Prasna-samhita [sanskrit]

52,505 words

The Sanskrit text of the Sri-prasna-samhita, an encyclopedic text belonging to the Pancaratra school, containing references to mantras from Vedic, Puranic and Agamic sources, as well as details regarding instruments and dances employed during services in the temple, explaining various Mudras (gestures), musical Ragas and Talas. The Prasna-samhita quaotes references from various other texts such as the Padmasamhita, Satvatasamhita and Isvarasamhita, as well as the Yogatattva Upanisad. Alternative titles: Praśnasaṃhitā (प्रश्नसंहिता), Śrīpraśnasaṃhitā (श्रीप्रश्नसंहिता), Prashna-samhita, Prashnasamhita, Prasnasamhita, Sriprasnasamhita, Shriprashnasamhita.

|| ekādaśo'dhyāyaḥ ||

sthitaṃ yānasamārūḍhamāsīnaṃ lokavikramam|
śayanaṃ viśvarūpaṃ ca ṣaḍvidhaṃ bimbamucyate|| 11.1 ||
mamāvatārabhedeṣu tattatkāryānurodhataḥ|
bhidyate bahudhā devi yajamānasyānurodhataḥ|| 11.2 ||
caturaśre suvṛtte ca ṣaḍaśre sthāpayed vibhum|
sthitaṃ yānasamārūḍhamāsīnaṃ lokavikramam|| 11.3 ||
vṛttāyate śayānaṃ syāccaturaśrāyate tathā|
aṣṭāśraye viśvarūpa(1)mekamālokya kalpayet|| 11.4 ||
(1.gra. meva)
arcārūpasya nirmāṇe padārthā api ṣaḍvidhāḥ|
ratnasphaṭikalohāśca śilā dāruśca mṛṇmayaḥ|| 11.5 ||
pūrvapaścimato bimbaṃ na hīnaṃ nirmitaṃ yadi|
tatpūrṇaṃ bimbamityāhuḥ pūrvabhāgaṃ tu yatra vai|| 11.6 ||
mukhādisahitaṃ bimbamardhacitraṃ taducyate|
paṭādilikhitaṃ yattu taccitraṃ hīnamucyate|| 11.7 ||
(2)ratnaistu nirmitaṃ bimbaṃ sarvakāmaphalapradam|
(3)saṃpatpradaṃ svarṇabimbaṃ rajataṃ jñānadaṃ bhavet|| 11.8 ||
(2.. nirdoṣā ratnajāḥ sarvāḥ sarvakāmaphalapradāḥ|)
(3.gra. saṃpatkaraṃ)
saubhāgyadāyakaṃ tāmramevaṃ trividhamīritam|
yaśovittajñānadāyi śvetaśailasamudbhavam|| 11.9 ||
ārādhanīyaṃ (4)vipreṇa tadanyatsarvakāmadam|
kṣatriyādibhirārādhyaṃ sveṣāṃ caiveṣṭasiddhaye|| 11.10 ||
(4.gra. viprāṇāṃ)
siddhā maharṣayo yatra tapasyanti dvijā api|
martyāgamye devasevye paripakvaśilāmaye|| 11.11 ||
ācāryaḥ prathamaṃ gatvā bimbayogyāṃ śilāṃ rame|
samyak parīkṣya cāgatya yajamānāya vedayet|| 11.12 ||
yajamāno guruścaiva brāhmaṇān bhojayet purā|
tebhyaścānugrahaṃ prāpya (5)yajamānena sammitaḥ|| 11.13 ||
(5.gra. yajamāno guruḥ svayam|)
(6)rathakārādisahito gatvā tatra prapāṃ kriyāt|
aṅkurārpaṇa(7)pūrvaṃ hi sthaṇḍile sthāpayed ghaṭān|| 11.14 ||
(6.gra. rathakāreṇa)
(7.gra. pūrvāṇi)
vinyasya parameṣṭhyākhyavidyayā kūrcapallavaiḥ|
alaṃkṛtya pidhāyāsyānanucakraṃ ca pūjayet|| 11.15 ||
puṇyāhavāriṇā prokṣya siddhārthāṃścakravidyayā|
vikīrya cakramudrāṃ ca pradarśyānantaraṃ guruḥ|| 11.16 ||
madhye tu paramātmānaṃ karake ca sudarśanam|
indrādīnupakumbheṣu prāpaṇāntaṃ samarcayet|| 11.17 ||
samitsarpiḥ puṣphalairdalaiḥ pañcabhirapyatha|
mūlamantreṇa juhuyāt pṛthagaṣṭottaraṃ śatam|| 11.18 ||
caruṇāpi nṛsūktena juhuyāt ṣoḍaśāhutīḥ|
vanadevān parvatāṃśca gaṇḍaśailāṃstaṭānapi|| 11.19 ||
śṛṅgāṃśca nirjharānabdhīn vṛkṣānapyoṣadīrapi(8)|
vanaspatiṃ(tīn) jarāyujānaṇḍajān svedajānapi|| 11.20 ||
(8.gra. dhīstataḥ)
udbhidaḥ sarvabhūtāni titro'pi vyāhṛtīrapi|
namastayā ca vyāhṛtyā hutvā saṃpātamāharet|| 11.21 ||
pūrṇāhutiṃ tato hutvā saṃpātaṃ sparśavidyayā|
tasyāṃ śilāyāṃ vinyasya balidānaṃ ca kalpayet|| 11.22 ||
dadhyannaṃ rajanīcūrṇayuktaṃ lājānapūpikām|
payodadhighṛtaṃ rambhāśalāṭūṃścaruṇā saha|| 11.23 ||
dadyācca sarvabhūtebhyo balidānaṃ tu deśikaḥ|
sumuhūrte śilāṃ vīkṣya siddhārthāṃścakravidyayā|| 11.24 ||
dadyāt baliṃ pratidiśaṃ bhūtebhyaḥ kamalekṣaṇe|
puṇyāhaṃ vācayitvātha prokṣya pūruṣavidyayā|| 11.25 ||
śilāṃ spṛṣṭvātha mūlena datvārdhyaṃ prītimandire|
japedaṣṭottaraśataṃ mūlamantraṃ gurūttamaḥ|| 11.26 ||
bimbasyānuguṇaṃ kuryāt (9)sūtrapātaṃ śilābhuvi|
bimbaṃ śītalayā kuryānna tūṣṇaśilayā kvacit|| 11.27 ||
(9.gra. sūtrapātraṃ)
yadi bimbaṃ śīta(la) kuryāllakṣaṇasaṃyutam|
taddevasaṃnidhau (10)saṃpat sadā pūrṇā bhavet dhruvam|| 11.28 ||
(10.gra. sarvasaṃpūrṇā sadā bhavet|)
puṃliṅgaśilayā kuryānnādavatyā (11)sadā harim|
(12)strīśilā pādapīṭhaṃ syādraratnanyāsaṃ napuṃsake|| 11.29 ||
(11.gra.hariṃ guruḥ|)
(12.. puṃśilā|)
śilāmevaṃ parīkṣyātha(13) rathakāraistu bhedayet|
śilā nipated bhūmyāṃ na bhaved bimbasādhane|| 11.30 ||
(13.gra. parīkṣyaiva|)
madhye sthitāpi grāhyā tāmuddhṛtya guruḥ śilām|
mahākumbhajalaiḥ prokṣya tataḥ karakavāriṇā|| 11.31 ||
pariṣicya pratikṛtiṃ śilpibhiḥ kārayed guruḥ|
devīnāṃ ca śriyādīnāṃ nirmāṇe strīśilā varā|| 11.32 ||
puṃśilā pādapīṭhe syādratnanyāsaṃ napuṃsake|
śrīsūktenaiva devīnāṃ śilāsaṃgrahaṇaṃ caret|| 11.33 ||
madhyakumbhe śriyaṃ devīṃ paritaḥ kalaśeṣu ca|
vāgīśvarīṃ kriyāṃ kīrtiṃ lakṣmīṃ sṛṣṭimataḥ parām|| 11.34 ||
prahvīṃ satyāṃ tato brāhmīṃ karake ca sudarśanam|
yathā pūrvaṃ taditarat śriyamagnau tu pūjayet|| 11.35 ||
itarā api cāvāhya vāgīśādyā yathākramam|
brahmādikalpane devi ghaṭasthāpanakarmaṇi|| 11.36 ||
brahmādīn madhyakumbhasthān pūrvādiṣu yathākramam|
indrādīn pūjayet vidvān karake ca sudarśanam|| 11.37 ||
pūrṇāhutiṃ tataḥ kuryāt saṃpātājyena vai śilām|
sparśayettattadaṅgeṣu mūlamantreṇa deśikaḥ|| 11.38 ||
devībrahmādibimbāni kārayecchilpivargataḥ|
dāruṇā yadi kalpyeta bimbāni svārthasiddhaye|| 11.39 ||
dārusagrahaṇaṃ kuryād vṛścikāditrimāsake|
vṛścikādyaṣṭamāseṣu agaruścandano'thavā|| 11.40 ||
kāśmaryo devadāruśca madhūkaharicandanau|
khadiraścārjunaścaiva kadambapanasau tathā|| 11.41 ||
bilvaḥ pūrvoktavṛkṣā ye sāravanto na koṭarāḥ|
suṣirādivihīnāśca gṛhṇīyāt tān drumādhipān|| 11.42 ||
dagdhān vakrān granthiyuktān sasākhān varjayedrame|
śilāsaṃgrahavaddhomaḥ sarvaḥ kāryo yathāvidhi|| 11.43 ||
anokahānāmaṅgāni pravālādīni pūrvavat|
prācīnakuṇḍe juhuyāt sarpirādi gurūttamaḥ|| 11.44 ||
prakṣālayed vṛkṣamūlaṃ vāsasā chādayedrame|
sadarbheṇa smaran mūlaṃ prādakṣiṇyena (14)gurūttamaḥ|| 11.45 ||
(14.gra. vai guruḥ|)
mūrtibhiśca dvādaśabhirmatsyādibhiranukramāt|
vyāhṛtībhistataḥ paścādupatiṣṭhenmahīruham|| 11.46 ||
karmaṇā pūrvavṛttena sthāvaratvamupāgataḥ|
vṛṇobhi viṣṇorbimbārthaṃ tava mokṣāya vai druma|| 11.47 ||
sthāvaratvādito gaccha divyaṃ rūpamanuttamam|
prāpya yogāṃśca vipulān vāsudevaprasādataḥ|| 11.48 ||
anubhūya tato mokṣaṃ yāhi sūriniṣevitam|
ityupasthāya mantreṇa rakṣāsūtraṃ tu bandhayet|| 11.49 ||
anuktamanyatkartavyaṃ śilāsaṃgrahavanniśi|
prabhāte deśikaḥ snātvā muhūrte śobhane śuciḥ|| 11.50 ||
chindyād vṛkṣaṃ kuṭhāreṇa prāṅmukhaḥ puruṣātmanā|
rathakārastato vṛkṣaṃ chedayed gurvanujñayā|| 11.51 ||
prācyāmudīcyāṃ patitastarurabhyudayāvahaḥ|
kuryād bimbaṃ prakāṇḍena śākhayāpyanurūpayā|| 11.52 ||
kumbhodakena taṃ siñced dhyātvā tatra sthitaṃ harim|
mūlamantreṇa paritaḥ siñcet karakavāriṇā|| 11.53 ||
devālayaṃ taruṃ nītvā dhāmamānānusārataḥ|
ālaye cādhivāsādi sthāpayitvā drumaṃ bhuvi|| 11.54 ||
kuryād bahirvane yadvā sarvaṃ tadvadyathāvidhi|
bimbamatyadbhutākāraṃ śilayā ()drumeṇa || 11.55 ||
kārayet saṃskṛtenaiva tvanyathānarthamāpnuyāt|
kuryādyatoktavidhinā kṛtaṃ mokṣāya vai bhavet|| 11.56 ||

|| iti śrīśrīpraśnasaṃhitāyāṃ ekādaśo'dhyāyaḥ ||

Like what you read? Consider supporting this website: