Satvata-samhita [sanskrit]

78,524 words

The Sanskrit text of the Satvata-samhita, one of the earliest available work from the Pancaratra tradition possibly dating as early as the 5th century A.D. Another text, the Ishvara-samhita, is supposed to be a shorter (simpler) version of this Satvatasamhita. This edition includes the nineteenth-century commentary (bhashya) by Alashinga-bhatta . Alternative titles: Sātvatasaṃhitā (सात्वतसंहिता, Satvatasamhita), Sātvata-saṃhitā (सात्वत-संहिता, Satvata-samhita), Sāttvatasaṃhitā (सात्त्वतसंहिता), Sāttvata-saṃhitā (सात्त्वत-संहिता), Alaśiṅgabhaṭṭaviracitabhāṣyopetā (अलशिङ्गभट्टविरचितभाष्योपेता) or Alaśiṅgabhaṭṭa (अलशिङ्गभट्ट, Alashingabhatta, Alasingabhatta, Alasinga)

caturthaḥ paricchedaḥ

nārada [1]uvāca
athāha bhagavān devo raktarājīvalocanaḥ |
prasannaḥ suprasannāsyo vidhāna[2]maparaṃ dvijāḥ || 1 ||

śrībhagavānuvāca
[3]yenātmā svapna evātmā karmiṇāmanukampayā |
krameṇa vyaktatāṃ nīto vāgvarṇakamalopari || 2 ||
atha caturtho vyākhyāsyate| svapnavyūhavidhānamāhetyāha- atheti dvābhyām| yena karmaṇā, ātmā paramātmā, svapne ātmeva jīva iva varṇakamalopari vyaktatāṃ nītaḥ prakāśitaḥ| tadvidhānamāheti pūrvaślokenānvayaḥ || 1-2 ||
[1 nārada ityeva u. vihāya sarvatra pāṭhaḥ|]
[2 naṃ paramaṃ- u.|]
[3 yenātmanā sva evātmā- a. u.|]

abhinnapūrṇaṣāḍguṇyavibhavenopabṛṃhitam |
bhābhiḥ sitādibhirdīptamabhinnābhirnirantaram || 3 ||

avalokyāmalaṃ deva[1]muditaṃ svena tejasā |
karṇikārgaṃ[2] samāśritya divyaṃ mantratanuṃ[3] punaḥ || 4 ||

paścet svayaṃ svaśaktyā vai kālenālakṣyamūrtinā |
saṃharantaṃ ca tadrūpaṃ vyaktaṃ pūrvoktalakṣaṇam || 5 ||

evaṃ mantramayaṃ devamupasaṃhṛtya lāṅgalin |
āmūlāt karṇikāgraṃ ca sampūryāste svatejasā || 6 ||

brahmayūpasvarūpeṇa tvākramya svaṃ mahāmate |
saumyamūrticatuṣkaṃ tu sarvadikprasṛtaṃ ca yat || 7 ||
ādau vāsudevādīnāṃ caturṇāmapi mūlabhūtasya viśākhayūpasaṃjñasya bhagavato lakṣaṇamāha- abhinneti sārdhaiścaturbhiḥ| abhinnapūrṇaṣāḍguṇyavibhavenopabṛṃhitam| saṃkarṣaṇādivad guṇadvayabhedaṃ vinā vāsudevavad anyūnānatiriktaṣāḍguṇyaparipūrṇamityarthaḥ| abhinnābhiḥ sitādibhirbhābhirdīptaṃ vāsudevādivat pārthakyena sitādivarṇabhedaṃ vinā śvetaraktapītakṛṣṇaiścaturbhirapi tejobhirbhāsvaramityarthaḥ| svena tejasā uditam, kevalatejorūpamityarthaḥ| devaṃ viśākhayūpākhyamavalokya pūrvameva tejorūpaṃ dṛṣṭvetyarthaḥ| punaḥ karṇikāgraṃ samāśritya mantratanuṃ paśyet, mūrtibhūtaṃ paśyedityarthaḥ| punastadrūpaṃ saṃharantaṃ ca paśyedityanvayaḥ| evaṃ mantramayaṃ dehamupasaṃhṛtya āmūlāt karṇikāgraṃ svatejasā saṃpūrya brahmayūpasvarūpeṇāste, mūrtivarjitaḥ kevalatejorūpamāśritya hṛtkamalakarṇikārūpeṇa śākhābhūtānāṃ vāsudevādīnāṃ madhyayūpasthānīyatvaṃ prāpnotītyarthaḥ| evamevopabṛṃhitaṃ lakṣmītantre'pi-
vyūhād vyūhasamutpattau padād[4] yāvat padāntaram |
[5]antaraṃ sakalaṃ deśaṃ saṃpūrayati tejasā ||
pūjitastejasāṃ rāśiravyakto mūrtivarjitaḥ |
viśākhayūpa ityuktastattajjñānādibṛṃhitaḥ ||
tasmin tasmin pade tasmānmūrtiśākhācatuṣṭayam |
vāsudevādikaṃ śakraṃ prādurbhavati vai kramāt || (11/11-13) iti|
viśākhayūpaśabdanirvacanaṃ ca tatraivoktam- "śākhāstu vāsudevādyā vibhordevasya kīrtitāḥ| viśākhayūpo bhagavān vitatā[6] hi karoti tat||" (11/29) iti|| 3-7 ||
[1 devaṃ- bakha. u.|]
[2 kāraṃ- u.|]
[3 varaṃ- mu. aṭī.]
[4 padyād- a. ma.|]
[5 āntaraṃ- ma.|]
[6 tābhiḥ- mu.|]

prācyāṃ sitena vapuṣā sūryakāntyadhikena tu |
vyaktimabhyeti bhagavān vāsudevātmanā svayam || 8 ||

padmarāgasamānena tejasā [1]tadanantaram |
udeti dakṣiṇasyāṃ vai prabhuḥ saṅkarṣaṇātmanā || 9 ||

[2]gharmāṃśuraśmisantaptaśatadhāmādhikena tu |
rūpeṇa paścimasyāṃ ca vyaktaṃ pradyumnasaṃjñayā || 10 ||

śaradgaganasaṃkāśavarṇena[3] parameśvaraḥ |
samāsta uttarasyāṃ cāpyaniruddhātmanā tataḥ || 11 ||

saṃsthānamādimūrteṃrvai sarveṣāṃ tu samaṃ smṛtam |
sūryakoṭiprabhāḥ sarve tejasā kamalekṣaṇāḥ || 12 ||

dantajyotsnāvitānaistu prakaṭīkṛtadiṅmukhāḥ |
pūrṇacandrāyutākāro[4] muktāhārādyalaṅkṛtāḥ || 13 ||

[5]lasatpīyūṣasadṛśaiḥ svāmbaraiḥ[6] sragvarairyutāḥ |
varāyudhodyata[7]karāḥ svakaiścihnairanujjhitāḥ || 14 ||

[8]rekhotthitaistu kahlāraiḥ pādapadmatalāṅkitāḥ |
[9]vinamrajanasantāpaśamanavyāpṛtānanāḥ || 15 ||

karuṇāpūrṇahṛdayā jagaduddhara[10]ṇodyatāḥ |
svadehatejaḥsambhūtajvālāmaṇḍalamadhyagāḥ || 16 ||
atha vāsudevādīnāṃ lakṣaṇānyāha- saumyetyārabhya jvālāmaṇḍalamadhyagā ityantam|| 7-16 ||
[1 sama- mu. aṭī.|]
[2 varmāṃ- mu.|]
[3 pūrṇena- a.|]
[4 kāra- mu. baka.bakha. aṭī.|]
[5 nāstyeṣa ślokaḥ- u.|]
[6 sāmbaraiḥ- a.|]
[7 dyoti-mu. aṭī. u.|]
[8 lomo- mu. aṭī., lekho- bakha. a. u.|]
[9 nimagna bakha. a. u.|]
[10 ddhāra- mu. aṭī.|]

evamevaiṣa bhagavān [1]sampūjyaḥ prākprayogataḥ[2] |
ekaikena tu bhāgena [3]prābhaveṇa krameṇa tu || 17 ||

punarevāniruddhādīn[4] prāṅmūrtyantaṃ mahāmate |
kramānnirantarairbhogairabhyarcya parameśvaram || 18 ||

praṇavadvitayenaiva buddhyā tu suviśuddhayā |
apyayākhyena vidhinā hṛdyāganiratairbudhaiḥ || 19 ||
eṣāṃ vāsudevādīnāṃ prabhavāpyayakrameṇa mānasārcanamāha- evameveti tribhiḥ| krameṇa sṛṣṭikrameṇetyarthaḥ| vāsudevādyaniruddhāntamiti yāvat| praṇavadvitayena dvitīyaparicchedoktaprītimantreṇetyarthaḥ| kintu tatra "prīyatāṃ me paraḥ prabhuḥ" (2/76) ityuktam| atra tu paraśabdasthāne vāsudevasaṃkarṣaṇādyanyatamaśabdaḥ prakaraṇānurodhena[5] yojyaḥ || 17-19 ||
[1 santarpya- bakha. a. u.|]
[2 janaḥ- a. u.|]
[3 prabhavena- mu. aṭī.|]
[4 ddhādi- bakha. a. u.|]
[5 nuyogena- a.|]

[1]atha bhinnatanormantraṃ[2] devasyāsya mahātmanaḥ |
viśākhayūpasaṃjñasya vakṣye vidyāvivekadam || 20 ||

varṇaṃbhakṣasthamādāya tvādyamekādaśāt tataḥ |
bhinnaṃ nābhidvitīyena tṛtīyaṃ nemimaṇḍalāt || 21 ||

dvitīyaṃ kevalaṃ bāhyāt tejorūpāya vai padam |
tatastvekādaśāt pūrvaṃ kevalaṃ tu samāharet || 22 ||

tṛtīyamakṣaraṃ bāhyād yuktaṃ nābhyapareṇa tu |
daśamādaparaṃ varṇaṃ[3] pūrvamekādaśāt tataḥ || 23 ||

ekādaśasvarākrāntamuddharet tadanantaram |
tato nābhidvitīyena yuktaṃ [4]pradhyakṣaraṃ hi yat || 24 ||

kevalaṃ [5]dvitīyaṃ bāhyādādyamekādaśāt tathā |
nemestṛtīyaṃ tadanu dvitīyaṃ svarasaṃyutam || 25 ||

daśamādaparaṃ śuddhaṃ pūrvamekādaśāt tataḥ |
nābhyekādaśasaṃyuktaṃ tadante'malalocana || 26 ||

nābhestṛtīyasaṃyuktaṃ pradhivarṇaṃ samāharet |
atha nābhidvitīyena yuktaṃ yatparamaṣṭamāt[6] || 27 ||

nemidvitīyaṃ tadanu namaskārasamanvitam |
caturviṃśatibhirvarṇairyukto mantro hyayaṃ mahān || 28 ||

praṇavena padaṃ cāsya pūrvamekākṣaraṃ smṛtam |
dvitīyaṃ tryakṣaraṃ proktaṃ pañcārṇaṃ tadanantaram || 29 ||

ṣaḍakṣaraṃ caturthaṃ tu saptārṇaṃ cātra pañcamam |
padaṃ tu dvyakṣaraṃ ṣaṣṭhaṃ mantrasyāsya mahāmate || 30 ||
ādau viśākhayūpamantramāha- athetyārabhya mantrasyāsya mahāmate ityantam| oṃ parāya tejorūpāya parānapekṣāya parānapekṣitāya nama iti caturviṃśatyakṣaro'yaṃ mantraḥ samuddhṛto bhavati || 20-30 ||
[1 tatheti sārvatrikaḥ pāṭhaḥ| bhāṣyānurodhī pāṭho'tra sthāpitaḥ|]
[2 rmantra- a. u.|]
[3 pūrṇaṃ- u. vihāya sarvatra pāṭhaḥ|]
[4 pratya- bakha. vihāya sarvatra pāṭhaḥ|]
[5 dvitayaṃ- a. aṭī.|]
[6 paramā- baka. bakha. a. u.|]

nānāmantrasvarūpeṇa hyādidevaḥ paro[1] vibhuḥ |
ādimadhyāvasāneṣu[2] sthitaḥ sarvasya[3] sarvadā || 31 ||
atha viśākhayūpaḥ pūrvoktaḥ paravāsudeva evetya[4]bhiprāyaṃ viśadayati- nānāmantreti || 31 ||
[1 paraḥ prabhuḥ- baka. bakha. a. u.|]
[2 ne tu- bakha. a. u.|]
[3 sarvatra- a. u.|]
[4 `ityabhiprāyaṃ.....vāsudeva eva' nāsti- ma.|]

caturvyūhacatuṣke sve śāntādivyaktalakṣaṇe |
prādhānyena trayāṇāṃ ca devānāmavatiṣṭhate || 32 ||
evaṃ śāntoditādivyūhacatuṣṭaye'pi paravāsudeva eva tattadvyūhāntargatavāsudevarūpeṇāvatiṣṭhata ityāha- caturvyūheti| atra śāntoditavyūhāntargatavāsudevasya parātparavāsudevābhinnatvenobhayorapyekenaiva mantreṇa cāritārthyāt saṃkarṣaṇādīnāṃ trayāṇāṃ tadaṅgatvena pratyekaṃ mantrānukteśca śāntoditavāsudevasyāṅgitvarūpaṃ prādhānyaṃ jñeyam| suṣuptyādivyūhatraye tu pratyekaṃ caturṇāṃ vāsudevādimantrāṇāmuktatvāt tatra vāsudevasyāgragaṇya[1]tvarūpaṃ prādhānyaṃ bodhyam || 32 ||
[1 gasyatvarūpaṃ- a.|]

yathāmbarasthaḥ savitā tveka eva mahāmate |
jalāśrayāṇi cāśritya bahutvaṃ sampradarśayet || 33 ||

evameko'pi[1] bhagavān nānāmantrāśrayeṣu ca |
turyādipadasaṃstheṣu bahutvamupayāti ca || 34 ||

anugrahārthaṃ [2]bhavināṃ nānāśraddhāvaśena tu |
catuṣkamatha mantrāṇāṃ nibodha gadato mama || 35 ||
evaṃ parasyaikasyaiva nānārūpatvaṃ dṛṣṭāntamukhena draḍhayati- yatheti sārdhadvābhyām || 33- 35 ||
[1 bāhyātmyaṃ- a., bāhyārthaṃ- u.|]
[2 ko hi- a.|]

sitādivarṇavyaktīnāṃ vācakatvena vai kramāt |
akṣasthaṃ nābhipūrvaṃ ca varṇaṃ yad daśamāt param || 36 ||

nemipūrvamadho nābhestrayodaśasamanvitam |
dvitīyaṃ dvādaśād varṇaṃ dvitīyāt [1]paramaṃ tataḥ || 37 ||

pañcamaṃ ca bahiṣṭhebhyastrīnetān viddhi kevalān |
tato'ṣṭamād dvitīyaṃ tu nābhyekādaśabheditam || 38 ||

pañcārṇaṃ vāsudevāya padaṃ ca tadanantaram |
[2]trayodaśākṣaro hyeṣa prathamaṃ[3] parikīrtitaḥ || 39 ||

krameṇa vakṣyāmyanyeṣāmuddhāraṃ tu yathā sthitam |
akṣasthamakṣaraṃ nābherdvitīyaṃ tadanantaram || 40 ||

pūrvamantrānusāreṇa tato dadyāt padatrayam |
athātra pañcadaśamaṃ[4] nābheroṅkārapūrvakam || 41 ||

padatrayeṇa tenaiva saṃyuktaṃ viddhi mantrapam |
atha ṣoḍaśasaṃkhyaṃ yannābheḥ praṇavapūrvakam || 42 ||

pūrvoktalakṣaṇānāṃ tu padānāṃ prāṅniveśyate[5] |
asmānmantratrayād viddhi dvayaṃ prāṅmantrasaṃkhyayā || 43 ||

eka ekārṇarahitaḥ padabhedamataḥ śrṛṇu |
padadvayaṃ tu sarveṣāmādyamekākṣaraṃ smṛtam || 44 ||

dvyakṣaraṃ[6] ca tṛtīyaṃ tu caturthaṃ caturakṣaram |
pañcākṣaraṃ pañcamaṃ vai trayāṇāṃ samudāhṛtam || 45 ||

tadekasya caturvarṇaṃ pradyumnākhyasya lāṅgalin |
evaṃ svapnapadasthasya samāsāt parikīrtitam ||
dhyānārcanaṃ samantraṃ ca bhaktānāṃ hitakāmyayā || 46 ||
atha svapnavyūhamantracatuṣṭayoddhāramāha- catuṣkamatha mantrāṇāmityārabhya yāvat paricchedaparisamāpti| tathā ca oṃ aṃ namo bhagavate vāsudevāya| oṃ āṃ namo bhagavate saṅkarṣaṇāya| oṃ aṃ namo bhagavate pradyumnāya| oṃ aḥ namo bhagavate aniruddhāya iti mantracatuṣkamuddhṛtaṃ bhavati || 35-46 ||
[1 prathamaṃ- a. u.|]
[2 paṅktitrayaṃ nāsti- a.|]
[3 prathamaḥ- a.|]
[4 śakaṃ- a.|]
[5 veśayet- u.|]
[6 tryakṣaraṃ- mu. baka. aṭī.|]

iti śrīpāñcarātre śrīsāttvatasaṃhitāyāṃ
caturthaḥ paricchedaḥ||
iti mauñjyāyanakulatilakasya yadugirīśacaraṇakamalārcakasya yogānandabhaṭṭācāryasya tanayena alaśiṅgabhaṭṭena viracite sātvatabhāṣye caturtaḥ paricchedaḥ ||

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Sattvata-samhita Chapter 4

Cover of edition (2009)

Isvarasamhita in Five Volumes
by V. Varadachari and G. C. Tripathi (2009)

1598 pages; [Publisher: Indira Gandhi National Centre for the Arts and Motilal Banarsidass Publishers Pvt. Ltd.] Sanskrit Text with English Translation

Buy now!
Cover of edition (2009)

Satvata Samhita with the Commentary of Alashinga Bhatta
by (2009)

715 pages; [Volume II] सात्वत संहिता [Publisher: Academy of Sanskrit Research, Melkote]

Buy now!
Cover of edition (2007)

Satvata Samhita: A Pancaratra Agama
by Sudhakar Malaviya (2007)

775 pages; Sanskrit Text with Hindi Translation; सात्वतसंहिता (संस्कृत एवम् हिन्दी अनुवाद) [Publisher: Chowkhamba Sanskrit Series Office]; ISBN: 978817080244x

Buy now!
Like what you read? Consider supporting this website: