Prasna-samhita [sanskrit]

52,505 words

The Sanskrit text of the Sri-prasna-samhita, an encyclopedic text belonging to the Pancaratra school, containing references to mantras from Vedic, Puranic and Agamic sources, as well as details regarding instruments and dances employed during services in the temple, explaining various Mudras (gestures), musical Ragas and Talas. The Prasna-samhita quaotes references from various other texts such as the Padmasamhita, Satvatasamhita and Isvarasamhita, as well as the Yogatattva Upanisad. Alternative titles: Praśnasaṃhitā (प्रश्नसंहिता), Śrīpraśnasaṃhitā (श्रीप्रश्नसंहिता), Prashna-samhita, Prashnasamhita, Prasnasamhita, Sriprasnasamhita, Shriprashnasamhita.

|| saptaviṃśo'dhyāyaḥ ||

śrīḥ-
abhiṣekāḥ pratiṣṭhāyāṃ bahavaḥ samudīritāḥ|
teṣāṃ saṃkhyā ghaṭānāṃ ca devān dravyāṇi vai manum|| 27.1 ||
śrotumicchāmi tat sarvaṃ vaktumarhasi śāstravit|
(1)bhagavān-
(1.gra. pustako idaṃ nāsti|)
kṣīrārṇavasamudrūte yadyatpṛṣṭaṃ tvayānaghe|| 27.2 ||
vistareṇādya tartsavaṃ śṛṇuṣvaikāyanoditam|
ekabere garbhagehapurataḥ snapanārthikāḥ(2)|| 27.3 ||
(2.gra. kām|)
bahuberavidhāne tu prāsādasyāgrato'pi |
sarvāvaraṇabhūṣveva dikṣu sarvāsu rame|| 27.4 ||
pratiṣṭhāvat prapāṃ kṛtvā prādeśocchrāyasaṃmitām|
vediṃ prakalpayettatra ghaṭasaṃkhyānurodhataḥ|| 27.5 ||
brahmasthānādibhedana vibhajettāṃ purā guruḥ|
vīthīrvihāya pūjārthaṃ brīhibhistaṇḍulaistilaiḥ|| 27.6 ||
pratyekaṃ kalpayetpīṭhaṃ ghaṭānāṃ cakramudritam|
teṣu pīṭheṣu kalaśān viṣṇugāyatriyā nyaset|| 27.7 ||
mahābhiṣeke kartavye kumbhānaṣṭottaraṃ śatam|
brahmasthāne madhyapade parito'ṣṭasu dikṣvapi|| 27.8 ||
caturaścaturo devi sthāpayeddevatāpade|
kāṣṭhāsu nava nava sthāpyā guruṇāṣṭāsu vai ghaṭāḥ|| 27.9 ||
devasthānīyakumbhānāṃ prācyādiṣu yathākramam|
madhyakumbhān pādyamārghyamācāmaṃ kṣīrameva ca|| 27.10 ||
dadhi pañcāmṛtaṃ devi madhugandhodakaṃ tathā|
śuddhodaiḥ paritaḥ kumbhān pūrayedastravidhyayā|| 27.11 ||
brahmasthāne'pyaṣṭadikṣu pauruhūtādikeṣu ca|
kumbheṣvekaikaṃ caturṣu phalavāri ca mārjanam|| 27.12 ||
madhuparkaṃ patranīraṃ ratnodakamataḥ param|
lohavārīkṣutoyaṃ ca gulāpaḥ pūrayed budhaḥ|| 27.13 ||
madhyame vedhasassthāne (3)kalaśeṣu caturṣvapi|
ghṛtamuṣṇodakaṃ puṣpasarvauṣadhijalairapi|| 27.14 ||
(3.gra. caturṣu kalaśeṣvapi|)
prādakṣiṇyena saṃpūrya teṣu kūrcān vinikṣipet|
aśvatthāmrapravālaiśca nārikelaphalānyapi|| 27.15 ||
pidadhyād ghaṭavaktrāṇi cakramantreṇa deśikaḥ|
vastreṇa veṣṭayetkumbhagale pratyekaśo guruḥ|| 27.16 ||
sarvān vāpyekavastreṇa vibhavānuguṇaṃ rame|
ācchādya navavastreṇa kalaśān prāgudaṅmukhaḥ|| 27.17 ||
kumbhānāṃ paścime deśe kalpayet snānaviṣṭaram|
snānavedyuttare bhāge gandhatoyena pūritam|| 27.18 ||
gālitaṃ pavamānādyairmantritaṃ sāpidhānakam|
upasnānārthapātraṃ tu sthāpayet (4)deśiko mahat|| 27.19 ||
(4.gra. kalaśān bahūn|)
śaṅkhapātraṃ cakrapātraṃ śatadhāraṃ tathaiva ca|
sahasradhāraṃ paṭalaṃ snānārthaṃ svarṇanirmitam|| 27.20 ||
sajjīkuryāt tathā pātraṃ candanakṣodasaṃyutam|
tintriṇīphalapaṅkasya bahusārasya bhājanam|| 27.21 ||
arghyādidīpapātrāntaṃ pūjādravyāṇi kalpayet|
antaḥ praviśya mūlādi karmabimbāni vai kramāt|| 27.22 ||
nityapūjāṃ samāpyātha prārthayed gurusattamaḥ|
sarvāde sarvajīvātman sarvajña sakalaprabho|| 27.23 ||
abhiṣeko(kaṃ?) mayā te'dya kartuṃ saṃprārthayāmi bho|
jagatsaṃprīṇanārthāya karmabimbamalaṃkuru|| 27.24 ||
iti saṃprārthya cāvāhya snānamaṇḍapamānayet|
snānāsane devadevaṃ śrībhūmisahitaṃ nayet|| 27.25 ||
puṇyāhaṃ vācayet pūrvaṃ pañcakālaparāyaṇaiḥ|
saṃprokṣya kalaśādīni dvārapūjāmupakramet|| 27.26 ||
niṣadvarāśca sūktāni paṭheyurvaiṣṇavottamāḥ|
bahirvādyāni gāyeyurnṛtyeyurnartakījanāḥ|| 27.27 ||
purā puṣpāṅkuraṃ kṛtvā vidhivaddeśikottamaḥ|
ghaṭānāṃ pūrvadeśe tu kuṇḍe sthaṇḍile'pi || 27.28 ||
divyānalaṃ pratiṣṭhāpya kumbheṣvāsanakalpanam|
kṛtvā tattaddravyadevān ghaṭeṣvāvāhya pūjayet|| 27.29 ||
agnau pīṭhaṃ prakalpyātha vāsudevaṃ yajed guruḥ|
tattaddravyādhidevān vai samuddiśya ghṛtāhutīḥ|| 27.30 ||
saṃkhyābhiraṣṭabhirhutvā caruṇā ṣoḍaśāhutīḥ|
sarpiṣāṣṭottaraśataṃ viṣṇugāyatriyā (5)hute|| 27.31 ||
(5.gra.hunet)
home hutājyaśeṣeṇa madhyakumbheṣu secayet|
bahnisthaṃ paramātmānaṃ cintayet karmakautuke|| 27.32 ||
agnimudvāsya tadanu snapanārthaṃ jagadguroḥ|
snāna(6)śāṭīṃ samarpyātha yajedarghyādinā harim|| 27.33 ||
(6.gra. śaṭyau)
(7)devānāṃ svasya haste ca rakṣāsūtraṃ tu bandhayet|
gandhamārjārabījotthaṃ gandhatailaiśca pācitam|| 27.34 ||
(7.gra. devasya dakṣiṇe haste)
astreṇa śodhayet taṃ vai tilatailena deśikaḥ|
śiraḥprabhṛti pādāntaṃ devasyodvartanaṃ caret|| 27.35 ||
tatoddhared dravyakumbhān viṣṇugāyatriyā rame|
pādyādikalaśairdevaṃ snāpayenmantrapūrvakam|| 27.36 ||
pratidravyaṃ tu mantreṇa hyarghyālabhanamālyakaiḥ|
dhūpādibhiḥ samabhyarcya tatastenābhiṣecayet|| 27.37 ||
dravyanyāsaṃ krameṇaiva taduddhāraḥ prakīrtitaḥ|
ghaṭena yena deveśaḥ snāpyate guruṇā rame|| 27.38 ||
tadghaṭāveṣṭitaṃ sūtraṃ chitvā prādeśasaṃmitam|
badhvā hareḥ kare devi snāpayettaddhaṭāmbunā|| 27.39 ||
pādyādidravyakumbhānāṃ snapanānte gurūttamaḥ|
gandhapaṅkaiḥ samālipya devāṅgeṣu tataḥ param|| 27.40 ||
ardhyādibhiḥ samabhyarcya mudgānnādi nivedayet|
devasya pṛṣṭhabhāgastho gururmūrdhnyupari prabhoḥ|| 27.41 ||
sahasradhārāpaṭalaṃ dhārayenmūlavidyayā|
śaṅkhābjanidhikarkaryau puṇyatīrthaprapūritau|| 27.42 ||
gṛhītvā savyavāmasthau vibhordeśikasattamau|
niyojayetāṃ tattīrthaṃ paṭale mūlavidyayā|| 27.43 ||
sahasradhārayā snānamevaṃ kuryādramāpateḥ|
dvijāḥ puruṣasūktena toṣayeyustadā harim|| 27.44 ||
trivāramabhiṣicyaivaṃ devyāvapyabhiṣecayet|
niyujyācchādanapaṭaṃ snāna(8)śāṭīṃ vimucya ca|| 27.45 ||
(8.gra. śāṭyau)
tintriṇīvānapaṅkaiśca (9)bagu(hu)sārairgururvibhoḥ|
aṅgāni śodhayet paścādupasnānārthavāribhiḥ|| 27.46 ||
(9.gra. bahu)
snāpayet plotavastreṇa kuryādaṅgāni nirvṛtim|
alaṃkārāsane devaṃ saṃprārthya vidhivadyajet|| 27.47 ||
bhojyāsane tato nītvā havirādi nivedayet|
mahāhavirvidhānaṃ tu vibhave sati kalpayet|| 27.48 ||
abhiṣekajalaṃ viṣṇorye pibanti vahanti ca|
sarvatīrthābhiṣekasya te phalaṃ prāpnuvanti hi|| 27.49 ||
pādyaṃ kumbhādikumbheṣu dravyanikṣepa īryate|
śyāmākaṃ viṣṇuparṇī ca dūrvā kamalameva ca|| 27.50 ||
dravyāṇyetāni catvāri pādyakumbhe vinikṣipet|
yavaṃ siddhārthakaṃ gandhapuṣpākṣataphalaṃ tilam|| 27.51 ||
kuśāgrametānyaṣṭau ca hyarghyāṅgāni prakīrtyate|
elālavaṅgakarpūraṃ kṣipedācamanīyake|| 27.52 ||
kadalīnālikeraṃ ca sitāmadhughṛtaṃ tathā|
dravyāṇeyetāni saṃyojya pañcāmṛtaghaṭe kṣipet|| 27.53 ||
candanāgarukarpūraṃ gandharājaṃ murā tathā|
uśīraṃ kuṅkumaṃ māṃsī gandhakumbhe samarpayet|| 27.54 ||
kadalībilvacūtāni panasaṃ bījapūrakam|
nārikelaṃ cāmalakaṃ mātuluṅgaṃ phalāmbhasaḥ|| 27.55 ||
rajanī sahadevī ca śirīṣaṃ sūryavartinī|
sadābhadrakuśāgrāṇi mārjanāmbhasi nikṣipet|| 27.56 ||
madhukṣīraṃ ca dadhyājyaṃ madhuparkaṃ ghaṭasya hi|
nyagrodhāśvattha-vakula-kadambāmraśirīṣajāḥ|| 27.57 ||
palāśabilvajāścāpi pallavāḥ patravāriṇaḥ|
indukāntaṃ sūryakāntamayaskāntaṃ pravālakam|| 27.58 ||
vaiḍūryaṃ padmarāgaṃ ca brahmarāgaṃ ca gāruḍam|
indranīlaṃ puṣyarāgaṃ sphaṭikaṃ vajramauktikam|| 27.59 ||
etāni ratnakumbhe tu nikṣiped gurusattamaḥ|
hiraṇyaṃ rajataṃ tāmramayastrapa jalodbhave|| 27.60 ||
etāni pañcalohāni lohakumbheṣu nikṣipet|
godhūmayavanīvārasālimudgapriyaṅgukān|| 27.61 ||
māṣavrīhīn bījakumbhe prakṣipet kamalekṣaṇe|
śamyudumbarabilvānāṃ palāśāśvatthavṛkṣayoḥ|| 27.62 ||
vaṭakhādiracāmpeyavikaṅkatatarostathā|
tvaksārameṣāṃ vṛkṣāṇāṃ kaṣāyāmbhasi nikṣipet|| 27.63 ||
koṣṭhaṃ māṃsī haridre dve murā śaileyacampakān|
vacākacoramustāśca sarvauṣadhighaṭe kṣipet|| 27.64 ||
nīvāratilasiddhārthayavaveṇuyavāṃstathā|
tulasīdalayuktāṃstu śāntyambhasi vinikṣipet|| 27.65 ||
padmaṃ nīlotpalaṃ caiva sthalābjamukulāni ca|
ketakīmallikājātinandyāvartasumāni ca|| 27.66 ||
cāmpeyameghāvakulasumāni sumabhājane|
śakṛdrasaṃ ca gomūtraṃ dadhi kṣīraṃ ghṛtaṃ tathā|| 27.67 ||
pañcagavyāni tatpātre nikṣipedadbhirabjaje|
puṇyakṣetrābdhyāpagābhyaḥ puṇyagādyantamadhyataḥ|| 27.68 ||
tulasībilvakamalamūlebhyaśca hṛtāḥ śubhāḥ|
mṛtsnāstu mṛttikākumbhe jalena saha pūrayet|| 27.69 ||
etāni dravyajālāni vibhavecchānusārataḥ|
ekaṃ vātha samastaṃ tattatkumbhe tu nikṣipet|| 27.70 ||
gandhodakairvā kalaśān galitaiḥ śuddhavāribhiḥ|
droṇamānaṃ pañcagavyaṃ ghṛtaṃ kṣīraṃ ca mākṣikam|| 27.71 ||
tādṛgevetararasaṃ tāvadeva guḍodakam|
ghaṭeṣu pūrayed vidvān dravyakumbhāmbhasā rame|| 27.72 ||
aṣṭabhāge tvekabhāgaṃ dravyamānaṃ vidhīyate|
hemādi lohajālāni ratnāni ca yathā vasu|| 27.73 ||
tattaddravyādhidevān vai tata āvāhya pūjayet|
ghṛtakumbhādhidevastu vāsudevaḥ sanātanaḥ|| 27.74 ||
saṃkarṣaṇastaptatoyakumbhasya sumavāriṇaḥ|
pradyumno devatā devi sarvauṣadhijalasya tu|| 27.75 ||
aniruddho devatā syāt puṇyatīrthaghaṭasya hi|
vāsudevaḥ śuddhatoyakumbhe nārāyaṇaḥ smṛtaḥ|| 27.76 ||
keśavaḥ pādyakumbhasya devo nārāyaṇastathā|
arghyakumbhasya cācāmatoyanāthastu mādhavaḥ|| 27.77 ||
govindaḥ kṣīrakumbhasya viṣṇurdadhnaḥ sarodbhave|
pañcāmṛtasya devastu madhusūdananāmakaḥ|| 27.78 ||
trivikramastu madhuno gandhakumbhasya vāmanaḥ|
śrīdharaḥ phalakumbhasya mārjanāmbho'dhidevatā|| 27.79 ||
hṛṣīkeśaḥ padmanābho madhuparkasya padmaje|
dāmodaraḥ patradevo ratnanīrasya vai prabhuḥ|| 27.80 ||
narottamo'dhokṣajastu lohāmṛtaghaṭasya hi|
gulāmbhaso nṛsiṃhaḥ syādikṣunīrasya cācyutaḥ|| 27.81 ||
devatā bījakumbhasya kāṣāyasya hariḥ smṛtaḥ|
kṛṣṇastu śāntikumbhasya pañcagavyaghaṭasya tu|| 27.82 ||
pañcatattvādhidevaḥsyānmṛttoyakalaśasya hi|
ādisūkaradevaśca devā itthaṃ prakīrtitāḥ|| 27.83 ||
pratyekaṃ dhūpadīpādigandhaiḥ saṃpūjya devatāḥ|
tataḥ sādhakamukhyāstu gāyatrīṃ viṣṇumuccaran|| 27.84 ||
dravyanyāsakrameṇaiva gṛhītvā kalaśān rame|
ācāryasya kare dadyāditaraiḥ saha deśikaḥ|| 27.85 ||
mantraṃ samuccaran devamabhiṣiñcedudaṅmukhaḥ|
viṣṇugāyatriyā devaṃ pādyakumbhena vai tataḥ|| 27.86 ||
tadviṣṇoriti mantreṇa snāpayedarghyavāriṇā|
na te viṣṇo iti manuṃ vadannācāmavāriṇā|| 27.87 ||
āpyāyasveti mantreṇa gokṣīreṇābhiṣecayet|
dadhikrāvṇa yajuṣā dadhnā saṃsnāpayeddharim|| 27.88 ||
pañcāmṛtena deveśaṃ snāpayenmūlavidyayā|
madhuvāteti mantreṇa madhuparkeṇa vai vibhum|| 27.89 ||
gandhadvāreti vai mantramuccaran gandhavāribhiḥ|
phalinītyanuvākena snāpayet phalavāriṇā|| 27.90 ||
śaṃ no devīti manunā snāpayenmārjanāmbubhiḥ|
oṣadhīriti mantreṇa snāpayet patravāribhiḥ|| 27.91 ||
ratnodakairiṣetveti lohatoyābhiṣecanam|
madhu vāteti mantreṇa snapanaṃ gulavāribhiḥ|| 27.92 ||
sāvitryākṣatatoyena śatadhāreti mantrataḥ|
snāpayet bījatoyena oṣadhya iti mantrataḥ|| 27.93 ||
kaṣāyādbhiḥ śāntitoyairvedāhamiti mantrataḥ|
ghṛtasnāteti mantreṇa ghṛtena snapanaṃ vibhoḥ|| 27.94 ||
tvaṃ viṣṇuriti yajuṣā snānamuṣṇāmbudārayā|
yo'pāṃ puṣpamiti snānaṃ kuryātpuṣpāmbubhirguruḥ|| 27.95 ||
sarvauṣadhyudakenātha puṃsūktenābhiṣecanam|
viṣṇoḥ karmeti mantreṇa pañcagavyābhiṣecanam|| 27.96 ||
uddhṛtāsīti mṛttauyairimaṃ me gaṅgamantrataḥ|
śuddhatīrthena deveśamathavā mūlavidyayā|| 27.97 ||
jitaṃ ta iti mantrādvā ambhasyeti ca rame|
yaddravyasya ca yo mantrastanamantreṇābhiṣecayet|| 27.98 ||
athavā pauruṣaiḥ sūktairdvādaśākṣaravidyayā|
athavā viṣṇugāyatryā ṣaḍarṇenāthavā rame|| 27.99 ||
svamūrtividyayā vāpi (10)snāpayet śrīpatiṃ guruḥ|
ekāśītighaṭanyāsamūnapañcāśatastathā|| 27.100 ||
(10.. snapanaṃ madhuvidviṣaḥ|)
triṃśataḥ pañcaviṃśatyā ekaviṃśatikasya ca|
tathā saptadaśasyāpi ṣoḍaśasya sarodbhave|| 27.101 ||
dvādaśānāṃ navānāṃ ca pañcānāmekasaṃkhyayā|
sthāpitasya ghaṭānāṃ ca vadāmi nyāsamabjaje|| 27.102 ||
ekāśītyā yadā devi kalaśairabhiṣicyate|
vairiñce sthāpayedvidvānnavasaṃkhyāṃ tu madhyame|| 27.103 ||
divyasthāne'pyaṣṭadikṣu pratyekaṃ navasaṃkhyakān|
vidhātṛpadakumbhānāṃ puṇyatīrthaṃ tu madhyame|| 27.104 ||
parito'ṣṭasu kumbheṣu prācyādiṣu yathākramam|
phalodakaṃ mārjanāmbho madhuparkaṃ ca patravat|| 27.105 ||
salilaṃ ratnasaṃyuktaṃ lohavāri tathekṣujam|
śāntivāri ca devasya padeṣu prāgupakramāt|| 27.106 ||
dravyāṇi madhyakumbheṣu hyaṣṭottaraśate yathā|
paritastadvadeva syādūnapañcāśataḥ śṛṇu|| 27.107 ||
brahmasthāne nava ghaṭān pūrvavad dravyasaṃyutān|
saṃsthāpya devatāsthāne dikṣvaṣṭasu yathākramam|| 27.108 ||
pañca pañca vinikṣipya teṣu madhyaghaṭeṣu vai|
pādyādiṣu ca yaddravyaṃ taddravyeṇaiva pūrayet|| 27.109 ||
śuddhodakaiḥ koṇakumbhān kṣīrābdhimathanodbhave|
triṃśadbhiḥ kalaśairdevi yadā devo'bhiṣicyate|| 27.110 ||
parameṣṭhipade madhye dvau ghaṭau puṇyavāriṇā|
akṣatābhiśca saṃpūrya tayoraṣṭasu dikṣvapi|| 27.111 ||
ekaikaṃ prāgupakramya sthāpayet dravyasaṃyutān|
dadhi pañcāmṛtaṃ tadvanmākṣikaṃ gandhavāri ca|| 27.112 ||
phalodakaṃ mārjanāmbho madhuparkaṃ sapatrakam|
devasthāne caturdikṣu pañca pañca ghaṭān nyaset|| 27.113 ||
teṣu madhyamakumbheṣu pādyārghyācamanāni ca|
kṣīramāpūrayedanyān śuddhādbhiḥ pañcaviṃśakaiḥ|| 27.114 ||
kalaśairabhiṣekaḥ syādvairiñce pañca vai ghaṭān|
nidhāya puṇyasalilaṃ madhyakumbhe samarpayet|| 27.115 ||
taccaturdikṣu caturaḥ dadhi pañcāmṛtaṃ madhu|
gandhodakaṃ devatāyāḥ sthāne dikṣu caturṣvapi|| 27.116 ||
triṃśadvaddhaṭavinyāsastathā dravyaiśca pūraṇam|
ekaviṃśatikumbhasya sraṣṭṛsthānaghaṭaikake|| 27.117 ||
āpūrya puṇyatīrthena vidikṣu caturṣu kramāt|
pañca pañca ghaṭānnyasya teṣu madhyaghaṭeṣu vai|| 27.118 ||
akṣatāmbu tatā baijaṃ kaṣāyaṃ śāntivāri ca|
śuddhodaiḥ pūrayedanyān kalaśān gālitai rame|| 27.119 ||
daśa sapta ghaṭairbhadre yathā devo'bhiṣicyate|
sakarṇikaṃ ṣoḍaśabhirdalairdhānyena kalpitam|| 27.120 ||
pīṭhaṃ tasmin karṇikāyāṃ ghaṭamekaṃ tathā ghaṭān|
nikṣipyānyeṣu madhyasthe puṇyatīrthena pūrayet|| 27.121 ||
pādyamarghyaṃ tathācāmaṃ kṣīraṃ dadhi ca pañcabhiḥ|
amṛtaiḥ pūraṇaṃ devi mākṣikaṃ gandhavāri ca|| 27.122 ||
phalodakaṃ mārjanāmbho madhuparkaṃ ca nikṣipet|
patratoyaṃ ratnavāri lohatoyaṃ guḍodakam|| 27.123 ||
ikṣujaṃ madhyahīnaṃ syāt ṣoḍaśaiḥ kalaśairyadā|
abhiṣiñceddevadevaṃ ghaṭānāṃ vinyased guruḥ|| 27.124 ||
dvādaśānāṃ paścimasyāḥ prācyāntaṃ vrīhibhiḥ kramāt|
paṅktitrayaṃ purākalpya caturaścaturo ghaṭān|| 27.125 ||
ekaikasmin vinikṣipte triṣu dvādaśa vai bhavet|
(11)pādyādi dravyasalilaṃ patrāntaṃ teṣu pūrayet|| 27.126 ||
(11.gra. pādyāditoyakalaśān patrāntān teṣu nikṣipet|)
sthāpyeṣu navasaṃkhyeṣu kalaśeṣu yadā rame|
madhyakumbhe puṇyatīrthaṃ parito'ṣṭa ghaṭeṣu vai|| 27.127 ||
pādyādidravyanikṣepaṃ gandhāntaṃ tatra kārayet|
ghaṭeṣu pañcasaṃkhyeṣu puṇyatīrthaṃ tu madhyame|| 27.128 ||
āgneyādiṣu koṇeṣu sākṣataṃ bījavāri ca|
śāntitoyaṃ ca kāṣāyaṃ pūrayedekasaṃkhyake|| 27.129 ||
ghaṭe puṇyena toyena saṃpūrya snāpayeddharim|
ito'dhiko'pi śāstre'sminnabhiṣeka udīritaḥ|| 27.130 ||
tathāpi saṃgraheṇaiva mayā proktastava priye|
pratiṣṭhāyāmutsave ca prāyaścittādikarmasu|| 27.131 ||
saṃkrāntyādiṣu kāleṣu vibhavecchānusārataḥ|
catuḥsthānārcanaṃ kṛtvā snāpayecca tato harim|| 27.132 ||
eṣa mukhyo'bhiṣekaste kathitaḥ kamalekṣaṇe|
vinā homaṃ madhyamaḥ syāt tathā cakrābjamaṇḍale|| 27.133 ||
pūjāhīno'dhamo bhadre kuryācjñātvā vicakṣaṇaḥ|
[snānopayuktadravyāṇi dadhikṣīramadhūni ca|| 27.134 ||
anyāni sarvavastūni deśikaḥ svayamāharet|
devasya snapanānte tu yajamāno hareḥ purā|| 27.135 ||
ācāryān sādhakaṃścaiva toṣayadvividhairdhanaiḥ|
anyāṃśca vaiṣṇavān sarvān yathāśakti ca toṣayet|| 27.136 ||
snapanānte tūtsavaṃ ca vibhave sati kalpayet|]

|| iti śrīśrīpraśnasaṃhitāyāṃ saptaviṃśo'dhyāyaḥ ||

Like what you read? Consider supporting this website: