Samarangana-sutradhara [sanskrit]

61,230 words | ISBN-10: 8171103022

The Sanskrit edition of the Samarangana Sutradhara including grammatical analysis. The Samarangana Sutradhara is an encyclopedic work on classical Indian architecture (Vastu Shastra). Alternative titles: Samaranganasutradhara, Samarāṅgaṇa Sūtradhāra (समराङ्गण सूत्रधार), Samarāṅgaṇasūtradhāra (समराङ्गणसूत्रधार).

Chapter 33: athāśvaśālā

samarāṅgaṇasūtradhāra adhyāyasūcī |
athāśvaśālā nāma trayastriṃśo'dhyāyaḥ |
atha lakṣmāśvaśālāyāḥ procyate vistarādiha |
svaveśmavāstoḥ kartavyaṃ pade gandharvasaṃjñake || 1 ||
[Analyze grammar]

athavā puṣpadantākhye sthānaṃ vāsāya vājinām |
aratniśatamātraṃ yajjyeṣṭhaṃ tat parikīrtitam || 2 ||
[Analyze grammar]

aśītyaratnikaṃ madhyaṃ ṣaṣṭhyaratnyadhamaṃ bhavet |
sthalapradeśe vipule gupte ramye śucau tathā || 3 ||
[Analyze grammar]

same ca caturaśre ca sthite maṅgalyameva ca |
sthānaṃ hayānāṃ kartavyaṃ pradeśe suparikrame || 4 ||
[Analyze grammar]

nimnagulmadrumasthāṇucaityāyatanaveśmabhiḥ |
valmīkaśarkarābhiśca varjite tat samācaret || 5 ||
[Analyze grammar]

niḥsaṅge śalyahīne ca prāgudakpravaṇe tathā |
pradeśe tadvidhātavyamālokya susamāhitaiḥ || 6 ||
[Analyze grammar]

brāhmaṇānumate śaste dine sthapatibhiḥ saha |
bhūmervibhāgamālokya subhagānānayeddrumān || 7 ||
[Analyze grammar]

na jātā ye śmaśāneṣu devatāyaneṣu vā |
anyeṣvapi niṣiddheṣu jātān vṛkṣān vivarjayet || 8 ||
[Analyze grammar]

vṛkṣān praśastānānīya samīpe bhartṛveśmanaḥ |
tato bhūmiṃ parīkṣeta praśastāmatha nanditām || 9 ||
[Analyze grammar]

citāyatanavalmīkagrāmadhānyakhaleṣu ca |
vihāreṣu ca kartavyamaśvānāṃ na niveśanam || 10 ||
[Analyze grammar]

bhavanti svāminaḥ pīḍā grāmadhānyakhaleṣu ca |
śmaśāne veśmakaraṇānnarāṇāṃ mṛtyumādiśet || 11 ||
[Analyze grammar]

sthānaṃ vihāravalmīkavihitaṃ syādanarthakam |
tannityasantāpakaraṃ kṣayakṛcca tapasvinām || 12 ||
[Analyze grammar]

daivopaghātajananaṃ strīṇāṃ ca kṣayakārakam |
vihitaṃ pādapaiścaityairgṛhaṃ syādbhūtabhītidam || 13 ||
[Analyze grammar]

bhavedro gakaraṃ bharturvihitaṃ kaṇṭakidrumaiḥ |
dīrṇāyāmunnatāyāṃ ca kṛtaṃ bhūmau kṣayāvaham || 14 ||
[Analyze grammar]

natāyāṃ kṣudbhayakaraṃ kṛtaṃ bhavati mandiram |
tasmātkāryaṃ praśastāyāṃ bhūmau tadvājivṛddhaye || 15 ||
[Analyze grammar]

maṅgalyaramaṇīye caturaśre manonuge |
śubhe ca vihitaṃ sadma bhavetkalyāṇakārakam || 16 ||
[Analyze grammar]

nirgacchato yathā vāme pārśve bhartṛsturaṅgamāḥ |
bhavanti kuryātsthapatistathā vājiniveśanam || 17 ||
[Analyze grammar]

antaḥpurapradeśasya kāryaṃ dakṣiṇataśca tat |
praveśe dakṣiṇaṃ teṣāṃ heṣitaṃ jāyate yathā || 18 ||
[Analyze grammar]

tathā bharturhitārthāya kartavyaṃ sadma vājinām |
prāgudagvā mukhaṃ tasya vidhātavyaṃ satoraṇam || 19 ||
[Analyze grammar]

prāggrīvakeṇa saṃyuktaṃ catuḥśālamasaṅkaṭam |
daśāratnisamuchrāyamaṣṭāratnipravistṛtam || 20 ||
[Analyze grammar]

nāgadantakasaṃśobhi puraḥ kuḍyārdhasaṃyutam |
pṛṣṭhe samagrakuḍyaṃ vā tatra sthānāni kalpayet || 21 ||
[Analyze grammar]

tāni tu prāṅmukhāni syustathaivodaṅmukhāni ca |
āyāme kiṣkumātrāṇi trikiṣkūṇi ca vistarāt || 22 ||
[Analyze grammar]

prāṃśūnnatordhvabhāgāni caturaśrāṇi kārayet |
agroccāṃ sukhasañcārāṃ teṣu bhūmiṃ prakalpayet || 23 ||
[Analyze grammar]

sthānaṃ sūtrasya madhye tu hastamātraṃ samantataḥ |
āstīrṇaṃ ca samaślakṣṇanīrandhraiḥ phalakairdṛḍhaiḥ || 24 ||
[Analyze grammar]

dhātakyarjunapunnāgakakubhādivinirmitaiḥ |
aṣṭāṅgulasamucchrāyairadhyardhāratnivistṛtaiḥ || 25 ||
[Analyze grammar]

acchidraiḥ saṃhatairbaddhairayasā pārśvayordvayoḥ |
ajantusaṅkulaiḥ kāṣṭai rucakābhirbhiṣaṅmataiḥ || 26 ||
[Analyze grammar]

yavasasya bhavetsthānaṃ niryūhaiḥ svāstṛtaṃ śubhaiḥ |
kiṣkutrayocchritaṃ tatsyādekānte susamāhitam || 27 ||
[Analyze grammar]

hastadvayapramāṇaṃ ca kuryāt khādanakoṣṭhakam |
sūpaliptamadurgandhi vistārocchrāyayoḥ samam || 28 ||
[Analyze grammar]

sthāne sthāne trayaḥ kīlāḥ sudṛḍhāḥ kapiśīrṣakāḥ |
pañcāṅgīnigrahārthaṃ tau purataḥ kalpayedubhau || 29 ||
[Analyze grammar]

paścādbandhārthamekaṃ ca suguptaṃ parikalpayet |
caturhastāyataṃ tyaktvā śālākoṇacatuṣṭayam || 30 ||
[Analyze grammar]

sthāneṣveteṣu guragān sarveṣvapi niveśayet |
tatra kuryādbaliṃ homaṃ svastivācanakaṃ japam || 31 ||
[Analyze grammar]

grīṣme kāryaṃ susaṃmṛṣṭaṃ siktaṃ tatra mahītalam |
varṣāsvanambupaṅkaṃ ca śiśire saṃvṛtaṃ śubham || 32 ||
[Analyze grammar]

tiṣṭheyustatra turagā nātisaṅkīrṇaśaṅkinaḥ |
aspṛśanto mithaḥ kāryāḥ sarvābādhavivarjitāḥ || 33 ||
[Analyze grammar]

sthānaṃ dakṣiṇapūrvasyāṃ diśi vahneḥ prakalpayet |
nidadhyādudakumbhaṃ ca kiñcidaindrī samāśritam || 34 ||
[Analyze grammar]

brāhmyāṃ diśi prakartavyaṃ sthānakaṃ yavasasya ca |
vāyavyāṃ tu prakartavyaṃ sthānamaudūkhalaṃ diśi || 35 ||
[Analyze grammar]

niḥśreṇayaḥ kuśāḥ kūpāḥ kāryāśca phalakāvṛtāḥ |
kuddāloddālaguḍakāḥ śuktayogāḥ khurastathā || 36 ||
[Analyze grammar]

kacagrahaṇyaḥ śṛṅgaṃ ca tathā paraśavo'pi ca |
nādyāḥ pradīpāśca bhavantyaśvāgāropayoginaḥ || 37 ||
[Analyze grammar]

saṅgrahaḥ sukhasañcāravastūnāṃ nairṛte bhavet |
agnyupadra varakṣārthaṃ bandhacchedopayoginaḥ || 38 ||
[Analyze grammar]

padārthān sannidhau kuryājjaladīpādikān budhaḥ |
bhāṇḍāni kuryācca pṛthag jandrā panayanecchayā || 39 ||
[Analyze grammar]

hastavāsīṃ śilāṃ dīpaṃ darvaoṃ phālamupānahau |
piṭakāni vicitrāṇi vastīn nānāvidhānapi || 40 ||
[Analyze grammar]

evaṃvidhāni cānyāni saṃnidadhyātprayatnataḥ |
puraḥstambhāśritaṃ bhāṇḍaṃ sannāhādervidhīyate || 41 ||
[Analyze grammar]

prāṅmukhe turagaṃ gehe vāruṇyāṃ sthāpayeddiśi |
pūrvāmukhe pade vāpi mitrasya varuṇasya ca || 42 ||
[Analyze grammar]

bhavanti tena bahavaḥ puṣṭiṃ ca prāpnuvanti te |
sā hi dikpūjanīyā ca stotavyā ca prakīrtitā || 43 ||
[Analyze grammar]

homaśāntikadāneṣu dharmyā yāśca parāḥ kriyāḥ |
tāsu praśasyate pūrvā śakeṇādhiṣṭhitā svayam || 44 ||
[Analyze grammar]

tasyāmudeti dinakṛdanulomaṃ tataḥ punaḥ |
aśvānāṃ pṛṣṭhato yāti sa pratīcīmanukramāt || 45 ||
[Analyze grammar]

snānādhivāsane pūjā māṅgalyāni parāṇi ca |
prāṅmukhānāṃ turaṅgāṇāṃ kartavyāni śubhārthibhiḥ || 46 ||
[Analyze grammar]

evaṃ kṛte bhūmibalamitrāṇāṃ yaśaso'pi ca |
vṛddhirbhavati bhūpasya tasmātprācī praśasyate || 47 ||
[Analyze grammar]

bhartṛvṛddhipradaṃ sthānamagragrāsasya tadbhavet |
dakṣiṇābhimukhāyāṃ tu śālāyāṃ vāñchitāthadam || 48 ||
[Analyze grammar]

sthānaṃ bhavati vāhānāṃ pade kḷptaṃ vibhāvasoḥ |
vahninādhyāsitā sā digātmā vahniśca vājinām || 49 ||
[Analyze grammar]

ajaro bahubhoktā ca tatra baddho bhaveddhayaḥ |
udaṅmukhe'pi bhavane prāpnuvanti śubhaṃ hayāḥ || 50 ||
[Analyze grammar]

tathāsthitānāmaśvānāṃ dakṣiṇena divākaraḥ |
udetyanantaraṃ yāti tān vidhāya pradakṣiṇam || 51 ||
[Analyze grammar]

prayāti vāmato'śvaṃ ca sthāpyāstenottarāmukhāḥ |
candrā rkau pratiharṣante tathā badhnīta vājinaḥ || 52 ||
[Analyze grammar]

nṛpatiśca jayaṃ siddhiṃ putrānāyuśca vindati |
arogāśca bhavantyaśvā vardhayanti ca santatim || 53 ||
[Analyze grammar]

dakṣiṇābhimukhānkuryānna sannāhyānna cāgragān |
pitṛkāryādyato'nyatra dakṣiṇā varjitaiva dik || 54 ||
[Analyze grammar]

asyāmeva diśi pretā yataḥ sarve pratiṣṭhitāḥ |
udeti vāmato yāti cāstaṃ dakṣiṇato raviḥ || 55 ||
[Analyze grammar]

somaśca pṛṣṭhe bhavati tenāśvā daivapīḍitāḥ |
grahairvikārairvividhaiḥ pīḍyante'rātivihvalāḥ || 56 ||
[Analyze grammar]

bhayena vyādhibhiścārtā grāsaṃ necchanti khāditum |
parājayamatuṣṭiṃ ca svāmino'narthasaṅgatim || 57 ||
[Analyze grammar]

kurvantyato na badhnīyātkathañcid dakṣiṇāmukhān |
paścimābhimukhānāṃ ca baddhānāṃ vājināṃ sadā || 58 ||
[Analyze grammar]

udeti pṛṣṭhato bhānuḥ purato'staṃ prayāti ca |
na bhavedvijayastena bhartustatpṛṣṭhavartinaḥ || 59 ||
[Analyze grammar]

śakrasya pṛṣṭhavartitvātprātilomyācca bhāsvataḥ |
kupyanti vyādhayasteṣāṃ tūrṇaṃ dehavināśanāḥ || 60 ||
[Analyze grammar]

taiste dhyāyanti vepante jale trāsaṃ prayānti ca |
yavasaṃ nābhinandanti kṣamāṃ muñcanti sarvathā || 61 ||
[Analyze grammar]

diśo'bhimukhamāgreyyā badhyante yadi vājinaḥ |
vyathante raktapittotthaistadā rogairanekadhā || 62 ||
[Analyze grammar]

jāyante svāmino bandhavadhahṛcchoṣādāyinaḥ |
vājināṃ ca bhavettatra vahnidāhakṛtaṃ bhayam || 63 ||
[Analyze grammar]

bhartuḥ parājayo vighnaḥ syācca dehasya saṃśayaḥ |
nairṛtyāḥ kakubho vāhā badhyante saṃmukhaṃ yadi || 64 ||
[Analyze grammar]

tadā na te'bhinandanti khādanaṃ pānabhojane |
yathā yathā kṣitiṃ pādairdārayanti punaḥ punaḥ || 65 ||
[Analyze grammar]

heṣante vīkṣya bahuśo manuṣyān pakṣiṇaḥ paśūn |
bhramayanti ca gātrāṇi nairṛtīṃ cābhitaḥ sthitāḥ || 66 ||
[Analyze grammar]

tathā tathaiṣāṃ kupitā nāśaṃ kurvanti rākṣasāḥ |
badhyante yadi vājñānādvāyavyābhimukhaṃ hayāḥ || 67 ||
[Analyze grammar]

tadā te vātikai rogaiḥ pīḍyante prativāsaram |
calaḥ kāyo bhavedbhartuḥ kleśaścāśvopajīvinām || 68 ||
[Analyze grammar]

narāṇāṃ ca bhavenmṛtyurdurbhikṣaprabhavaṃ bhayam |
aiśānyabhimukhaṃ baddhāḥ praṇaśyanti turaṅgamāḥ || 69 ||
[Analyze grammar]

sūryodayasyābhimukhaṃ baddhānāṃ cedamādiśet |
nibadhyante yadā vāhā brāhmīṃ diśamupāśritāḥ || 70 ||
[Analyze grammar]

badhyante te grahairdivyairvyādhibhiśca vicintanāḥ |
kavyahavyakriyāstatra bharturna vijayāvahāḥ || 71 ||
[Analyze grammar]

dvijānāmupatāpāya jāyante tatra vājinaḥ |
anuvaṃśaṃ ca śālāyāṃ sthānamaśvasya neṣyate || 72 ||
[Analyze grammar]

svāminastadajīrṇāya syānnāśāya ca vājinām |
sthāne praśaste turagān sarvathā vāsayedataḥ || 73 ||
[Analyze grammar]

na ca dhāryāḥ kṣaṇamapi rogiṇaḥ kalyasannidhau |
kalyānāmapi rogāḥ syuryato rogisamāśrayāt || 74 ||
[Analyze grammar]

hayāgārasya pūrveṇa kāryaṃ bheṣajamandiram |
tasyaiva vāmataḥ sarvasaṃbhārān parikalpayet || 75 ||
[Analyze grammar]

vājināṃ bheṣajārthāya bhāṇḍāni ca vinikṣipet |
agadānoṣadhīḥ snehān vartīśca lavaṇāni ca || 76 ||
[Analyze grammar]

bheṣajāgārasavidhe kuryāccāriṣṭamandiram |
bhavanaṃ vyādhitānāṃ ca kāryaṃ vāsāya vājinām || 77 ||
[Analyze grammar]

suguptaṃ tacca kartavyaṃ pūrvanirdiṣṭaveśmavat |
saṃbaddhaṃ ca vidhātavyametadveśmacatuṣṭayam || 78 ||
[Analyze grammar]

sudhābandhadṛḍhaiḥ kuḍyaiḥ saprāggrīvoccatoraṇam |
catvāryapi viśālāni sugamāni ca kārayet |
veśmasvevaṃvidheṣvaśvān sthāpitān paripālayet || 79 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 33: athāśvaśālā

Cover of edition (2007)

Samarangana Sutradhara of Bhojadeva
by Sudarshan Kumar Sharma (2007)

An Ancient Treatise on Architecture (In Two Volumes); With An Introduction, Sanskrit Text, Verse by Verse English Translation and Notes.

Buy now!
Cover of edition (2011)

Samrangana Sutradhara: Treatise of Housing Architecture, Machines, Inconography and Dance
by Maharajdhiraj Shri Bhoj Dev (2011)

Sanskrit text with Hindi Transalation; Set of two volumes.

Buy now!
Like what you read? Consider supporting this website: