Satvata-samhita [sanskrit]

78,524 words

The Sanskrit text of the Satvata-samhita, one of the earliest available work from the Pancaratra tradition possibly dating as early as the 5th century A.D. Another text, the Ishvara-samhita, is supposed to be a shorter (simpler) version of this Satvatasamhita. This edition includes the nineteenth-century commentary (bhashya) by Alashinga-bhatta . Alternative titles: Sātvatasaṃhitā (सात्वतसंहिता, Satvatasamhita), Sātvata-saṃhitā (सात्वत-संहिता, Satvata-samhita), Sāttvatasaṃhitā (सात्त्वतसंहिता), Sāttvata-saṃhitā (सात्त्वत-संहिता), Alaśiṅgabhaṭṭaviracitabhāṣyopetā (अलशिङ्गभट्टविरचितभाष्योपेता) or Alaśiṅgabhaṭṭa (अलशिङ्गभट्ट, Alashingabhatta, Alasingabhatta, Alasinga)

tṛtīyaḥ paricchedaḥ
[1]nārada uvāca

punarāha jagannāthaḥ prasaṅgena munīśvarāḥ |
paramārādhanaṃ prāgvat parasya [2]caturātmanaḥ || 1 ||
atha tṛtīyo vyākhyāsyate|
trividhaṃ cāturātmyaṃ tu suṣuptyādipadatrike |
suvyaktaṃ tatpade turye guṇalakṣyaṃ paraṃ sthitam || (10/42)
iti lakṣmītantroktarītyā [3]avyaktasya guṇamātralakṣyasya "abhedenātmamūrtervai saṃsthitaṃ [4]vaṭabījavat"(5/81) iti vakṣyamāṇarītyā parābhinnasya turyavyūhasya "svamūrtibhiramūrtābhiracyutādyābhiranvitaḥ"(2/72) iti pūrvameva turyapadāśritena pareṇa bhagavatā sahaivoktatvāt tatprasaṅgena punaḥ suṣuptipadāśritasya vyūhasyārcanāṃ bhagavān saṃkarṣaṇāyopadiśatītyāha- punariti || 1 ||
[1 nārada ityeva sārvatrikaḥ pāṭhaḥ|]
[2 paramā- mu.|]
[3 khye- mu. baka. bakha.|]
[4 praṇavā- aṭī.|]

śrībhagavānuvāca

havarṇakarṇikāyāṃ tu suṣuptyākhya[1]pade tvadhaḥ |
caturdhā [2]prabhavākhyena krameṇa tamajaṃ yajet || 2 ||

jñānavidyācatuṣkeṇa yathā tadavadhāraya |
vedakatvena bhagavān brahmasaṃvalitākṛtiḥ || 3 ||

stambavat karṇikāmadhye sthitvā vedyatvameti ca |
svayamevopakārāya karmiṇāṃ brahmayājinām || 4 ||
suṣuptivyūhasyārcanakramaṃ śuṇuṣvetyāha- havarṇeti sārdhena| havarṇakarṇikāyāṃ hṛdayakamalasyākārādivarṇamayatvāt tatkarṇikāyā hakārātmakatvaṃ bodhyam| tathā ca vakṣyati pañcame paricchede-
anantasarasi kṣārṇe viśrāntaṃ yanmahāmate |
akārākṣaramūlaṃ[3] tu nityaṃ sarvāśrayāmbujam ||
ākārākṣaranālaṃ tu śeṣasarvārṇapallavam | (5/2-3) iti|
etādṛśakarṇikātmake| adhaḥ pūrvoktagaganātmakaturyapadasyādhaḥ sthita ityarthaḥ| suṣuptyākhyapade caturdhā vāsudevādibhedaiḥ prabhavākhyena krameṇa sṛṣṭikrameṇetyarthaḥ| vāsudevādyaniruddhāntamiti yāvat| tamajaṃ pūrvoktaṃ paraṃ bhagavantaṃ jñānavidyācatuṣkeṇa vakṣyamāṇamantracatuṣkeṇa yathā yajet tadvidhimavadhāraya| atra parasyaiva bhagavatasturyādisthāneṣu vāsudevādibhedairbahutvāśrayaṇāt tamajaṃ yajedityabhedoktiḥ| vakṣyati hi-
yathāmbarasthaḥ savitā eka eva mahāmate |
jalāśrayāṇi cāśritya [4]bahutvaṃ saṃpradarśayet ||
evameko'pi bhagavān nānāmantrāśrayeṣu[5] ca |
turyādipadasaṃstheṣu bahutvamupayāti ca || (4/33-34) iti|| 2-3 ||

vedyavedakanirmuktamacyutaṃ brahma yatparam[6] |
anastamitabhārūpaṃ sarvābhinnamahaṃpadam[7] || (lakṣmī. 20/4)
ityuktasya [8]karmiṇāmanavagāhyatayā teṣāmupakārāya bhagavān svayameva pūrvoktahṛtkamalakarṇikāmadhye sthitvā śabdabrahmarūpeṇa vedakatvaṃ pararūpeṇa vedyatvaṃ ca yātītyāha- vedakatveneti sārdhena || 3-4 ||
[1 khye- mu. baka. bakha.|]
[2 praṇavā- aṭī.|]
[3 śīlaṃ- ma.|]
[4 bāhyātmaṃ-ma., bāhyāmaṃ- a.|]
[5 varṇā- a. ma.|]
[6 padam- a. ma.|]
[7 mahat- a. ma.|]
[8 karmaṇā- a.|]

prāgbhāgāduttaraṃ yāvad guṇabhedena lāṅgalin |
vibhajatyātmanātmānaṃ vāsudevaḥ paraḥ prabhuḥ || 5 ||
punaḥ sa eva tatra prāgādiṣu caturdikṣu guṇabhedena caturdhā bhavatītyāha- prāgbhāgāditi|| 5 ||

anujjhitasvarūpastu prāgbhāge ṣaḍguṇātmanā |
balasaṃvalitenaiva jñānenāste'tha dakṣiṇe || 6 ||

aiśvaryeṇa tu vīryeṇa pratyagbhāge'va[1]tiṣṭhate |
tejaḥśaktyātmanā saumye saṃsthitaḥ parameśvaraḥ || 7 ||
teṣāṃ guṇabhedavivaraṇamāha- anujjhiteti dvābhyām || 6-7 ||
[1 ge pratiṣṭhitaḥ- mu. aṭī.|]

yadyapyarūpo bhagavān vyūhātmā guṇalakṣaṇaḥ |
atrāpi pūrvamevoktaṃ rūpamasyopacaryate || 8 ||

kintu dvitīyamūrtervai śubhapāṇitaladvaye |
[1]sphuṭo rekhāmayaḥ śaṅkhaḥ suvyaktaṃ lāṅgalaṃ mahat || 9 ||

ramyeṣuṇā tṛtīyasya dakṣiṇaścihnitaḥ[2] karaḥ |
turyasyāsivareṇaiva śaṅkhamābhyāṃ(ṅkhābhyāṃ ca) karadvaye || 10 ||
asya suṣuptivyūhasya pūrvoktaturyavyūhapadarūpatvād guṇamātralakṣyatvameva, tathāpi guṇabhedavaccakrādilāñchanabhedasattvāt[3] paroktaṃ rūpamatrāpyupacaryata ityāha- yadyapīti tribhiḥ || 8-10 ||
[1 paṅktitrayaṃ nāsti- u.|]
[2 dakṣiṇābhihitaḥ- mu. bakha.|]
[3 bhedatvāt- a.|]

avāṅmukhaḥ karavaśādūrdhvavaktraḥ svabhāvataḥ |
etāvatā lakṣaṇena vyaktībhāvaṃ gatena ca || 11 ||
kintu pararūpavad varadābhayamudrānvitatvaṃ vinā kevalamavāṅmukhakaratvamūrdhvavaktratvaṃ ca caturṇāmapi viśeṣamāha- avāṅmukha iti || 11 ||

bhāvasthitiṃ nibadhnāti vyūhe'smin sādhakasya tu |
sādṛśyāt ṣaḍguṇatvācca samatvācca viśeṣataḥ || 12 ||

śāntatvānni[1]ṣkalatvācca na bhedo vidyate yataḥ |
guṇadvayadvayenaiva yadyapyuktaṃ purā mayā || 13 ||

ekaikaṃ bhagavadrūpaṃ mukhyavṛttyā tathāpi hi |
catuṣkamavaśiṣṭaṃ yad guṇānāṃ [2]samavasthitam || 14 ||

tad bhajetānuvṛttiṃ ca ekaikasya ca sarvadā |
evaṃ jñātvā sthitiṃ[3] brāhmīṃ svānandāṃ[4] spandalakṣaṇām || 15 ||
evaṃ lāñchanādibhirvyaktatve'pi sādṛśyādihetubhirbhedābhāvāt sādhakasyānubhavaviṣayo bhavatītyāha- [5]etāvateti || 11-15 ||
[1ṣkriyatvā- baka. bakha. a. u.|]
[2 kramaśaḥ sthitaḥ - a. u., samavasthitāḥ- mu. aṭī.|]
[3 smṛtiṃ- mu. baka. u.|]
[4 ndāspada- a. aṭī.|]
[5 etāvateti dvābhyām- ma.|]

brahmāmṛtamayairbhogairyo[1] yajeta samāhitaḥ |
viśuddhabuddhyā dehānte sa viśatyamalaṃ padam || 16 ||
atra caturṇāmapi ṣaḍguṇatvādityuktam| balasaṃvalitenaiva jñānena jñānapūrvakamarcane phalamāha- evamiti sārdhena || 15-16 ||
[1 ryojayeta- a. u. baka., yojayet tamasāvṛtaḥ- mu. aṭī.|]

atha mantracatuṣkaṃ tu [1]brahmaṣāḍguṇyavācakam |
karmiṇāṃ mokṣadaṃ śaśvat pūrvoddiṣṭaṃ nibodhatu || 17 ||
suṣuptivyūhacatuṣkaṃ śrṛṇvityāha- atheti || 17 ||
[1 bhinna- baka. bakha. a. u.|]

ādāyākṣagataṃ bījaṃ nābhipūrvamataḥ param |
arādekādaśāt pūrvaṃ tasyādho viniveśyate[1] || 18 ||

varṇaṃ nemestṛtīyaṃ yat tṛtīyamidamakṣaram |
dvitīyamaṣṭamād vaṇa nābhesturyādinānvitam || 19 ||

tatastu navamaṃ nemeḥ kevalaṃ viddhi pañcamam |
aṣṭamādaparaṃ varṇaṃ [2]dvitīyasvarasaṃyutam || 20 ||

ṣaṣṭhametadvijānīyāt saptamaṃ daśamāt param |
atha dvitīyadaśamādādāyordhve tu vinyaset || 21 ||

aṣṭamāttu[3] dvitīyasya mantrāṇāmidamaṣṭaka[4]m |
dvitīyāt prathamaṃ varṇamaṣṭamādaparaṃ tataḥ || 22 ||

[5]nābhyekādaśamopetaṃ dvitīyaṃ nemimaṇḍalāt |
pūrvamekādaśācchuddhaṃ tādṛṅnemestṛtīyakam || 23 ||

nemipūrvaṃ ca tadanu nābherekādaśāṅkitam |
nemeḥ ṣaṣṭhamathādāya sthitaṃ [6]tatpañcamopari || 24 ||

tato nābhidvitīyena yuktaṃ nemestṛtīyakam |
dvitīyaṃ kevalaṃ nemerādāya ca mahāmate || 25 ||

kartre namaḥ padaṃ paścād yojayeccaturakṣaram |
ekaviṃśatibhirvarṇairayaṃ mantra udāhṛtaḥ || 26 ||

abhinnaḥ padabhedena bhavedekādhikastu vai |
prāgvarṇena padaṃ pūrvaṃ pañcārṇaṃ[7] dvitayaṃ bhavet || 27 ||

ṣaḍakṣaraṃ tṛtīyaṃ tu caturthaṃ tadvadeva hi |
dvyakṣaraṃ pañcamaṃ viddhi tadvat ṣaṣṭhaṃ mahāmate || 28 ||

athāparaṃ mahāmantraṃ dvitīyamavadhāraya |
yajjñātvā na punarjanma bhavatyārādhakasya ca || 29 ||

ādāyākṣara[8]madhyasthaṃ nābhipūrvamataḥ param |
pūrvaṃ nemestu tasyaiva yojyaṃ nābhitrayodaśam || 30 ||

dvitīyādaparaṃ varṇaṃ sarvaśaktyātmane padam |
dvitīyaṃ dvādaśād varṇaṃ dvitīyāt prathamaṃ tataḥ || 31 ||

[9]pañcamaṃ ca bahiṣṭhebhyastrīnetān viddhi kevalān |
nābhyekādaśasaṃbhinnaṃ[10] dvitīyaṃ cāṣṭamāt tataḥ || 32 ||

namo namaḥ padayuto mantraścāṣṭādaśākṣaraḥ |
asyaikārṇaṃ padaṃ pūrvaṃ tryakṣaraṃ tadanantaram || 33 ||

ṣaḍakṣaraṃ tṛtīyaṃ tu caturthaṃ caturakṣaram |
dvitīyaṃ dvyakṣaraṃ cānyat padayoḥ samprakīrtitam[11] || 34 ||

tṛtīyamatha vakṣyāmi mantraṃ mantravidāṃvara |
yajjñātvā [12]mānasīṃ śuddhiṃ parāmabhyeti karmaṇām || 35 ||

bījamādāya madhyasthamādyamekādaśāt tataḥ |
nemestṛtīyaṃ tadadha ūrdhve nābhyaparaṃ tu vai || 36 ||

athādyamaṣṭamād varṇaṃ dvitīyaṃ svarasaṃyutam |
tadvad ekādaśādādyaṃ varṇamanyaṃ samāharet || 37 ||

daśamādaparaṃ varṇaṃ nemeraṣṭakamantataḥ |
yuktaṃ nābhidvitīyena tvādyaṃ nemyakṣaraṃ tu yat || 38 ||

nābhitrayodaśopetamādāya daśamāt param |
dvitīyaṃ navamādvarṇaṃ yuktaṃ nābhyapareṇa tu || 39 ||

tatsaṃkhyaṃ daśamācchuddhaṃ tato bāhyāttu pañcamam |
nemerdvitīyaṃ tadadho yuktaṃ nābheḥ pareṇa tu || 40 ||

dvitīyaṃ daśamād varṇaṃ prāṇāya tryakṣaraṃ padam |
tatastvekādaśādādyaṃ kevalaṃ ca samāharet || 41 ||

atha nābhidvitīyena yuktaṃ nemestṛtīyakam |
nābhitrayodaśopetaṃ bahiṣṭheṣvaparaṃ tataḥ || 42 ||

nemestṛtīyasyordhve tu [13]navamādaparaṃ nyaset |
tato nābhidvitīyena yuktaṃ prāṅnemimaṇḍalāt || 43 ||

dvitīyamatha vai bāhyāt sanamaskaṃ hi kevalam |
trayoviṃśatibhirvarṇairupeto[14] hyeṣa mantrarāṭ || 44 ||

padaiḥ pūrvokta[15]saṃkhyaistu teṣāṃ bhedo'pyathocyate |
pūrvamekākṣaraṃ viddhi dvitīyaṃ tu navākṣaram || 45 ||

tṛtīyaṃ dvyakṣaraṃ caiva caturthaṃ tryakṣaraṃ smṛtam |
ṣaḍakṣaramathordhvasthaṃ dvyakṣaraṃ tadanantaram || 46 ||

caturthamadhunā mantraṃ nibodha gadato mama |
yena vijñātamātreṇa saṃvidutpadyate parā || 47 ||
caturṇāmapi mantrāṇāmuddhāraprakāraṃ tattatpadavibhāgāṃścāha- ādāyākṣagataṃ bījamityārabhya antasthaṃ dvyakṣaraṃ smṛtamityantam| etadvyākhyānamārgasya pūrvameva pradarśitatvāt sugamaḥ[16]| prāg varṇacakraṃ vilikhya uktakrameṇa varṇoddhāre kṛte- oṃ apratihatānantagataye parameśvarāya kartre namaḥ| oṃ amoghasarvaśaktyātmane bhagavate namo namaḥ| oṃ prāṇāpānasamānodānavyānaprāṇāya [17]parāyodramāya namaḥ| oṃ acyutāyā[18]vikṛtāyānantāya adhyakṣāya nama iti krameṇa [19]ekaviṃśākṣaro'ṣṭādaśākṣarastra[20]yoviṃśatyakṣaro viṃśatyakṣaraścatvāro mantrā bhavanti || 18-47 ||
[1 veśite- mu. aṭī., veśayet- baka.|]
[2 dvitīyaṃ- baka. bakha.|]
[3 ttad dvi- mu. aṭī. u.|]
[4 mam- a. u.|]
[5 tāhye- mu., taṃ hye- aṭī.|]
[6 taṃ pa- a. u.|]
[7rṇād- a.|]
[8 dvitīyaṃ- u.|]
[9 kṣasya- bakha. u.|]
[10 pañca pañca- a.|]
[11 saṃpannaṃ- aṭī.|]
[12 rtanam- mu. aṭī.|]
[13 mānasaṃ śuddhaṃ parama- a. bakha.|]
[14 yattannā- mu|]
[15 rdvitīya- a.|]
[16 niyamā- mu.| aṭī.|]
[17 to'pyeṣa- a.|]
[18 saṃkhyastu- mu. aṭī.]
[19 prakṛtagrantha iti śeṣaḥ|]
[20 nemerdvi- mu. aṭī.|]

tathaiva pañcamaṃ viddhi [1] antasthaṃ dvyakṣaraṃ smṛtam |
yatra yatra padānāṃ ca varṇādhikyamudāhṛtam ||
tatrādau nābhipūrvaṃ tu vyāhṛtyādyaṃ padaṃ nyaset || 58 ||
padānāṃ varṇasaṃkhyāpūraṇaprakāramāha- yatreti| padānāṃ pūrvok

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Sattvata-samhita Chapter 3

Cover of edition (2009)

Isvarasamhita in Five Volumes
by V. Varadachari and G. C. Tripathi (2009)

1598 pages; [Publisher: Indira Gandhi National Centre for the Arts and Motilal Banarsidass Publishers Pvt. Ltd.] Sanskrit Text with English Translation

Buy now!
Cover of edition (2009)

Satvata Samhita with the Commentary of Alashinga Bhatta
by (2009)

715 pages; [Volume II] सात्वत संहिता [Publisher: Academy of Sanskrit Research, Melkote]

Buy now!
Cover of edition (2007)

Satvata Samhita: A Pancaratra Agama
by Sudhakar Malaviya (2007)

775 pages; Sanskrit Text with Hindi Translation; सात्वतसंहिता (संस्कृत एवम् हिन्दी अनुवाद) [Publisher: Chowkhamba Sanskrit Series Office]; ISBN: 978817080244x

Buy now!
Like what you read? Consider supporting this website: