Samarangana-sutradhara [sanskrit]

61,230 words | ISBN-10: 8171103022

The Sanskrit edition of the Samarangana Sutradhara including grammatical analysis. The Samarangana Sutradhara is an encyclopedic work on classical Indian architecture (Vastu Shastra). Alternative titles: Samaranganasutradhara, Samarāṅgaṇa Sūtradhāra (समराङ्गण सूत्रधार), Samarāṅgaṇasūtradhāra (समराङ्गणसूत्रधार).

Chapter 5: bhuvanakośa

atha bhuvanakośaḥ pañcamo'dhyāyaḥ |
atho yathākramaṃ bhūmeḥ kṛtsnāyāḥ kathayāmi te |
viṣkambhaparidhī vatsa bāhulyamapi ca sphuṭam || 1 ||
[Analyze grammar]

viṣkambho'syāḥ samuddiṣṭo daśayojanakoṭayaḥ |
lakṣāṇyapi ca medinyāstadvadekonaviṃśatiḥ |
viṣkambhatriguṇo yāvadviṣkambhāṃśaśca pañcamaḥ || 2 ||
[Analyze grammar]

medinyāḥ paridhistāvadyojanaiḥ parikīrttitaḥ |
dvātriṃśatkoṭayaḥ ṣaṣṭirlakṣāṇi paridhiḥ kṣiteḥ || 3 ||
[Analyze grammar]

aśītiśca sahasrāṇi yojanānāṃ prakīrttitaḥ |
yojanānāṃ sahasrāṇi viṃśatirlakṣayordvayam || 4 ||
[Analyze grammar]

iti bāhulyametasyāḥ kṣitervatsa tavoditam |
caturṇāṃ salilādīnāṃ bhūtādermahato'pi ca || 5 ||
[Analyze grammar]

uttarottaramurvīto mānaṃ śataguṇaṃ viduḥ |
toyādiṣu sthiteyaṃ bhūścakravadvṛttaśālinī || 6 ||
[Analyze grammar]

pātrasthāparapātraśrīhārīṇyanyānyapi kramāt |
pramāṇamidameteṣāṃ kṣityādīnāṃ tavoditam || 7 ||
[Analyze grammar]

dvīpādīnāṃ tu pāthodhiniveśaḥ punarucyate |
dvīpānāmambudhīnāṃ ca saptānāmapi madhyagaḥ || 8 ||
[Analyze grammar]

jambūdvīpo bhavedvṛttaḥ sahasraśatavistṛtaḥ |
himādri rhemakūṭākhyo niṣadho nīlasaṃjñitaḥ || 9 ||
[Analyze grammar]

śvetaḥ śṛṅgī ca ṣaḍamī bhavantyasmin kulācalāḥ |
etasmāduttareṇādre stuṣārāṅkitamekhalāt || 10 ||
[Analyze grammar]

pūrvāparāyatāḥ sarve'pyadra yo yāvadambudhi |
antarā nīlaniṣadhau jambūdvīpasya nābhigaḥ || 11 ||
[Analyze grammar]

vṛttaḥ puṇyajanākīrṇaḥ śrīmān merurmahācalaḥ |
udagyāmyāyate meroḥ prāgbhāge mālyavān giriḥ || 12 ||
[Analyze grammar]

sevitaḥ siddhanārībhirānīlaniṣadhāyataḥ |
sumeroḥ paścimenādri rgandharvakulasaṅkulaḥ || 13 ||
[Analyze grammar]

mālyavatsadṛśāyāmo mahībhṛdgandhamādanaḥ |
parvatābubhayāntasthau himavān śṛṅgavāṃstathā || 14 ||
[Analyze grammar]

yojanānāṃ sahasre dve sārdhe syāducchrayastayoḥ |
śvetaśca hemakūṭaścetyantayoḥ pṛthivīdharau || 15 ||
[Analyze grammar]

yojanānāṃ sahasrārdhamekaikasyocchrayastayoḥ |
niṣadhācalanīlādri mālyavadgandhamādanāḥ || 16 ||
[Analyze grammar]

sahasrayojanocchrāyāścatvāro'mī pṛthakpṛthak |
ete'ṣṭāvapi śailendrāḥ sahasradvayavistṛtāḥ || 17 ||
[Analyze grammar]

ucchrayārdhamadhaścāpi vilagnāḥ saha meruṇā |
meroḥ samucchrayo'śītiḥ sahasrāṇi caturyutā || 18 ||
[Analyze grammar]

ṣoḍaśādhaḥ sahasrāṇi dvātriṃśanmūrdhni vistṛtiḥ |
jambūtarurmahān madhye sumerorniṣadhasya ca || 19 ||
[Analyze grammar]

dvīpasyāmuṣya yadyogājjambūdvīpa iti śrutiḥ |
śṛṅgairhimaśilānaddhaiḥ sarvato himavānayam || 20 ||
[Analyze grammar]

mahānto nivasantyatra piśācā yakṣarākṣasāḥ |
kūṭairhemamayairhemakūṭa ityavanīdharaḥ || 21 ||
[Analyze grammar]

yaṃ sarvato niṣevante sadā cāraṇaguhyakāḥ |
taruṇārkaprabhājālapratimo niṣadhācalaḥ || 22 ||
[Analyze grammar]

nivasanti sukhaṃ tatra śeṣavāsukitakṣakāḥ |
hemābjakarṇikākāraḥ sumerurmaṇikandaraḥ || 23 ||
[Analyze grammar]

atrāmarāḥ sāpsarasastrayastriṃśadvasanti te |
vaiḍūryanaddhaiḥ śikharairnīlo nīlamahīdharaḥ || 24 ||
[Analyze grammar]

kalayanti taponityā yatra brahmarṣayaḥ sthitim |
śvetaḥ sa kāñcanaiḥ śṛṅgairgaganollekhibhirvṛtaḥ || 25 ||
[Analyze grammar]

dordarpaśālināṃ yatra nivāsastridaśadviṣām |
mahānīlamayo barhipicchacchāyo bahirmahān || 26 ||
[Analyze grammar]

pitṝṇāmālayaḥ śṛṅgairucchritaiḥ śṛṅgavān giriḥ |
himācalasya yāmyena kṣārābdhivṛtamanyataḥ || 27 ||
[Analyze grammar]

varṣaṃ syādbhārataṃ nāma prathamaṃ kārmukākṛti |
tuṣāranilayasyādre rhemakūṭācalasya ca || 28 ||
[Analyze grammar]

madhye kiṃpuruṣaṃ nāma dvitīyaṃ varṣamīritam |
antare hemakūṭasya niṣadhasya ca bhūbhṛtaḥ || 29 ||
[Analyze grammar]

harivarṣamiti proktaṃ tṛtīyaṃ varṣamuttamam |
niṣadhācalanīlādri mālyavadgandhabhūbhṛtām || 30 ||
[Analyze grammar]

caturṇāṃ madhyagaṃ varṣaṃ turyamasminnilāvṛtam |
uttare nīlaśailasya yāmye ca śvetabhūbhṛtaḥ || 31 ||
[Analyze grammar]

pañcamaṃ varṣamatyartharamyaṃ ramyakasaṃjñitam |
śvetaśṛṅgavatoḥ śailarājayoranayoriha || 32 ||
[Analyze grammar]

madhye ṣaṣṭhaṃ hiraṇyāṃśuramyaṃ hairaṇyakādvayam |
asyottare śṛṅgavato yāmye ca kṣāravāridheḥ || 33 ||
[Analyze grammar]

kuruvarṣābhidhaṃ varṣamuttareṇa pracakṣate |
antarā nīlaniṣadhau prāgbhāge mālyavadgireḥ || 34 ||
[Analyze grammar]

bhadrā śvamaṣṭamaṃ varṣaṃ prāksamudrā ntamīritam |
gandhamādanaśailasya pratyak prākcāparāmbudheḥ || 35 ||
[Analyze grammar]

navamaṃ varṣamācāryāḥ ketumālaṃ pracakṣate |
iti proktāni varṣāṇi navāmūni mayā tava || 36 ||
[Analyze grammar]

sāmprataṃ punareteṣāṃ pramāṇamavadhāraya |
pramāṇena sahasrāṇi catustriṃśaccaturdiśam || 37 ||
[Analyze grammar]

yojanānāmihecchanti caturaśramilāvṛtam |
prākpratyagbhāgage varṣe tasyodagyāmyataḥ same || 38 ||
[Analyze grammar]

ekatriṃśatsahasrāṇi kiñcit prākpratyagāyate |
yānyuktāni ṣaḍanyāni varṣāṇyebhyo'varāṇi te || 39 ||
[Analyze grammar]

teṣāṃ navasahasrāṇi pratyekaṃ vistṛtirmatā |
varṣe kimpuruṣe nāryo narāśca plakṣabhojanāḥ || 40 ||
[Analyze grammar]

jīvantyayutamabdānāṃ jātyajāmbūnadatviṣaḥ |
harivarṣe narā nāryo vasantīkṣurasāśinaḥ || 41 ||
[Analyze grammar]

sāyutaṃ ca sahasraṃ te jīvanti rajatatviṣaḥ |
ilāvṛte narāḥ padmarāgabhāsodgatāstathā || 42 ||
[Analyze grammar]

jambūphalarasāhārāḥ sapādāyutajīvinaḥ |
nāsmin merutaṭacchanne tārakārkenduraśmayaḥ || 43 ||
[Analyze grammar]

svāṅgaprabhābhiḥ kintvatra kṛtodyotā vasantyamī |
kairavodarasacchāyā bhadrā śve sāṅganā narāḥ || 44 ||
[Analyze grammar]

nīlāmrakaphalāhārā bhavantyatrāyutāyuṣaḥ |
dalatkuvalayaśyāmāḥ ketumāle śarīriṇaḥ || 45 ||
[Analyze grammar]

śaradāmayutaṃ teṣāmāyuḥ panasabhojinām |
śvetābho ramyake ramye nyagrodhaphalabhugjanaḥ || 46 ||
[Analyze grammar]

harivarṣa iva proktametasmin mānamāyuṣaḥ |
śyāmatviṣaḥ striyo varṣe pumāṃsaśca hiraṇyake || 47 ||
[Analyze grammar]

jīvantyayutamabdānāṃ sarve'pi lakucāśinaḥ |
kuruṣvabhīṣṭadairvṛkṣairjīvanti strīyutā narāḥ || 48 ||
[Analyze grammar]

sapādamayutaṃ devagarbhabhā gaurakāntayaḥ |
puṇyakarmā vasatyeṣu varṣeṣu nikhilo janaḥ || 49 ||
[Analyze grammar]

śokavyādhijarātaṅkaśaṅkonmuktaḥ sadā sukhī |
vanaiḥ kīrṇāni sarvāṇi kusumastabakānataiḥ || 50 ||
[Analyze grammar]

udbhijjādbhirnadībhiśca taistaistuṅgaiśca pādapaiḥ |
udañcadvīcimālena lāvaṇenābdhinā bahiḥ || 51 ||
[Analyze grammar]

prakṣito'yamuktaste jambūdvīpo mayāliḥ |
dvādaśāmbunidhāvatra pṛthagbhūmibhṛtaḥ sthitāḥ || 52 ||
[Analyze grammar]

trayastrayo diśi diśi sphārormisthagitopalāḥ |
mainākaśca balāhaśca cakranāmā ca dakṣiṇe || 53 ||
[Analyze grammar]

nāradākhyo varāhākhyaḥ saumakākhyaśca paścime |
udagbhāge'pi ca dro ṇakaṅkacandrā iti trayaḥ || 54 ||
[Analyze grammar]

dhūmrako dundubhiścaiva sārdra kaśceti pūrvataḥ |
sahasraṃ yojanānāṃ te dīrghāstasyārdhamucchritāḥ || 55 ||
[Analyze grammar]

magnāstadardhamambhodhau vistṛtāśca dharādharāḥ |
juṣṭāḥ sarve suraiḥ śṛṅgaprauḍhilīḍhavihāyasaḥ || 56 ||
[Analyze grammar]

jvalitauṣadhayaḥ kāntavicitradrumavīrudhaḥ |
dvīpāḥ śākakuśakrauñcaśālmalya iti ca kramāt || 57 ||
[Analyze grammar]

gomedaḥ puṣkarākhyaśca ṣaḍamī bāhyataḥ sthitāḥ |
kṣīrājyadadhimadyekṣurasasvādvambhaso'rṇavāḥ || 58 ||
[Analyze grammar]

dvīpān śākādikānete parivārya sthitāḥ kramāt |
svadvīpatulyāḥ sarve te pramāṇena yathākramam || 59 ||
[Analyze grammar]

amī śākādayo dvīpā jambūdvīpapramāṇataḥ |
yathākramaṃ syurdviguṇāstathāmbhonidhayo'pica || 60 ||
[Analyze grammar]

śāke saptādra yasteṣūdayo jaladharastathā |
nārako raivataḥ śyāmo rājato'thāmbikeyakaḥ || 61 ||
[Analyze grammar]

catuḥsāhastrikasteṣāṃ viṣkambho'rdhaṃ samucchrayaḥ |
tadardhaṃ bhūpradeśaśca sevitānāṃ surarṣibhiḥ || 62 ||
[Analyze grammar]

vṛttānāṃ dvīpavatteṣāṃ bāhyato'mūnyanukramāt |
varṣāṇi sanniviṣṭāni sapta tāni bravīmi te || 63 ||
[Analyze grammar]

jaladākhyaṃ kumāraṃ ca sukumāraṃ maṇīcakam |
kusumottaramodākīmahādrumavanāni ca || 64 ||
[Analyze grammar]

kuśe vidrumahemākhyau dyutimānatha puṣpavān |
kuśeśayo harikṣmābhṛnmandaraśca kulācalāḥ || 65 ||
[Analyze grammar]

viṣkambho'ṣṭasahasrāṇi teṣāṃ pratyekamīritaḥ |
tadardhamucchrayastadvaducchrayārdhamadhogamaḥ || 66 ||
[Analyze grammar]

udbhidaṃ veṇuvatsaṃjñaṃ sarālamatha lambanam |
varṣaṃ śrīmatprabhākṛcca kapilaṃ pannagābhidham || 67 ||
[Analyze grammar]

krauñce krauñco'ndhakāraśca devo govindavāmanau |
dvividaḥ puṇḍarīkaścetyasmin sapta kulādra yaḥ || 68 ||
[Analyze grammar]

viṣkambho'yutameteṣāṃ viṣkambhārdhaṃ samucchrayaḥ |
adhogatistadardhaṃ ca varṣāṇyeṣāṃ tu bāhyataḥ || 69 ||
[Analyze grammar]

kusalākhyāṣṭavarṣākhye parāpatamanonuge |
munivarṣāndhakārākhye saptamaṃ dundubhīti ca || 70 ||
[Analyze grammar]

girayaḥ śālmalidvīpe raktaḥ pītaḥ sitastathā |
vaipulyameṣāṃ dvātriṃśatsahasrāṇi pracakṣate || 71 ||
[Analyze grammar]

vaipulyārdhaṃ samucchrāyastadardhamavanau gatiḥ |
varṣe śāntabhayaṃ vītabhayaṃ cetyatra saṃsthite || 72 ||
[Analyze grammar]

gomede tu suraśceti kumudaśceti bhūdharau |
yojanānāṃ catuḥṣaṣṭistau sahasrāṇi vistṛtau || 73 ||
[Analyze grammar]

ucchrāyo vistarasyārdhaṃ tadardhaṃ cāpyadhogatiḥ |
dhātakīkhaṇḍanāmāsya madhye varṣamudīritam || 74 ||
[Analyze grammar]

astyadriḥ puṣkaradvīpe mānasottarasaṃjñitaḥ |
bāhyato varṣametasya mahāvītamiti smṛtam || 75 ||
[Analyze grammar]

vistṛto'ṣṭau sahasrāṇi śailo'yaṃ dve tathāyute |
sahasraśatamanyacca surasiddharṣisevitaḥ || 76 ||
[Analyze grammar]

vyāsārdhenocchrayastasya tadardhenāpyadhogamaḥ |
sureśānāṃ nagaryo'smin mayā vatsa niveśitāḥ || 77 ||
[Analyze grammar]

aindrī vasvokasārā prāg yāmyā saṃyamanī tataḥ |
prācenasī sukhā paścāttathā saumyuttare vibhā || 78 ||
[Analyze grammar]

dharmarakṣārthametāsu catvāraścatasṛṣvapi |
tathā lokavyavasthārthaṃ pṛthaglokabhṛtaḥ sthitāḥ || 79 ||
[Analyze grammar]

lokālokācalaḥ svādusalilāddviguṇo bahiḥ |
svādūdābdhipramāṇātsavistārāddviguṇo'pi ca || 80 ||
[Analyze grammar]

samucchrito'sau niyutaṃ niyutārdhamadho gataḥ |
pañca krośāḥ pratidiśaṃ niyutāni tathā nava || 81 ||
[Analyze grammar]

tadvacca niyutasyārdhaṃ merumadhyāttadantaram |
samudbhāsitadehārdhastigmāṃśoḥ kiraṇairayam || 82 ||
[Analyze grammar]

tatsamena ca bhūmyardhenāvṛtaḥ parataḥ punaḥ |
bhautānyāvaraṇānyurvyā yasyaitāni sthitānyadhaḥ || 83 ||
[Analyze grammar]

bāhyato'pi ca bhūmyūrdhvaṃ niviṣṭāni tathānagha |
iti vatsa tava proktaḥ sanniveśo'khilaḥ kṣiteḥ || 84 ||
[Analyze grammar]

sthitiṃ gatiṃ ca kathayāmyarkādīnāmataḥparam |
sūryendudhiṣṇyajñasitabhaumārkitridaśārcitāḥ || 85 ||
[Analyze grammar]

saptarṣayo dhruvaśceti bhūmerūrdhvaṃ kramāt sthitāḥ |
catvāri dve tathā bhūmerūrdhvamā sūryanandanāt || 86 ||
[Analyze grammar]

ṣaḍevamantarāṇi syuḥ sahasrāṇāṃ śataṃ śatam |
grahāntarāṇi yānyanyānyavaśiṣṭānyanukramāt || 87 ||
[Analyze grammar]

tāni catvāryapi dve dve lakṣe proktāni mānataḥ |
dharitrīdhruvayormadhye yojanānāṃ caturdaśa || 88 ||
[Analyze grammar]

niyutāni samutsedhastrailokyasya prakīrttitaḥ |
ekātha dve catasro'ṣṭāvantaraṃ koṭayaḥ kramāt || 89 ||
[Analyze grammar]

mahojanastapaḥsatyalokānāmupari dhruvāt |
ye sthitāḥ satyalokordhvamadhastādaṇḍakarparāt || 90 ||
[Analyze grammar]

ekā koṭirbhavetteṣāṃ pañcāśanniyutānvitā |
athāvaraṇayogo'sya vihitaḥ padmajanmanā || 91 ||
[Analyze grammar]

yathaivādhastathā niryaktathaivordhvamapi kramāt |
vahe'bdāḥ pravahe sūryaḥ sthitaḥ śītāṃśurudvahe || 92 ||
[Analyze grammar]

saṃvahasthāni nakṣatrāṇyāvahasthāḥ punargrahāḥ |
saptarṣayaḥ parivahe dhruvaścāpi parāvahe || 93 ||
[Analyze grammar]

pradakṣiṇamamī sapta maruto bhramayantyamūn |
meghībhūtaḥ sthito madhye sumerukṣmābhṛti dhruvaḥ || 94 ||
[Analyze grammar]

samastamapi tadbaddhaṃ jyotiścakraṃ bhramatyadaḥ |
saptāśvenaikacakreṇa rathena rathināṃ varaḥ || 95 ||
[Analyze grammar]

tejomayena satataṃ bhrāmyati jyotiṣāṃ patiḥ |
ketumālerajanyardhaṃ karotyastaṃ kuruṣvapi || 96 ||
[Analyze grammar]

madhyandinaṃ ca bhadrā śvestaṃ gacchan bhārate raviḥ |
rasābdhipakṣasaṅkhyāni yojanāni nimeṣataḥ || 97 ||
[Analyze grammar]

saptaviṃśatikāṃ cāṣṭau bhāgānsarpatyaharpatiḥ |
yojanānyadhvinandarnu guṇasaṅkhyāni kāṣṭhayā || 98 ||
[Analyze grammar]

navāṃśakacatuṣkaṃ ca krāmatyahimadīdhitiḥ |
vahnyagnivasukhendra kṣmāsaṅkhyātānyabjinīpatiḥ || 99 ||
[Analyze grammar]

yojanasya tribhāgaṃ ca prayāti kalayaikayā |
viyatkhavyomabhūtāśviguṇapāvakasaṅkhyayā || 100 ||
[Analyze grammar]

yojanānyuṣṇakiraṇo muhūrtena prasarpati |
rātryaheṇa sahasrāṇi pañcāśannavakoṭayaḥ || 101 ||
[Analyze grammar]

lakṣāṇi saptanavatirgatiḥ syāt tigmarociṣaḥ |
madhyena puṣkaradvīpasyārko gatyānayā vrajan || 102 ||
[Analyze grammar]

nabhastalena punarapyudayādudayaṃ śrayet |
itthaṃ gatiriyaṃ samyaktigmabhānornirūpitā || 103 ||
[Analyze grammar]

gatiṃ candra graharkṣāṇāṃ bhogaṃ cārkādvibhāvayet |
proktaṃ tavetyahorātrapramāṇamadhunānagha |
pakṣamāsartuvarṣādīnvyavahārāya kalpayet || 104 ||
[Analyze grammar]

iti nigadita eṣa dvīpaśailāmbudhīnā |
mavanivalayavarttī kārtsnyataḥ sanniveśaḥ |
gatirapi dinabharttuḥ kīrttitā viśvamānaṃ |
punariha yugadharmaṃ kīrttyamānaṃ nibodha || 105 ||
[Analyze grammar]

iti mahārājādhirājaśrībhojadevaviracite samarāṅgaṇasūtradhārāparanāmni vāstuśāstre bhuvanakośādhyāyaḥ pañcamaḥ |
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 5: bhuvanakośa

Cover of edition (2007)

Samarangana Sutradhara of Bhojadeva
by Sudarshan Kumar Sharma (2007)

An Ancient Treatise on Architecture (In Two Volumes); With An Introduction, Sanskrit Text, Verse by Verse English Translation and Notes.

Buy now!
Cover of edition (2011)

Samrangana Sutradhara: Treatise of Housing Architecture, Machines, Inconography and Dance
by Maharajdhiraj Shri Bhoj Dev (2011)

Sanskrit text with Hindi Transalation; Set of two volumes.

Buy now!
Like what you read? Consider supporting this website: