Samarangana-sutradhara [sanskrit]

61,230 words | ISBN-10: 8171103022

The Sanskrit edition of the Samarangana Sutradhara including grammatical analysis. The Samarangana Sutradhara is an encyclopedic work on classical Indian architecture (Vastu Shastra). Alternative titles: Samaranganasutradhara, Samarāṅgaṇa Sūtradhāra (समराङ्गण सूत्रधार), Samarāṅgaṇasūtradhāra (समराङ्गणसूत्रधार).

Chapter 18: nagarādisaṃjñā

samarāṅgaṇasūtradhāra adhyāyasūcī |
atha nagarādisaṃjñā nāmāṣṭādaśo'dhyāyaḥ |
nagaraṃ mandiraṃ durgaṃ puṣkaraṃ sāmparāyikam |
nivāsaḥ sadanaṃ sadma kṣayaḥ kṣitilayastathā || 1 ||
[Analyze grammar]

yatrāste nagare rājā rājadhānīṃ tu tāṃ viduḥ |
śākhānagarasaṃjñāni tato'nyāni pracakṣate || 2 ||
[Analyze grammar]

śākhānagaramevāhuḥ karvaṭaṃ nagaropamam |
ūnaṃ karvaṭameveha guṇairnigama ucyate || 3 ||
[Analyze grammar]

grāmaḥ syānnigamādūno grāmakalpo gṛhastvasau |
gokulāvāsamicchanti goṣṭhamalpaṃ tu goṣṭhakam || 4 ||
[Analyze grammar]

upasthānaṃ bhaved rājñāṃ yatra tatpattanaṃ viduḥ |
bahusphītavaṇigyuktaṃ taduktaṃ puṭabhedanam || 5 ||
[Analyze grammar]

vidhāya kuṭikā yatra patraśākhātṛṇopalaiḥ |
pulindāḥ kurvate vāsaṃ pallī svalpā tu pallikā || 6 ||
[Analyze grammar]

nagaraṃ varjayitvānyatsarvaṃ janapadaḥ smṛtaḥ |
nagareṇa samaṃ kṛtsnaṃ rāṣṭraṃ deśo'tha maṇḍalam || 7 ||
[Analyze grammar]

āvāsaḥ sadanaṃ sadma niketo mandiraṃ matam |
saṃsthānaṃ nidhanaṃ dhiṣṇyaṃ bhavanaṃ vasatiḥ kṣayaḥ || 8 ||
[Analyze grammar]

agāraṃ saṃśrayo nīḍaṃ gehaṃ śaraṇamālayaḥ |
nilayo layanaṃ veśma gṛhamokaḥ pratiśrayaḥ || 9 ||
[Analyze grammar]

gṛhasyoparibhūmiryā harmyaṃ tatparikīrtitam |
tasyārohaṇamārgo yaḥ sopānaṃ tatpracakṣate || 10 ||
[Analyze grammar]

kāṣṭhakairyatra racitaṃ sthūṇayoradhirohaṇam |
sā niḥśreṇiriti proktā sopānairvipulaiḥ padaiḥ || 11 ||
[Analyze grammar]

smṛtaḥ kāṣṭhaviṭaṅko'sau yatkāṣṭhaiḥ saṃvṛtaṃ gṛham |
sudhāliptatalaṃ harmyaṃ saudhaṃ syātkuṭṭimaṃ ca tat || 12 ||
[Analyze grammar]

varṣābhayena yā channa tālaśākadalādibhiḥ |
smṛtābhiguptirantasthā sarvopari gṛhasya sā || 13 ||
[Analyze grammar]

vātāyanaṃ tu bhittīnāmavalokanamucyate |
laghurvātayano yaḥ syādavalokanakaṃ hi tat || 14 ||
[Analyze grammar]

harmyasya madhye yacchidraṃ sa u loka iti smṛtaḥ |
harmyaprākārakaḥ sa syātkaṇṭhā harmyatalasya yā || 15 ||
[Analyze grammar]

vitardikāṣṭhamālā syātsarvataśchadamūlagā |
tatstambheṣu mṛgā ye tu te syurīhāmṛgā iti || 16 ||
[Analyze grammar]

niryūho harmyadeśādyaḥ kāṣṭhānāmupanirgamaḥ |
valīkamiti vijñeyaṃ kāṣṭhaṃ chedādvinirgatam || 17 ||
[Analyze grammar]

channaiścaturbhiḥ pārśvairyattaccatuśśālamucyate |
tribhistriśālaṃ tatprāhurdvābhyāṃ tatsyāddviśālakam || 18 ||
[Analyze grammar]

ekaśālakamekena cchannena gṛhamucyate |
gṛhamekaṃ tu yacchannaṃ sarvaṃ śāleti sā smṛtā || 19 ||
[Analyze grammar]

śālānāṃ yatpunarmadhyaṃ vāpī puṣkariṇī ca sā |
saṃchannā cāpi yasya syāttadgarbhagṛhamucyate || 20 ||
[Analyze grammar]

gṛhe mahājanasthānaṃ trikuḍyaṃ yatprakalpitam |
upasthānaṃ tadatrāhuḥ syāccopasthānakaṃ laghu || 21 ||
[Analyze grammar]

prāsādastu sa eva syādalpā prāsādikā smṛtā |
dīrghaprāsādikā yāsau valabhītyabhidhīyate || 22 ||
[Analyze grammar]

śālāgre valabhī yā syādalindeti vadanti tām |
śālāṃ vinā tu valabhī valabheti nigadyate || 23 ||
[Analyze grammar]

alpālpāstu catuṣkuḍyā ye te'pavarakā matāḥ |
gṛhe cābhyantarasthānaṃ śuddhānta iti kīrtyate || 24 ||
[Analyze grammar]

pratolīṃ tāṃ vidurlokaḥ suraṅgāmiva yāṃ vaset |
sā kakṣetyuditā tajjñairyadavasthāntaraṃ gṛhe || 25 ||
[Analyze grammar]

yadupasthānakaṃ nāma ye cāpavarakāstathā |
te koṣṭhakā yā tu kaṇṭhā kuḍyaṃ bhittiścayaśca sā || 26 ||
[Analyze grammar]

bhaktaśālā bhavedyā tu tanmahānasamucyate |
yacchannaṃ dvāradeśe tu tamāhurdvārakoṣṭhakam || 27 ||
[Analyze grammar]

praveśanamiti prāhurdvāranirgamanaṃ tathā |
jalanirgamanasthānaṃ vijñeyamudakabhramaḥ || 28 ||
[Analyze grammar]

bhavanasyāṅgaṇaṃ yattu tadāhurbhavanājiram |
vanājiraṃ vanamahī tvāśramājiramāśrame || 29 ||
[Analyze grammar]

uttarodumbarasyādhaḥ śliṣṭāṃ madhye ca kuḍyayoḥ |
tajjñāstāṃ dehalītyāhuḥ kapāṭāśrayameva ca || 30 ||
[Analyze grammar]

kapāṭaṃ dvārapakṣaḥ syātkapāṭapuṭameva ca |
pakṣaḥ pidhānāvaraṇo dvārasaṃvaraṇaṃ tathā || 31 ||
[Analyze grammar]

kapāṭaṃ saṃpuṭaste dve kapāṭayugalaṃ ca tat |
kalikā dvārabandhārthā yā syāttāmargalāṃ viduḥ || 32 ||
[Analyze grammar]

sā syādargalasūcīti yadi dīrghā pramāṇataḥ |
purāṇāṃ sā tu parighaḥ phaliho gajavāraṇam || 33 ||
[Analyze grammar]

chidrai rgavākṣapratimaiśchidri taṃ sarvatastu yat |
phalakaṃ tadgavākṣaḥ syājjālamityapi kathyate || 34 ||
[Analyze grammar]

harmyadvāre gṛhadvāre tathā harmyāvalokane |
prākārāntarapṛṣṭhe tu yā ca prāsādikā bhavet || 35 ||
[Analyze grammar]

pārśvayorubhayoreṣāṃ phalakadvayamucchritam |
uparyupari saṃkṣiptamardhacandra dvayākṛti || 36 ||
[Analyze grammar]

ānane dve yathā cāsmin śliṣṭairagryairmahādharaiḥ |
tayorupari sandhau ca tārakākṛti maṇḍalam || 37 ||
[Analyze grammar]

tattoraṇamiti proktaṃ yacca tena pariṣkṛtam |
suvarṇatoraṇaṃ ca syānmaṇitoraṇameva ca || 38 ||
[Analyze grammar]

puṣpatoraṇamapyetatkriyate puṣpakādibhiḥ |
toraṇāgre ṭhakāro yaḥ siṃhakaṇaḥ sa ucyate || 39 ||
[Analyze grammar]

nāmnā saṃyamanānīti gṛhasañcarabhūmayaḥ |
gṛhasya pārśve yadyasmiṃstattatsaṃyamanaṃ viduḥ || 40 ||
[Analyze grammar]

bhitteryadvātha dārūṇāṃ taraṅgāgravadānatam |
marālapālī sā harmyātpraṇālī nirgamo'mbhasaḥ || 41 ||
[Analyze grammar]

sa cā prākāra ityuktaḥ kaṇṭhaḥ syādaṅgaṇasya yaḥ |
dvārasya tu samīpaṃ yatpradvāraṃ tadihocyate || 42 ||
[Analyze grammar]

yadiṣṭakacitaṃ mūle dvārasya bhavati sthalam |
dīrghaṃ vā hrasvamathavā tadāsthalakamiṣyate || 43 ||
[Analyze grammar]

mūtrabhūmiramedhyeti varcasko'vaskarastathā |
gṛhācca bhittisāmānyaṃ bāhyaṃ parisaro mataḥ || 44 ||
[Analyze grammar]

vistīrṇamucchritaṃ yatsyādveśma so'ṭṭa udāhṛtaḥ |
saṃkṣiptametadevoktaṃ tajjñairaṭṭālakākhyayā || 45 ||
[Analyze grammar]

tadevātyantasaṃkṣiptamaṭṭālīti nigadyate |
aṭṭālī yā tu nātyuccā tāmatrāṭṭālikāṃ viduḥ || 46 ||
[Analyze grammar]

ekanāḍīgatacchidraiḥ kāṣṭhanālaiḥ pariśritam |
yatra kāṣṭhapraṇālīti chadapṛṣṭhe'mbu dhāvati || 47 ||
[Analyze grammar]

stambhaśīrṣakarūpāṇi kāṣṭhamūlāśritāni ca |
suṣirāṇi prayatnena kāṣṭhanāḍīmukhāntaraiḥ || 48 ||
[Analyze grammar]

rūpāṇāmatha teṣāṃ tu stananāsāmukhākṣibhiḥ |
nānāsthānasthitānāṃ ca vṛṣavānaradaṃṣṭriṇām || 49 ||
[Analyze grammar]

kṛtasūkṣmāntaracchidraiḥ pravarṣati samantataḥ |
taddhārāgṛhamityuktaṃ dhārāgārādināmabhṛt || 50 ||
[Analyze grammar]

kāṃsyairlohaistathā paṭṭairnirmṛṣṭādarśanirmalaiḥ |
nicitā yasya bhittiḥ syāttaddarpaṇagṛhaṃ viduḥ || 51 ||
[Analyze grammar]

pakṣadvāraṃ tadatrāhuryanmahādvārato'param |
yatprākārāśritaṃ dvāraṃ pure tadgopuraṃ viduḥ || 52 ||
[Analyze grammar]

nirgatāścocchritāścaiva prākārasyāntarāntarā |
upakāryā iti proktāḥ kṣemāścāṭṭālakā matāḥ || 53 ||
[Analyze grammar]

cayaprakāraśālāḥ syuḥ purīsaṃvaraṇābhidhāḥ |
prākārādanupālāstu prākāra upaniṣkalāḥ || 54 ||
[Analyze grammar]

krīḍāgṛhaṃ yadārāme tadudyānaṃ pracakṣate |
tīre'mbhaso jalodyānaṃ jalaveśmāmbumadhyagam || 55 ||
[Analyze grammar]

krīḍāgṛhaṃ yadatroktaṃ krīḍāgāraṃ taducyate |
vihārabhūmirākrīḍabhūmirityabhidhīyate || 56 ||
[Analyze grammar]

devadhiṣṇyaṃ surasthānaṃ caityamarcāgṛhaṃ ca tat |
devatāyatanaṃ prāhurvibudhāgāramityapi || 57 ||
[Analyze grammar]

channaṃ bhavedyattu mahājanasya sthānaṃ sabhā sā kathitā ca śālā |
gavāṃ punarmandiramatra goṣṭhamācakṣate vāstuniveśavijñāḥ || 58 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 18: nagarādisaṃjñā

Cover of edition (2007)

Samarangana Sutradhara of Bhojadeva
by Sudarshan Kumar Sharma (2007)

An Ancient Treatise on Architecture (In Two Volumes); With An Introduction, Sanskrit Text, Verse by Verse English Translation and Notes.

Buy now!
Cover of edition (2011)

Samrangana Sutradhara: Treatise of Housing Architecture, Machines, Inconography and Dance
by Maharajdhiraj Shri Bhoj Dev (2011)

Sanskrit text with Hindi Transalation; Set of two volumes.

Buy now!
Like what you read? Consider supporting this website: