Purushottama-samhita [sanskrit]

15,643 words | ISBN-13: 9788179070383

The Sanskrit text of the Purushottama-samhita, an ancient Vaishnava Agama, belonging to the Pancaratra tradition. Topics include the construction of temples, architecture, iconography, festivals (celebrations of deities and their exploits). Alternative titles: Puruṣottamasaṃhitā (पुरुषोत्तमसंहिता), Purushottamasamhita, Purusottamasamhita, Purusottama, Puruṣottama-saṃhitā (पुरुषोत्तम-संहिता), Śrīpuruṣottamasaṃhitā (श्रीपुरुषोत्तमसंहिता), Shripurushottamasamhita, Shripurushottama Sripurusottamasamhita, Sripurusottama.

oṃ |
śrīpāṃcarātre śrīpuruṣottamasaṃhitāyāṃ |
daśamodhyāyaḥ |
pratiṣṭhāmuhūrtanirṇayavidhiḥ |
pratiṣṭhāvidhiśravaṇā |
brahmauvācā |
gthaṃbrahma praśnaḥ |
pratiṣṭhālakṣaṇaṃ brūhi devadevajagatpate |
tatsarvaṃ vistareṇaiva yadi tuṣṭo si me prabho. || 1 ||
[Analyze grammar]

bhagavatprativacanaṃ |
śrībhagavānuvāca |
pratiṣṭhāvidhikārikā |
athavakṣye viśeṣaṇa pratiṣṭhāvidhi muttamam |
maṃṭapaṃ prathamaṃ kuryāddvitīyaṃ jalavāsakam. || 2 ||
[Analyze grammar]

tṛtīyaṃ snapanaṃ kuryā ccaturthaṃ śayanaṃ bhavet |
paṃcamaṃ cāgnivinyāsaṃ ṣaṣṭhaṃ brāhmaṇabhojanam. || 3 ||
[Analyze grammar]

saptamaṃ śāṃtihomaṃ tu aṣṭamaṃsparśanaṃ bhavet |
navamaṃ gehaśuddhistu daśamaṃratna mucyate. || 4 ||
[Analyze grammar]

ekādaśaṃ karmapūrteḥ pūrṇāhuti mathā caret |
dvādaśaṃ sthāpanaṃ kuryā tprokṣaṇaṃ catrayodaśam. || 5 ||
[Analyze grammar]

nyāsaṃ caturdaśaṃ kuryā tsarivāra mataḥparam |
ṣoḍaśī dakṣiṇā proktā kriyāsūcana muttamam. || 6 ||
[Analyze grammar]

pratiṣṭhāmūhūrtanirṇayaḥ ayanaṃ pakṣaṃ |
pratiṣṭhāsu muhūrtasya lakṣaṇaṃ śruṇu sāṃpratam |
dakṣiṇāyana mutsṛjya uttarāyaṇa muttamam. || 7 ||
[Analyze grammar]

uttamaṃ śuklapakṣaṃ tu kṛṣṇapakṣepi vā bhavet |
tyājyadivasāni |
gurāvastaṃgate śukre vyatīpāte tu varjayet. || 8 ||
[Analyze grammar]

saṃkrāṃtau durdine caiva grahaṇe somasūryayoḥ |
palastāśca purastāśca ṣoḍaśāhani varjayet. || 9 ||
[Analyze grammar]

āticāre tathā māse parvayugmayute tathā |
eva mādiṣu cānyeṣu garhiteṣu na kalpayet. || 10 ||
[Analyze grammar]

yogyadivasāni |
rājño rāṣṭrasya cānyasya grāmasya cagurostathā |
yajamānasya dhiṣṇyasya śubheṣvanuguṇeṣu ca. || 11 ||
[Analyze grammar]

tithinakṣatravāreṣu muhurteṣu śubheṣu ca |
tithayaḥ |
prathamā ca dvitīyā ca paṃcamī ca trayodaśi. || 12 ||
[Analyze grammar]

daśamī paurṇamāsī ca śuklapakṣe śubhetithau |
vārāṇi |
gurubhārgavasaumyānāṃ vārā śreṣṭha tamā matāḥ || 13 ||
[Analyze grammar]

nakṣatrāṇi |
uttarāsu ca revatyāṃ aśvinyāṃ dhātṛje tathā |
puṣye punarvasau cāpi haste ca śravaṇe tathā. || 14 ||
[Analyze grammar]

devasya sthāpanaṃ kuryādviṣṇo rabhyudayāvaham |
saumyagrahāḥ |
somo bṛhaspati ścaivabhārgavodhabudha stathā. || 15 ||
[Analyze grammar]

śubhalagna nirṇayaḥ |
ete saumyagrahāḥ proktāḥ praśastā sthāpanaṃ prati |
saiṃhikeyaśca sauraśca arkaścaiva tu niṃditāḥ || 16 ||
[Analyze grammar]

rāsestaॆtīyaॆ ṣaṣṭhe vāsthitā ścecchubhaśaṃsinaḥ |
dvitīye ca tṛtīye ca tathāpaṃcamaṣaṣṭhayauḥ || 17 ||
[Analyze grammar]

saptame daśame caiva rāśau caikādaśe punaḥ |
sthitaḥśśubhakaraścaṃdraḥ ṣaṭsaptadaśamasthitaḥ || 18 ||
[Analyze grammar]

bhayakṛ dbhārgavojñeya ścaṃdraḥ krūrai rnirīkṣitaḥ |
sūryeṃdukujarāhvarke ketavo lagnagā yadi. || 19 ||
[Analyze grammar]

kartu mṛtyupradā ssaumyaścāyuśrīputradā smṛtāḥ |
dvitīye vittadā ssaumya nacaṃdrā neṣṭhadāḥpare || 20 ||
[Analyze grammar]

tṛtīya sthānagāḥ krūrāḥ gṛhaśrīputradā smṛtāḥ |
caturtheśubhadā ssaumyaścaṃdraḥkrūrāśca duḥkhadāḥ || 21 ||
[Analyze grammar]

paṃcame dyādhidā krūrāḥ śubhāḥ putradhanapradāḥ |
putradastatrapūrṇaॆtaduḥ kṣīṇeṃdu rdoṣakṛ dbhavet. || 22 ||
[Analyze grammar]

ṣaṣṭhiścaduḥkhadā proktā daśamī ca dhanapradā |
pudrasaṃpatpradā ssaumyāḥ dharmasthānasthitā yadi. || 23 ||
[Analyze grammar]

lābha sthānagatā ssarvegrahā śrīputrapautradāḥ |
vyayasthānagatā ssarvebahuvyayakarā grahāḥ. || 24 ||
[Analyze grammar]

sūryavāraśśubhaproktaḥ karapuṣṭayuto yadi |
maṃdavāro hitaḥ kartuḥ svātī rohiṇiyogataḥ || 25 ||
[Analyze grammar]

tṛtīyā budhasaṃyuktā ṣaṣṭhī jīvasamāhitā |
ekādaśī somayutā karoti prāṇasaṃśayam. || 26 ||
[Analyze grammar]

pauṣṇa stu saptamī yuktādaha tyagni riva prajāḥ |
uttarāṣāḍha saṃyukto somavārastu śobhanaḥ. || 27 ||
[Analyze grammar]

vṛṣamatsyamṛgeṃdrākhyamuhūrtācottamāmatāḥ |
kuṃbhaka śca dhanurmeṣa mīdhunā madhyamā smṛtāḥ. || 28 ||
[Analyze grammar]

kartu ssūrya balopete caṃdratārābalānvite |
paṃceṣṭakayu telagne pyaṣṭame śuddhisaṃyute. || 29 ||
[Analyze grammar]

śubhagrahe kṣite yukte sumuhūrte su yogake |
bahunātraki muktena sahamauhūrtikairguruḥ || 30 ||
[Analyze grammar]

sthāpanaṃ devadevasya kuryā tkāle yathāvidhi |
tadardhaṃ maṃṭapaṃ kuryāt yathābhimatadiṅmukham. || 31 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Purushottama-samhita Chapter 10

Cover of edition (2002)

The Pancaratra Agamas (an Introduction)
by Swami Harshananda (2002)

[Publisher: Ramakrishna Math, Bangalore]

Buy now!
Like what you read? Consider supporting this website: