Purushottama-samhita [sanskrit]

15,643 words | ISBN-13: 9788179070383

The Sanskrit text of the Purushottama-samhita, an ancient Vaishnava Agama, belonging to the Pancaratra tradition. Topics include the construction of temples, architecture, iconography, festivals (celebrations of deities and their exploits). Alternative titles: Puruṣottamasaṃhitā (पुरुषोत्तमसंहिता), Purushottamasamhita, Purusottamasamhita, Purusottama, Puruṣottama-saṃhitā (पुरुषोत्तम-संहिता), Śrīpuruṣottamasaṃhitā (श्रीपुरुषोत्तमसंहिता), Shripurushottamasamhita, Shripurushottama Sripurusottamasamhita, Sripurusottama.

oṃ |
śrīmatpāṃcarātre śrīpuruṣottamasaṃhitāyāṃ |
navamodhyāyaḥ |
rathādiyānalakṣaṇavidhiḥ |
rathalakṣaṇaṃ |
ślo. rathasya lakṣaṇaṃ vakṣye devadevasya śārṅgiṇaḥ |
vimānocchrāyamānaṃvāgopurocchrāyamevanā. || 1 ||
[Analyze grammar]

dhvajastaṃbhasamucchrāyaṃmaṃṭapocchrāya mevanā |
lohena dāruṇā vāpi kāraye dratha muttamam. || 2 ||
[Analyze grammar]

aṃtassāraṃ dārujaṃ celloha ścaॆtsvarṇarājitam |
adhikapāṭhāni |
kāṃsyena vā dhanākuryāt yathāvittānusārataḥ |
navaratnaiścakhacitaṃ dvārastaṃbhaśatāvṛtam. || 3 ||
[Analyze grammar]

ṣoḍaśadvādaśāṣṭau vā yathā vibhavavistaram |
bhūrādinapta vā kuryā datalādi caturdaśa. || 4 ||
[Analyze grammar]

bhūrbhuvassuva ri tyādilokatrayatalaṃ yathā |
ucchrāya syānuguṇyena āyāmaṃ parikalpayet. || 5 ||
[Analyze grammar]

bhūmikāyā śca prathame bhāge sakrāṇi kalpayet |
pārśvayo rubhayoḥ kuryādrathasyānuguṇaṃyathā. || 6 ||
[Analyze grammar]

tadagre ca śikhākuṃbhaṃ cakreṇojvalitaṃ mahat |
ghaṃṭāśatasamāyuktaṃ patāka dhvajaśobhitam. || 7 ||
[Analyze grammar]

hayā nvā dviradā nvāpi prāgbhāge parikalpayet |
tasmadhye sārathiṃ sthāpyatotraṃ vāṃkuśadhāriṇam. || 8 ||
[Analyze grammar]

citraracanā |
atalādipade tattallokasthān parikalpayet |
nāgā nyakṣānkinnarāṃśca gaṃdharvān garuḍastathā. || 9 ||
[Analyze grammar]

siddhā nvidyādharāṃ caiva devadānavarākṣasān |
piśācā nguhyagā ssādhyānmunī nparamavaiṣṇavān. || 10 ||
[Analyze grammar]

rāmakṛṣṇādi vibhaguvanmūrtilīlāḥprakalpayet |
rathamadhyapīṭha lakṣaṇaṃ |
tanmadhye vedikāyāṃ tu kūrmapīṭhaṃ prakalpayet. || 11 ||
[Analyze grammar]

tasyopari hyanaṃtaṃ ca sahasraphaṇimaṃḍitam |
kalpayitmādha tanmadhye ḍūlikāṃ svarṇanirmitām. || 12 ||
[Analyze grammar]

tanmadhyeṣṭadaḷaṃ padmaṃ karṇikā kesarānvitam |
āsīnārthaṃ tu devasya svarṇapīṭhaṃ prakalpayet. || 13 ||
[Analyze grammar]

rathanirmāṇaphala viśeṣaḥ |
evaṃ kṛtvā rathaṃ divyaṃ viṣṇo ratulatejasaḥ |
yerpayaṃ tyatibhaktyātu teyāṃti paramaṃpadam. || 14 ||
[Analyze grammar]

taditaravāhanāni tallakṣaṇānica |
ataḥparaṃ prapakṣyāmi vāhanānāṃ ca lakṣaṇam |
pīṭha māditya somaṃ ca siṃhavyānikhagādhipāḥ. || 15 ||
[Analyze grammar]

hanūmānhaṃsa mattebhā hayasyaṃdana eva ca |
śibikāṃ sarvabhūpālavāhanāni yathākramam |
garbhālayasamaṃ vā vāhanāni ca kārayet. || 16 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Purushottama-samhita Chapter 9

Cover of edition (2002)

The Pancaratra Agamas (an Introduction)
by Swami Harshananda (2002)

[Publisher: Ramakrishna Math, Bangalore]

Buy now!
Like what you read? Consider supporting this website: