Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 1 Chapter 1 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

ādyantamaṃgalamajātasamānabhāvamāryaṃ tamīśamajarāmaramātmadevam |
paṃcānanaṃ prabalapaṃcavinodaśīlaṃ saṃbhāvaye manasiśaṃkaramambikeśam |
vyāsa uvāca |
dharmakṣetre mahākṣetre gaṃgākālindisaṃgame |
prayāge parame puṇye brahmalokasya vartmani || 1 ||
[Analyze grammar]

munayaḥ śaṃsitātmānassatyavrataparāyaṇāḥ |
mahaujaso mahābhāgā mahāsatraṃ vitenire || 2 ||
[Analyze grammar]

tatra satraṃ samākarṇya vyāsaśiṣyo mahāmuniḥ |
ājagāma munīndra ṣṭuṃ sūtaḥ paurāṇikottamaḥ || 3 ||
[Analyze grammar]

taṃ dṛṣṭvā sūtamāyāṃtaṃ harṣitā munayastadā |
cetasā suprasannena pūjāṃ cakruryathāvidhi || 4 ||
[Analyze grammar]

tato vinayasaṃyuktā procuḥ sāṃjalayaśca te |
suprasannā mahātmānaḥ stutiṃ kṛtvāyathāvidhi || 5 ||
[Analyze grammar]

romaharṣaṇa sarvajña bhavānvai bhāgyagauravāt |
purāṇavidyāmakhilāṃ vyāsātpratyarthamīyivān || 6 ||
[Analyze grammar]

tasmādāścaryyabhūtānāṃ kathānāṃ tvaṃ hi bhājanam |
ratnānāmurusārāṇāṃ ratnākara ivārṇavaḥ || 7 ||
[Analyze grammar]

yacca bhūtaṃ ca bhavyaṃ ca yaccānyadvastu vartate |
na tvayā'viditaṃ kiṃcittriṣu lokeṣu vidyate || 8 ||
[Analyze grammar]

tvaṃ maddiṣṭavaśādasya darśanārthamihāgataḥ |
kurvankimapi naḥ śreyo na vṛthā gaṃtumarhasi || 9 ||
[Analyze grammar]

tattvaṃ śrutaṃ sma naḥ sarvaṃ pūrvameva śubhāśubham |
na tṛptimadhigacchāmaḥ śravaṇecchā muhurmuhuḥ || 10 ||
[Analyze grammar]

idānīmekamevāsti śrotavyaṃ sūta sanmate |
tadra hasyamapi brūhi yadi te'nugraho bhavet || 11 ||
[Analyze grammar]

prāpte kaliyuge ghore narāḥ puṇyavivarjitāḥ |
durācāraratāḥ sarve satyavārtāparāṅmukhāḥ || 12 ||
[Analyze grammar]

parāpavādaniratāḥ paradra vyābhilāṣiṇaḥ |
parastrīsaktamanasaḥ parahiṃsāparāyaṇāḥ || 13 ||
[Analyze grammar]

dehātmadṛṣṭayā mūḍhā nāstikāḥ paśubuddhayaḥ |
mātṛpitṛkṛtadveṣāḥ strīdevāḥ kāmakiṃkarāḥ || 14 ||
[Analyze grammar]

viprā lobhagrahagrastā vedavikrayajīvinaḥ |
dhanārjanārthamabhyastavidyā madavimohitāḥ || 15 ||
[Analyze grammar]

tyaktasvajātikarmāṇaḥ prāyaśaḥparavaṃcakāḥ |
trikālasaṃdhyayā hīnā brahmabodhavivarjitāḥ || 16 ||
[Analyze grammar]

adayāḥ paṃḍitaṃ manyāssvācāravratalopakāḥ |
kṛṣyudyamaratāḥ krūrasvabhāvā malināśayāḥ || 17 ||
[Analyze grammar]

kṣatriyāśca tathā sarve svadharmatyāgaśīlinaḥ |
asatsaṃgāḥ pāparatā vyabhicāraparāyaṇāḥ || 18 ||
[Analyze grammar]

aśūrā araṇaprītāḥ palāyanaparāyaṇāḥ |
kucauravṛttayaḥ śūdrā ḥ kāmakiṃkaracetasaḥ || 19 ||
[Analyze grammar]

śastrāstravidyayā hīnā dhenuviprāvanojjhitāḥ |
śaraṇyāvanahīnāśca kāminyūtimṛgāssadā || 20 ||
[Analyze grammar]

prajāpālanasaddharmavihīnā bhogatatparāḥ |
prajāsaṃhārakā duṣṭā jīvahiṃsākarā mudā || 21 ||
[Analyze grammar]

vaiśyāḥ saṃskārahīnāste svadharmatyāgaśīlinaḥ |
kupathāḥ svārjanaratāstulākarmakuvṛttayaḥ || 22 ||
[Analyze grammar]

gurudevadvijātīnāṃ bhaktihīnāḥ kubuddhayaḥ |
abhojitadvijāḥ prāyaḥ kṛpaṇā baddhamuṣṭayaḥ || 23 ||
[Analyze grammar]

kāminījārabhāveṣu suratā malināśayāḥ |
lobhamohavicetaskāḥ pūrtādisuvṛṣojjhitāḥ || 24 ||
[Analyze grammar]

tadvacchūdrā śca ye kecidbrāhmaṇācāratatparāḥ |
ujjvalākṛtayo mūḍhāḥ svadharmatyāgaśīlinaḥ || 25 ||
[Analyze grammar]

kartārastapasāṃ bhūyo dvijatejopahārakāḥ |
śiśvalpamṛtyukārāśca maṃtroccāraparāyaṇāḥ || 26 ||
[Analyze grammar]

śāligrāmaśilādīnāṃ pūjakāhomatatparāḥ |
pratikūlavicārāśca kuṭilā dvijadūṣakāḥ || 27 ||
[Analyze grammar]

dhanavaṃtaḥ kukarmmāṇo vidyāvanto vivādinaḥ |
ākhyāyopāsanā dharmavaktāro dharmalopakāḥ || 28 ||
[Analyze grammar]

subhūpākṛtayo daṃbhāḥ sudātāro mahāmadāḥ |
viprādīnsevakānmatvā manyamānā nijaṃ prabhum || 29 ||
[Analyze grammar]

svadharmarahitā mūḍhāḥ saṃkarāḥ krūrabuddhayaḥ |
mahābhimānino nityaṃ caturvarṇavilopakāḥ || 30 ||
[Analyze grammar]

sukulīnānnijānmatvā caturvarṇairvivartanāḥ |
sarvavarṇabhraṣṭakarā mūḍhāssatkarmakāriṇaḥ || 31 ||
[Analyze grammar]

striyaśca prāyaśo bhraṣṭā bhartravajñānakārikāḥ |
śvaśuradro hakāriṇyo nirbhayā malināśanāḥ || 32 ||
[Analyze grammar]

kuhāvabhāvaniratāḥ kuśīlāssmaravihvalāḥ |
jārasaṃgaratā nityaṃ svasvāmivimukhāstathā || 33 ||
[Analyze grammar]

tanayā mātṛpitrośca bhaktihīnā durāśayāḥ |
avidyāpāṭhakā nityaṃ rogagrasitadehakāḥ || 34 ||
[Analyze grammar]

eteṣāṃ naṣṭabuddhīnāṃ svadharmatyāgaśīlinām |
paralokepīha loke kathaṃ sūta gatirbhavet || 35 ||
[Analyze grammar]

iti ciṃtākulaṃ cittaṃ jāyate satataṃ hi naḥ |
paropakārasadṛśo nāsti dharmo paraḥ khalu || 36 ||
[Analyze grammar]

laghūpāyena yenaiṣāṃ bhavetsadyoghanāśanam |
sarvvasiddhāntavittvaṃ hi kṛpayā tadvadādhunā || 37 ||
[Analyze grammar]

vyāsa uvāca |
ityākarṇya vacasteṣāṃ munīnāṃ bhāvitātmanām |
manasā śaṃkaraṃ smṛtvā sūtaḥ provāca tānmunīn || 38 ||
[Analyze grammar]

iti śrīśaivemahāpurāṇe vidyeśvarasaṃhitāyāṃ munipraśnavarṇano nāma prathamo'dhyāyaḥ || 1 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 1

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: