Samarangana-sutradhara [sanskrit]

61,230 words | ISBN-10: 8171103022

The Sanskrit edition of the Samarangana Sutradhara including grammatical analysis. The Samarangana Sutradhara is an encyclopedic work on classical Indian architecture (Vastu Shastra). Alternative titles: Samaranganasutradhara, Samarāṅgaṇa Sūtradhāra (समराङ्गण सूत्रधार), Samarāṅgaṇasūtradhāra (समराङ्गणसूत्रधार).

Chapter 6: sahadevādhikāra

samarāṅgaṇasūtradhāra adhyāyasūcī |
atha prākkathitādasmādbhūtasargādanantaram |
prajāsīdamaraiḥ sārdhamiyaṃ pūrṇajanākulā || 1 ||
[Analyze grammar]

śokavyādhiśarātaṅkavimuktāstridaśā iva |
purābhavan kṛtayuge pumāṃsaḥ sthirayauvanāḥ || 2 ||
[Analyze grammar]

te nikuñjeṣu śailānāṃ nadīṣu ca sarassu ca |
vaneṣu ca vicitreṣu cikrīḍurdaivataiḥ saha || 3 ||
[Analyze grammar]

helayā te samutpatya kadācidamaraiḥ saha |
nirargalāḥ samāsādya svarviceruḥ surā iva || 4 ||
[Analyze grammar]

citrāmbarāvṛtāḥ sarve nānābharaṇaśālinaḥ |
vimānākṛtayasteṣāmāsan kalpadrumā drumāḥ || 5 ||
[Analyze grammar]

manojñābhiḥ saha strībhirvicitrābharaṇāstriyaḥ |
kalpadrumeṣvakārṣuste vāsaṃ krīḍāṃ ca teṣvatha || 6 ||
[Analyze grammar]

kṣuttṛḍduḥkhojjhitāḥ sarve babhūvurayutāyuṣaḥ |
ratnāvadātadehāste kadācidbhūrasāśinaḥ || 7 ||
[Analyze grammar]

ratiprāyāstadāsaṃste svecchāhāravihāriṇaḥ |
svīkāravigrahacchedaviśadīkṛtacetasaḥ || 8 ||
[Analyze grammar]

nāsminnarkastapatyugraṃ na vāti prabalo'nilaḥ |
nīhāracchedasundaryo niśāḥ pūrṇendubhūṣaṇāḥ || 9 ||
[Analyze grammar]

bhinnasnigdhāñjanaśyāmāḥ sataḍinmandra nisvanāḥ |
acaṇḍāśanayaścāsan kabarīkāntayo ghanāḥ || 10 ||
[Analyze grammar]

mādyatpikavadhūdaṣṭamākandamukurāṅkurāḥ |
āsansadāpuṣpaphalābhogā yeṣāṃ vanālayāḥ || 11 ||
[Analyze grammar]

eko'grajanmā varṇo'smin vedo'bhūdeka eva ca |
ṛturvasanta evaikaḥ kusumāyudhabāndhavaḥ || 12 ||
[Analyze grammar]

rūpaśrutasukhaiśvaryabhājaste nikhilā api |
samatvānnābhavatteṣāmuttamādhamamadhyatā || 13 ||
[Analyze grammar]

na kheṭanagaragrāmapurakṣetrakhalādikam |
na daṃśamaśakakravyādbhayaṃ vā na grahādi ca || 14 ||
[Analyze grammar]

kalpadrumāptabhogānāṃ na caiṣāṃ prabhurapyabhūt |
purāsmin bhārate varṣe teṣāṃ nivasatāmiti || 15 ||
[Analyze grammar]

jagāma subahuḥ kālaḥ suraiḥ sārdhaṃ suraśriyām |
ajñātatatprabhāvānāṃ sahasaṃvāsasaṃbhavā || 16 ||
[Analyze grammar]

athaiṣāmabhavaddaivādavajñā tridaśān prati |
apūjyamānāste pūjyāḥ sarve'pyakhilavedinaḥ || 17 ||
[Analyze grammar]

ādāya tatkalpataruṃ nipeturdyāṃ divaukasaḥ |
divaṃgamanaśaktiśca divyo bhāvaśca tadgataḥ || 18 ||
[Analyze grammar]

sarasaḥ paramo bhūmau bhūrasaśca nyavartata |
smṛtvā kalpadrumāṃstāṃstān krīḍāstāśca suraiḥ saha || 19 ||
[Analyze grammar]

vyalapan bahudhātyarthamanarthakṛtacetasaḥ |
tato vilapatāṃ bhūri svairamāhārahetave || 20 ||
[Analyze grammar]

prāṇatrāṇārthameteṣāmabhūt parpaṭako bhuvi |
bhūrasenaiva tenaite kurvāṇāḥ prāṇarakṣaṇam || 21 ||
[Analyze grammar]

vinā kalpadrumairvāsamanyavṛkṣeṣu cakrire |
athaiṣāṃ paśyatāmeva kadācidbhāgyasaṃkṣayāt || 22 ||
[Analyze grammar]

viparyayācca kālasya bhūmeḥ parpaṭako'pyagāt |
tataḥ parpaṭake naṣṭe tuṣaśūkakaṇojjhitāḥ || 23 ||
[Analyze grammar]

akṛṣṭapacyā medinyāmabhavañśālitaṇḍulāḥ |
śālyodanena tenātha sukhāduvyañjanena te || 24 ||
[Analyze grammar]

paramāṃ tṛptimāseduḥ paritoṣāttacetasaḥ |
tannāśaśaṅkayā śālitaṇḍulānāṃ drumeṣvadhaḥ || 25 ||
[Analyze grammar]

te vyadhurmahato rāśīṃstatkṣetrāṇi ca cakrire |
ajāyata tato lobho mātsaryerṣyāpurassaraḥ || 26 ||
[Analyze grammar]

tatra tatra śanaiścakre padanyāsaṃ ca manmathaḥ |
dvandvaprāptyā tatasteṣāṃ bibhratāmuttamāṃ gatim || 27 ||
[Analyze grammar]

dhairyadhvaṃsādabhūt strīṣu bhṛśaṃ rāgaturaṅgamaḥ |
dārakṣetranimittāni bhūyāṃsyeṣāmanantaram || 28 ||
[Analyze grammar]

parikleśaikamūlāni dvandvānyāsanpṛthakpṛthak |
tataḥ svakḷptamaryādocchediṣveṣvajitātmasu || 29 ||
[Analyze grammar]

avinīteṣvabhāgyeṣu sa śālistuṣatāmagāt |
pravṛddharajasāṃ teṣāṃ sā puṇyaślokatā gatā || 30 ||
[Analyze grammar]

malapravṛttirabhavat tuṣadhānyopasevayā |
tuṣadhānye tato naṣṭe paribhukte ca sañcaye || 31 ||
[Analyze grammar]

cīravalkalavastrāṇāṃ kandamūlaphalāśinām |
ṛtavaḥ kālaparyāsāt ṣaḍ vasantādayo'bhavan || 32 ||
[Analyze grammar]

tatasteṣāmabhūddoṣarogaśokākulaṃ vapuḥ |
manaśca kāmakrodherṣyādainyāsūyādidūṣitam || 33 ||
[Analyze grammar]

ādhidaivakamuṣṇāmbuśītādijanitaṃ mahat |
ādhibhautikamapyāsīdduḥkhaṃ vyālamṛgādijam || 34 ||
[Analyze grammar]

itthaṃ duḥkhatrayārttāste vyavāyādyabhiguptaye |
himanīhāraśītāmbuvātādyāpacchide'pi ca || 35 ||
[Analyze grammar]

ajātaprītayo vṛkṣaiḥ kuṭṭimāni gṛhāṇi te |
vyadhuśchittvāśmabhirvṛkṣānanyān duḥkhārtecetasaḥ || 36 ||
[Analyze grammar]

smṛtvā kalpadrumākārāstadrū pāṇi gṛhāṇi te |
ekadvitricatuḥsaptadaśaśālāni cakrire || 37 ||
[Analyze grammar]

śabdā prākāraparikheṣvācchanneṣu tṛṇādibhiḥ |
hṛṣṭāsteṣvanayan kālamāpteṣu gṛhamedhinaḥ || 38 ||
[Analyze grammar]

ityamīṣu gṛhiṇo gṛheṣu te śītavātajalatāpanāśiṣu |
harṣasaṃvalitamānasāściraṃ sannirastavipado'vasan sukham || 39 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 6: sahadevādhikāra

Cover of edition (2007)

Samarangana Sutradhara of Bhojadeva
by Sudarshan Kumar Sharma (2007)

An Ancient Treatise on Architecture (In Two Volumes); With An Introduction, Sanskrit Text, Verse by Verse English Translation and Notes.

Buy now!
Cover of edition (2011)

Samrangana Sutradhara: Treatise of Housing Architecture, Machines, Inconography and Dance
by Maharajdhiraj Shri Bhoj Dev (2011)

Sanskrit text with Hindi Transalation; Set of two volumes.

Buy now!
Like what you read? Consider supporting this website: