariniṣṭhita || 1 ||
[Analyze grammar]

vyāsaḥ satyavatīputro bhagavānviṣṇuravyayaḥ |
tasya yatpriyaśiṣyastvaṃ tvatto vettā na kaścana || 2 ||
[Analyze grammar]

prāpte kaliyuge ghore sarvadharmabahiṣkṛte |
janā vai duṣṭakarmāṇaḥ sarvadharmavivarjitāḥ || 3 ||
[Analyze grammar]

kṣudrāyuṣaḥ kṣudraprāṇabalavīryatapaḥkriyāḥ |
adharmaniratāḥ sarve vedaśāstravivarjitāḥ || 4 ||
[Analyze grammar]

tīrthāṭanatapodānaharibhaktivivarjitāḥ |
kathameṣāmalpakānāmuddhāro'lpaprayatnataḥ || 5 ||
[Analyze grammar]

tīrthānāmuttamaṃ tīrthaṃ kṣetrāṇāmuttamaṃ tathā |
mumukṣūṇāṃ kutaḥ siddhiḥ kutra vā ṛṣisaṃcayaḥ || 6 ||
[Analyze grammar]

kutra vālpaprayatnena tapo mantrāśca siddhidāḥ |
kutra vā vasati śrīmāñjagatāmīśvareśvaraḥ |
bhaktānāmanuraktānāmanugrahakṛpālayaḥ || 7 ||
[Analyze grammar]

etadanyacca sarvaṃ me parārthaikaprayojanam |
brūhi bhadrāya lokānāmanugrahavicakṣaṇa || 8 ||
[Analyze grammar]

sūta uvāca |
sādhu sādhu mahābhāga bhavānparahite rataḥ |
haribhaktikṛtāsaktiprakṣālitamanomalaḥ || 9 ||
[Analyze grammar]

atha me devakīputro hṛtpadmamadhirohati |
prasaṃgāttava viprarṣe durllabhaḥ sādhusaṃgamaḥ || 10 ||
[Analyze grammar]

harati duṣkṛtasaṃcayamuttamāṃ gatimalaṃ tanute tanumāninām |
adhikapuṇyavaśādavaśātmanāṃ jagati durlabhaḥ sādhusamāgamaḥ || 11 ||
[Analyze grammar]

harati hṛdayabandhaṃ karmapāśārditānāṃ vitarati padamuccairalpajalpaikabhājāma |
jananamaraṇakarmaśrāṃtaviśrāṃtihetustrijagati manujānāṃ durllabhaḥ satprasaṃgaḥ || 12 ||
[Analyze grammar]

sūta uvāca |
ayaṃ praśnaḥ purā sādho skandenākāri sarvataḥ |
kailāsaśikhare ramya ṛṣīṇāṃ pariśṛṇvatām |
purato girijābhartuḥ kartuṃ niḥśreyasaṃ satām || 13 ||
[Analyze grammar]

skaṃda uvāca |
bhagavansarvalokānāṃ karttā harttā pitā guruḥ |
kṣemāya sarvajaṃtūnāṃ tapase kṛtaniścayaḥ || 14 ||
[Analyze grammar]

kalikāle hyanuprāpte vedaśāstravivarjite |
kutra vā vasati śrīmānbhagavānsātvatāṃ patiḥ || 15 ||
[Analyze grammar]

kṣetrāṇi kāni puṇyāni tīrthāni saritastathā |
kena vā prāpyate sākṣādbhagavānmadhusūdanaḥ |
śraddadhānāya bhagavankṛpayā vada me pitaḥ || 16 ||
[Analyze grammar]

śrīmahādeva uvāca |
bahūni saṃti tīrthāni kṣetrāṇi ca ṣaḍānana |
harivāsanivāsaikaparāṇi paramārthinām || 17 ||
[Analyze grammar]

kāmyāni kānicitsaṃti kānicinmuktidānyapi |
ihāmutrārthadānyeva bahupuṇyapradāni vai || 16 ||
[Analyze grammar]

gaṃgā godāvarī revā tapatī yamunā sarit |
kṣiprā sarasvatī puṇyā gautamī kauśikī tathā || 19 ||
[Analyze grammar]

kāverī tāmraparṇī ca caṃdrabhāgā maheṃdrajā |
citrotpalā vetravatī sarayūḥ puṇyavāhinī || 20 ||
[Analyze grammar]

carmaṇvatī śatadrūśca payasvinyatrisaṃbhavā |
gaṃḍikā bāhudā sarvāḥ puṇyāḥ siṃdhuḥ sarasvatī || 21 ||
[Analyze grammar]

bhuktimuktipradāścaitāḥ sevyamānā muhurmuhuḥ |
ayodhyā dvārakā kāśī madhurāvaṃtikā tathā || 22 ||
[Analyze grammar]

kurukṣetraṃ rāmatīrthaṃ kāṃcī ca puruṣottamam |
puṣkaraṃ darduraṃ kṣetraṃ vārāhaṃ vidhinirmitam |
badaryyākhyaṃ mahāpuṇyaṃ kṣetraṃ sarvārthasādhanam || 23 ||
[Analyze grammar]

ayodhyāṃ vidhivaddṛṣṭvā purīṃ muktyekasādhanīm |
sarvapāpavinirmuktāḥ prayāṃti harimaṃdiram || 24 ||
[Analyze grammar]

vividhaviṣṇuniṣevaṇapūrvakācaritapūjananartanakīrtanāḥ |
gṛhamapāsya hareranuciṃtanājjitagṛhārjitamṛtyuparākramāḥ || 25 ||
[Analyze grammar]

svargadvāre naraḥ snātvā dṛṣṭvā rāmālayaṃ śuciḥ |
na tasya kṛtyaṃ paśyāmi kṛtakṛtyo bhavedyataḥ || 26 ||
[Analyze grammar]

dvārikāyāṃ hariḥ sākṣātsvālayaṃ naiva muṃcati |
adyāpi bhavanaṃ kaiścitpuṇyavadbhiḥ pradṛśyate || 27 ||
[Analyze grammar]

gomatyāṃ tu naraḥ snātvā dṛṣṭvā kṛṣṇamukhāṃbujam |
muktiḥ prajāyate śeṣo vinā sāṃkhyaṃ ṣaḍānana || 28 ||
[Analyze grammar]

asīvaruṇayormadhye paṃcakrośyāṃ mahāphalam |
amarā mṛtyumicchaṃti kā kathā itare janāḥ || 29 ||
[Analyze grammar]

maṇikarṇyāṃ jñānavāpyāṃ viṣṇupādodake tathā |
hrade paṃcanade snātvā na mātuḥ stanapo bhavet || 30 ||
[Analyze grammar]

prasaṃgenāpi viśveśaṃ dṛṣṭvā kāśyāṃ ṣaḍānana |
muktiḥ prajāyate puṃsāṃ janmamṛtyuvivarjitā || 31 ||
[Analyze grammar]

bahunā kimihoktena naitatkṣetrasamaṃ kvacit |
tapopavāsanirato mathurāyāṃ ṣaḍānana |
janmasthānaṃ samāsādya sarvapāpaiḥ pramucyate || 32 ||
[Analyze grammar]

viśrāṃtitīrthe vidhivatsnātvā kṛtvā tilodakam |
pitṝnuddhṛtya narakādviṣṇulokaṃ pragacchati || 33 ||
[Analyze grammar]

yadi kuryātpramādena pātakaṃ tatra mānavaḥ |
viśrāṃte snānamāsādya bhasmībhavati tatkṣaṇāt || 34 ||
[Analyze grammar]

avaṃtyāṃ vidhivatsnātvā śiprāyāṃ mādhave narāḥ |
piśācatvaṃ na paśyaṃti janmāṃtaraśatairapi || 35 ||
[Analyze grammar]

koṭitīrthe naraḥ snātvā bhojayitvā dvijottamān |
mahākālaṃ haraṃ dṛṣṭvā sarvapāpaiḥ pramucyate || 36 ||
[Analyze grammar]

muktikṣetramidaṃ sākṣānmama lokaikasādhanam |
dānāddaridratāhāniriha loke paratra ca || 37 ||
[Analyze grammar]

kurukṣetre rāmatīrthe svarṇaṃ dattvā svaśaktitaḥ |
sūryoparāge vidhivatsa naro muktibhāgbhavet || 38 ||
[Analyze grammar]

ye tatra pratigṛhṇaṃti narā lobhavaśaṃgatāḥ |
puruṣatvaṃ na teṣāṃ vai kalpakoṭiśatairapi || 39 ||
[Analyze grammar]

harikṣetre hariṃ dṛṣṭvā snātvā pādodake janaḥ |
sarvapāpavinirmukto hariṇā saha modate || 40 ||
[Analyze grammar]

khagagaṇā vividhā nivasaṃtyaho ṛṣigaṇāḥ phalamūladalāśanāḥ |
pavanasaṃyamanakramanirjiteṃdriyaparākramaṇā munayastviha || 41 ||
[Analyze grammar]

viṣṇukāṃcyāṃ hariḥ sākṣācchivakāṃcyāṃ śivaḥ svayam |
abhedādubhayorbhaktyā muktiḥ karatale sthitā |
vibhedajananātpuṃsāṃ jāyate kutsitā gatiḥ || 42 ||
[Analyze grammar]

sakṛddṛṣṭvā jagannāthaṃ mārkaṃḍeyahrade plutaḥ |
vinā jñānena yogena na mātuḥ stanapo bhavet || 43 ||
[Analyze grammar]

rohiṇyāmudadhau snātvā iṃdradyumnahrade tathā |
bhuktvā niेveditaṃ viṣṇorvaikuṃṭhe vasatiṃ labhet || 44 ||
[Analyze grammar]

daśayojanavistīrṇaṃ kṣetraṃ śaṃkhopari sthitam |
catu्rbhujatvamāyāṃti kīṭā api na saṃśayaḥ || 45 ||
[Analyze grammar]

kārttikyāṃ puṣkare snātvā śrāddhaṃ kṛtvā sadakṣiṇam |
bhojayitvā dvijānbhaktyā brahmaloke mahīyate || 46 ||
[Analyze grammar]

sakṛtsnātvā hrade tasminyūpaṃ dṛṣṭvā samāhitaḥ |
sarvapāpavinirmukto jāyate dvijasattamaḥ || 47 ||
[Analyze grammar]

ṣaṣṭivarṣasahasrāṇi yogābhyāsena yatphalam |
saukare vidhivatsnātvā pūjayitvā hariṃ śuciḥ || 48 ||
[Analyze grammar]

saptajanmakṛtaṃ pāpaṃ tatkṣaṇādeva naśyati |
tīrtharājaṃ mahāpuṇyaṃ sarvatīrthaniṣevitam || 49 ||
[Analyze grammar]

kāmināṃ sarvajaṃtūnāmīpsitaṃ karmabhirbhavet |
veṇyāṃ snātvā śucirbhūtvā kṛtvā mādhavadarśanam |
bhuktvā puṇyavatāṃ bhogānante mādhavatāṃ vrajet || 50 ||
[Analyze grammar]

māghe māsi naraḥ snātvā triveṇyāṃ bhaktibhāvitaḥ |
badarīkīrtanātpuṇyaṃ tatsamāpnoti mānavaḥ || 51 ||
[Analyze grammar]

daśāśvamedhikaṃ tīrthaṃ daśayajñaphalapradam |
saṃkṣepātkathitaṃ putra kiṃ bhūyaḥ śrotumicchasi || 52 ||
[Analyze grammar]

skaṃda uvāca |
badaryyākhyaṃ hareḥ kṣetraṃ triṣu lokeṣu durlabham |
kṣetrasya smaraṇādeva mahāpātakino narāḥ |
vimuktakilviṣāḥ sadyo maraṇānmuktibhāginaḥ || 53 ||
[Analyze grammar]

anyatīrthe kṛtaṃ yena tapaḥ paramadāruṇam |
tatsamā badarīyātrā manasāpi prajāyate || 54 ||
[Analyze grammar]

bahūni saṃti tīrthāni divi bhūmau rasātale |
badarīsadṛśaṃ tīrthaṃ na bhūtaṃ na bhaviṣyati || 55 ||
[Analyze grammar]

aśvamedha sahasrāṇi vāyubhojye ca yatphalam |
kṣetrāṃtare viśālāyāṃ tatphalaṃ kṣaṇamātrataḥ || 56 ||
[Analyze grammar]

kṛte muktipradā proktā tretāyāṃ yogasiddhidā |
viśālā dvāpare proktā kalau badarikāśramaḥ || 57 ||
[Analyze grammar]

sthūlasūkṣmaśarīraṃ tu jīvasya vasatisthalam |
tadvināśayati jñānādviśālā tena kathyate || 58 ||
[Analyze grammar]

amṛtaṃ sravate yā hi badarītaruyogataḥ |
badarī kathyate prājñairṛṣīṇāṃ yatra saṃcayaḥ || 59 ||
[Analyze grammar]

tyajetsarvāṇi tīrthāni kālekāle yugeyuge |
badarīṃ bhagavānviṣṇurna muñcati kadācana || 60 ||
[Analyze grammar]

sarvatīrthāvagāhena tapoyogasamādhitaḥ |
tatphalaṃ prāpyate samyagbadarīdarśanādguha || 61 ||
[Analyze grammar]

ṣaṣṭivarṣasahasrāṇi yogābhyāsena yatphalam |
vārāṇasyāṃ dinaikena tatphalaṃ badarīṃ gatau || 62 ||
[Analyze grammar]

tīrthānāṃ vasatiryatra devānāṃ vasatistathā |
ṛṣīṇāṃ vasatiryatra viśālā tenakathyate || 63 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ dvitīye vaiṣṇavakhaṇḍe badarikāśramamāhātmye śivakārttikeyasaṃvāde badarikāśramasya sarvatīrthādhikatvavarṇanaṃnāma prathamo'dhyāyaḥ || 1 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 1

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: