Prasna-samhita [sanskrit]

52,505 words

The Sanskrit text of the Sri-prasna-samhita, an encyclopedic text belonging to the Pancaratra school, containing references to mantras from Vedic, Puranic and Agamic sources, as well as details regarding instruments and dances employed during services in the temple, explaining various Mudras (gestures), musical Ragas and Talas. The Prasna-samhita quaotes references from various other texts such as the Padmasamhita, Satvatasamhita and Isvarasamhita, as well as the Yogatattva Upanisad. Alternative titles: Praśnasaṃhitā (प्रश्नसंहिता), Śrīpraśnasaṃhitā (श्रीप्रश्नसंहिता), Prashna-samhita, Prashnasamhita, Prasnasamhita, Sriprasnasamhita, Shriprashnasamhita.

|| tricatvāriṃśo'dhyāyaḥ ||

lakṣmīḥ-
yogihṛtkamalāvāsa ṣāḍguṇyaparikarmita|
nagarādyālaye bhaktāstvāmarcārūpiṇaṃ vibhum|| 43.1 ||
pūjayanti namasyanti vānaprasthāḥ kadācana|
didṛkṣā yadi teṣāṃ vai tatkālaḥ kathyatāṃ hare|| 43.2 ||
śrībhagavān-
vadāmi kamale tubhyaṃ pūjākālo mamendire|
nabhasyasya tu māsasya śuklapakṣasya vai guruḥ|| 43.3 ||
daśamyāṃ mṛgayāyātrāṃ kariṣyannavamīdine|
hayaṃ vāhanamādāya vādyaghoṣādibhiḥ saha|| 43.4 ||
āyudhānyapi cādāya nadīṃ gacchet saro'pi |
saṃśodhya vāhanaṃ hetīnalaṃkṛtya paṭādibhiḥ|| 43.5 ||
dhāma pradakṣiṇīkṛtya nayedālayamabjaje|
daśamyāṃ devadevasya kṛtvā nityārcanaṃ purā|| 43.6 ||
saṃprārthayedvibhuṃ mūlamutsavārthaṃ gurūttamaḥ|
yogivandyapadāmbhoja bhaktarakṣaṇadīkṣita|| 43.7 ||
yātrāṃ tu mṛgayāṃ kartuṃ tavecchāmi jagadguro|
mayā saṃprārthito bimbe karmākhye saṃnidhiṃ kuru|| 43.8 ||
iti saṃprārthya lakṣmīśaṃ karmārcāyāṃ vicintayet|
rakṣābandhaṃ ca vidhivat kṛtvā saṃsthāpayeddharim|| 43.9 ||
arghyādinā samabhyarcya havirantaṃ nivedayet|
aśvamāropya deveśamalaṃkṛtya ca bhūṣaṇaiḥ|| 43.10 ||
mṛgayānuguṇaiḥ sarvairvastrairmālyailaṃkṛtam|
bhaktairbhāgavataiḥ sārdhaṃ yātropakaraṇānvitaiḥ|| 43.11 ||
saṃnaddhaiḥ sāyudhaiścaiva bhṛtyairnītvā mahāvanam|
tatra dhyānaparairnityaṃ vānaprasthaiḥ samarpitam|| 43.12 ||
kandamūlaphalaṃ cānyad gururdeve nivedayet|
kārayitvā tu mṛgayāṃ vahnivṛkṣasamīpataḥ|| 43.13 ||
nītvā prapādike ramye sthāpayitvā jagatpatim|
vahnivṛkṣasya mūle tu prokṣya puṇyāhavāriṇā|| 43.14 ||
āyudhāni nidhāyātha pūjayet svasvamantrataḥ|
deśiko mūlamantreṇa śamīpallavamāharet|| 43.15 ||
nidadhyād devaśirasi sarvabhūvijayāya tat|
bāṇān dhanuśca saṃgṛhya caturdikṣu dharordhvayoḥ|| 43.16 ||
prayuñjyādastramantreṇa dhanvanāgeti cāpyṛcā|
tato'rcayeddevadevaṃ vividhairupahārakaiḥ|| 43.17 ||
vānaprasthaistāpasādyairarpitāni ca bhaktitaḥ|
kandamūlaphalādīni vividhāḥ kusumasrajaḥ|| 43.18 ||
samarpya devadevāya tāmbūlaṃ ca nivedayet|
sāyāhne samanuprāpte punaraśve niyojya ca|| 43.19 ||
pradīpairvividhairvādyairvedapārāyaṇairapi|
pradakṣiṇaṃ kārayitvā sarvā vīthīrvarānane|| 43.20 ||
ālayāntaṃ prāpayitvā ghaṭadīpaṃ ca darśayet|
devasya śramaśāntyarthaṃ snāpayennavabhirghaṭaiḥ|| 43.21 ||
śaktiṃ mūle niyojyātha prārthayeddharimavyayam|
yanmayānuṣṭhitaṃ deva daśamyutsavamadya te|| 43.22 ||
tasminnyūnādhikaṃ cettat kṣamyatāṃ bhaktapūjanam|
iti vijñāpya deveśaṃ yathāvat pūjayettataḥ|| 43.23 ||
aparaṃ devi vakṣyāmi hyutsavaṃ puṣṭikāmadam|
svargadaṃ cāpi sarveṣāṃ vaiṣṇavānāṃ ca muktidam|| 43.24 ||
bhūmiputraḥ purā devi narako nāma dānavaḥ|
tenemā hiṃsitāḥ pūrvaṃ māṃ prajāḥ śaraṇaṃ yayuḥ|| 43.25 ||
tato'hamahanaṃ devi narakaṃ dānavādhipam|
sa tu divyaṃ vapuḥ prāpya māṃ ca stutvā vaco'bravīt|| 43.26 ||
puṇyaśloka hare viṣṇo kamalāsanapūrvaja|
tvāṃ prārthaye namaskṛtya bhaktapriya hitaṃkara|| 43.27 ||
tvayā hato'haṃ saṃtuṣṭo dānavānāṃ sudurlabham|
tvatprasādāt svargavāsaṃ vasiṣyāmi na saṃśayaḥ|| 43.28 ||
paraṃ tu bādhitāḥ pūrvaṃ modantāṃ sakalāḥ prajāḥ|
mannāmnā hyutsavaṃ kuryurālayeṣu gṛheṣu ca|| 43.29 ||
abhyañjanasnānadānaṃ nūtanāmbaradhāraṇam|
kuryurdevāya bhakṣyādiguḍānnādicaturvidham|| 43.30 ||
nivedayeyurityevaṃ saṃprārthyā svargamabhyagāt|
tato devān mānuṣāṃśca tadāśāsaṃ jalodbhave|| 43.31 ||
āśvayukkṛṣṇapakṣasya caturdaśyāṃ vidhūdaye|
tailena snāpayeddevamavaśiṣṭena vai guruḥ|| 43.32 ||
śirasā dhārayet pūrvaṃ bhaktebhyo dhārayettataḥ|
bhagavadgātrasaṃspṛṣṭaṃ tailaṃ mantraiśca mantritam|| 43.33 ||
śirasā dhārayeyuste śarīreṣu na limpayet|
yo mohāllimpate gātraṃ sa tu rauravamāpnuyāt|| 43.34 ||
guruḥ pūrvoktarītyātha snātvā devasya saṃnidhim|
praviśya nityapūjāṃ ca kṛtvā homāvasānakam|| 43.35 ||
narakāntaka śārṅgeśa caturdaśyutsavāya te|
kṛpayā karmabimbe'smin saṃnidhatsva ramāpate|| 43.36 ||
itthaṃ vijñāpya cāvāhya mūlācchaktiṃ gurūttamaḥ|
deveśaṃ yānamāropya nayedāsthānamaṇṭapam|| 43.37 ||
ārādhya dhūpadīpādyairguḍānnādicaturvidham|
nivedayecca bhakṣyādi tāmbūlaṃ mukhavāsanam|| 43.38 ||
anāhatāni vastrāṇi dārayeddharimavyayam|
tadvidhānaṃ pravakṣyāmi śṛṇu paṅkajasaṃbhave|| 43.39 ||
devasya tu purobhāge dhānyapīṭhaṃ prakalpayet|
haimāni vastrayugmāni paṭṭajānyaparāṇyapi|| 43.40 ||
svarṇapātre nālikeraphalatāmbūlaśobhite|
nidhāya dhānyapīṭhe tu prokṣya puṇyāhavāriṇā|| 43.41 ||
teṣu vastreṣu vai candramāvāhyābhyarcayettataḥ|
gajādau yānavarye paricārakamūrdhni || 43.42 ||
nidhāya cchatravādyādisahito deśikottamaḥ|
dhāma pradakṣiṇīkṛtya paridadhyādyathākramam|| 43.43 ||
garbhamandiramāviśya mūlārcāyāśca daivyayoḥ|
karmabimbādibimbānāṃ dhārayennūtanāṃbaram|| 43.44 ||
nivedya bhakṣyabhojyādi bhaktebhyo dāpayettataḥ|
evaṃ kṛtvā tu deveśaṃ garbhamandiramānayet|| 43.45 ||
karmabimbagatāṃ śaktiṃ mūlārcāyāṃ niyojayet|
caturdaśyutsavaṃ viṣṇo mayā bhaktyā hyanuṣṭhitam|| 43.46 ||
atra kiṃcit parityaktaṃ jñānato'jñānato'pi |
madbhakta iti tatsarvaṃ kṣantumarhasi mādhava|| 43.47 ||
iti vijñāpya madhyāhnapūjāśeṣaṃ samāpayet|
|| iti śrīśrīpraśnasaṃhitāyāṃ narakacaturdaśyutsavanāma (1)dvicatvāriṃśo'dhyāyaḥ ||
(1.`tricatvāriṃśo'dhyāya' iti bhāvyam|
      `catuścatvāriṃśo'dhyāya' iti gra. pustake vartate|)

Like what you read? Consider supporting this website: