Prasna-samhita [sanskrit]

52,505 words

The Sanskrit text of the Sri-prasna-samhita, an encyclopedic text belonging to the Pancaratra school, containing references to mantras from Vedic, Puranic and Agamic sources, as well as details regarding instruments and dances employed during services in the temple, explaining various Mudras (gestures), musical Ragas and Talas. The Prasna-samhita quaotes references from various other texts such as the Padmasamhita, Satvatasamhita and Isvarasamhita, as well as the Yogatattva Upanisad. Alternative titles: Praśnasaṃhitā (प्रश्नसंहिता), Śrīpraśnasaṃhitā (श्रीप्रश्नसंहिता), Prashna-samhita, Prashnasamhita, Prasnasamhita, Sriprasnasamhita, Shriprashnasamhita.

|| daśamo'dhyāyaḥ ||

garbhamandiranirmāṇe saṃpūrṇo tadanantaram|
garbhagehasya tanmānaṃ tanmānārdhādhikaṃ puraḥ || 10.10.1 ||
ardhamaṇḍapanirmāṇaṃ kuryācchāstroktavartmanā|
garbhārdhasadmano bhūmeḥ samaṃ kuryādvicakṣaṇaḥ|| 10.2 ||
agre'rdhamaṇḍapāt kuryāt nṛttamaṇḍapanāmakam|
nṛttārdhamaṇḍapasyāgre kuryādāsthānamaṇḍapam|| 10.3 ||
pārśvayornirgamārthāya purato varānane|
sopānāni kvacidbhadre kuryācchilpivicakṣaṇaḥ|| 10.4 ||
maṇḍapeṣu praklṛpteṣu prākārān parikalpayet|
parivāraniveśārthaṃ śobhārthaṃ mandirasya ca|| 10.5 ||
antarmaṇḍala(1)saṃjñaṃ syāt tatsālaṃ prathamaṃ viduḥ|
antarhāraṃ (2)dvitīyaṃ syānmadhyahāramanantaram|| 10.6 ||
(1.. nāmānaṃ prākāraṃ prathamaṃ viduḥ|)
(2. tato vapraṃ)
(3)caturthaṃ pāribhadraṃ syāt pañcamaṃ parvatāhvayam|
ṣaṣṭhaṃ vaidyādharaṃ vidyāt saptamaṃ sarvaveṣṭanam|| 10.7 ||
(3.. anantaraṃ ca maryādā mahatī nāma pañcakam|)
catuḥ pañcāṣṭadaṇḍānāṃ sālānāmucchrayaṃ bhavet|
prathamāvaraṇādyeṣu vistāro yatra dṛśyate|| 10.8 ||
āgneye pacanāgāraṃ dīrghacullīsamanvitam|
madhye'gniyamayoḥ kuṇḍaṃ nityahomāya kalpayet|| 10.9 ||
marīcyādi(4)niveśārthaṃ vāyusomāntare bhavet|
bahirāvaraṇe kuryād dhānyasthāpanaveśmakam|| 10.10 ||
(4.. nidhānaṃ syāt|)
vāhanādisthitiścaindre pānīyaṃ vāruṇe bhavet|
utsave devayajanaṃ someśāntare(5) bhavet|| 10.11 ||
(5.gra. someśānāntare)
pākasthāne kūpamekaṃ bahirdvau kalpayed rame|
evaṃ bahuvidhaṃ sthānaṃ puṣpodyānaṃ tathā saraḥ|| 10.12 ||
prākārāṇāmantareṣu kārayitvā ca śilpibhiḥ|
prākārāṇāṃ ca sarveṣāmūrdhvasthāneṣu sarvataḥ|| 10.13 ||
garuḍān śaṅkhacakrānvā siṃhān vāpi ca kārayet|
ekaikasya ca sālasya caturdvārāṇi kalpayet|| 10.14 ||
dvāreṣu gopurāṇi syuścaturaśrāyatāni vai|
praveśanirgamau syātāṃ dvāreṣu pratigopuram|| 10.15 ||
garbhaṃ tu maṇḍapādīnāmagnikoṇe tu vinyaset|
(6)gopurāṇāṃ bhavedyāmye garbhanyāsaṃ gurūttamaḥ|| 10.16 ||
(6.gra. gopurasya)
gopurāṇāṃ ca sarveṣāmantargarbhagṛhasya ca|
dvau dvau kavāṭau sudṛḍhau ślakṣṇau tālaghanānvitau|| 10.17 ||
svarṇādikīlaiḥ paṭṭaiśca sarvato bandhayedrame|
svarṇādikṣudraghaṇṭāśca nīrandhreṇa ca yojayet|| 10.18 ||
evaṃ garbhavimānaṃ ca (7)maṇḍapāṃ (pān) sālasaṃyutān|
kārayitvā gopurāṇi tato deśikasattamaḥ|| 10.19 ||
(7.gra. maṇḍapān|)
pratiṣṭhāmārabheddevi tadvidhānamihocyate|
(8)prāsādasyāgrataḥ kuryāt kuṇḍasthāpanamaṇḍapam|| 10.20 ||
(8.[ī. a.16] prāsādasyāgrataḥ kṛtvā pūrvavadyāgamaṇḍapam|)
sarvopakaraṇairyuktaṃ (9)sarvalakṣaṇasaṃmitam|
(10)sarvato'ṣṭau vimānasya diśi kuṇḍān prakalpayet|| 10.21 ||
(9.[ī. a.16] sarvalakṣaṇasaṃyutam|)
(10.prāsādasyāpi paritaḥ kuryātkuṇḍāṣṭakaṃ guruḥ|)
tadabhāve tu caturastadabhāve purodite|
(11)maṇḍape sthāpayedagnimekameva gurūttamaḥ|| 10.22 ||
(11.yāgamaṇḍapabhūbhāge kuṇḍamekaṃ prakalpayet|)
sauvarṇī rājatī tāmrī stūpī dārumayī tathā|
śilāmayī saṃsthāpyā no cenmūrdhnā vinā bhavet|| 10.23 ||
tadvimānaṃ na pūrṇaṃ syādyatnena sthāpayedataḥ|
(12)tasya (13)dvitīyasya golasya pramāṇaṃ bimbamuttamam|| 10.24 ||
(12.tadvigolakamānena mantrabiṃbena vai saha|)
(13.gra. dvitīyagolasya)
adhivāsaṃ rahasye'nye maṇḍape kalpayet purā|
stūpibhiḥ saha śāstroktavidhānena vicakṣaṇaḥ|| 10.25 ||
bimbasya stūpikānāṃ ca snānādyamakhilaṃ caret|
(14)vastrairābharaṇaiḥ puṣpairalaṃkṛtya supūjya ca|| 10.26 ||
(14.vastrairābharaṇaiḥ puṣpaiśchannaṃ kṛtvārghyapuṣpavat|)
tasmin ratnādisaṃyukte (15)kumbhe bimbaṃ niveśya ca|
śanaiḥ prāsādaparyaṅkamārohenmūrtipaiḥ saha|| 10.27 ||
(15.bimbaṃ kumbhe niveśya ca
      Sl.27c, d same as sl. 297-a, b.)
(16)tatra prāktāḍanādīni kṣālanādīni kārayet|
tato bimba(17)stūpikāṃ tāṃ nayedūrdhvaṃ sa sādhakaḥ|| 10.28 ||
(16.tatra prāktāḍanādīṃstu kuryātsaṅkṣālanādikān|)
(17.gra. sthūpikāstām|)
prāṅmukhodaṅmukho vāpi guruḥ padme sthitaḥ svayam|
sthāne madhyamakumbhasya sthāpayet sudhayā tataḥ|| 10.29 ||
pratiṣṭhāsīti mantreṇa dṛḍhī kuryād gurūttamaḥ|
(18)ācarenmantravinyāsaṃ kumbhe bimbasamanvite|| 10.30 ||
(18.[ī. a.16] `ācaredratnavinyāsaṃ sarvaṃ vā''vāhanoditam|)
hṛdādyaṃ tvaniruddhena mūlamantreṇa (19)deśikaḥ|
(20)tatrādyamanusaṃdhāya hyekaṃ kṛtvā parānvitam|| 10.31 ||
(19.lāṅgalin|)
(20.tatrādyamanusandhānamekaṃ kṛtvā parānvitam|)
saṃpūjya sthāpayet stūpīḥ pārśvayostasya vai rame|
sudhābhiḥ parilipyātha mantrānapi ca vinyaset|| 10.32 ||
(21)prāsādapaṭṭikāyāṃ tu pañcaviṃśatitantubhiḥ|
badhvā parisaraṃ paścāt svayaṃ badhvā ca kautukam|| 10.33 ||
(21.Sl. 33-a, b same as sl. 303-a,b.)
[pratiṣṭhāvidhivat pūrvaṃ saṃbhārānarpayet kramāt|]
chāyādhivasanaṃ kuryāt kaṭāhādiṣu vai rame|| 10.34 ||
(22)snapanaṃ darpaṇe kuryāt mūrtīnāṃ mantravittamaḥ|
netronmīlanametāsāṃ kuryācchāstroktavartmanā|| 10.35 ||
(22.snapanaṃ darpaṇe kuryātprāgvaddeśikasattamaḥ|)
dhyātvā virājaṃ vaimānaṃ tattatsthāneṣu deśikaḥ|
pādādārabhya kumbhāntaṃ lokādhvānaṃ vicintayet|| 10.36 ||
tattatsthāneṣu devānāṃ pūjanaṃ kalaśeṣvapi|
(23)maṇḍale ca krameṇaiva pūjanīyā varānane|| 10.37 ||
(23.kalaśe maṇḍale caiva prāsādasthān samarcayet|
      Sl. 38a,b,c, d same as sl.308-c, d
                             sl.309-a, b
      Sl. 39a,b,c, d same as sl.309-c, d
                             sl.310-a, b
      Sl. 40a-b same as sl. 310-c,d.)
prāsādaṃ paritaḥ klṛptakuṇḍeṣvagniṃ yathāvidhi|
saṃskṛtya vāsudevādīn prabhavāpyayayogataḥ|| 10.38 ||
saṃtarpayedyathāśāstramathavā tatpurassthite|
kuṇḍe tu sakalaṃ homamācāryaḥ svayamācaret|| 10.39 ||
mantrāṃstu pāṭhayedvidvān tatpratiṣṭhāṃ nayet sudhīḥ|
pūrṇāntamakhilaṃ kṛtvā (24)tadvidhānena vai punaḥ|| 10.40 ||
(24.[ī. a.16] vidhinānena vai punaḥ|)
kṣuro hareti (25)mantreṇa (26)sāmagān pāṭhayedrame|
cakramāmalasārasya madhyataḥ saṃniveśayet|| 10.41 ||
(25.gra. vai sāma)
(26.pāṭhayetsāmagāṃstu vai|
      Sl. 41,c, d is same as Sl.312-c, d.
      Sl. 42-a,b,c,d same as Sl.313-a,b,c,d.
      Sl. 43-a,b,c,d same as Sl.314-a,b,c,d.
      Sl. 44-a, b same as Sl.315-a, b.)
yathābhimatarūpaṃ tu digvaktraṃ cāmbarānanam|
svaśaktivarṇadaṇḍasthaṃ caṇḍamārtāṇḍabhāsvaram|| 10.42 ||
cakramantraṃ nyasettasmin varṇādhvānaṃ puroditam|
gatyāgatiprayogeṇa prākprameyajñalakṣaṇam|| 10.43 ||
nānyathāvatpurā jñātvā mantramūrtigataṃ vibhum|
(27)kuryāttatordhvasaṃsthānaṃ nānyathā tu varānane|| 10.44 ||
(27.kuryāttatordhvasandhānaṃ nānyathā tu munīsvarāḥ|)
evaṃ cābhimataṃ cakraṃ (28)sarvavighnapraśāntakam|
pratiṣṭhāpya tamabhyarcya (29)tato'straṃ samanantaram|| 10.45 ||
(28.sarvavighnakṣayaṅkaram|)
(29.tasyaivaṃ|)
triyaṃśena (30)śirodeśāt pakṣirājavibhūṣitam|
saṃskṛtya dhvajadaṇḍaṃ ca śikhāmantraṃ ca vinyaset|| 10.46 ||
(30.[ī. a.16]tryaṃśena śikharāduccaṃ khagarāṭparibhūṣitam|
               Sl. 46c, d same as sl.325-c, d.
               Sl. 47a,b,c, d same as sl.328-a, b)
kṛtvāstrasaṃnidhiṃ tasmin lāñchanākhye purā paṭe|
niveśya dhvajadaṇḍāgre gandhādyairarcayedrame|| 10.47 ||
vimānastūpikaikā cedvāsudevastu tatra vai|
dve cettayordevavarau(31) vāsudevastathā paraḥ|| 10.48 ||
(31.gra. parau)
saṃkarṣaṇistriṣu sthāpyā vāsudevādikāstrayaḥ|
(32)vāsudevādicaturaḥ prārthayecca triṣu kramāt|| 10.49 ||
(32.vāsudevādikāḥ pūjyāḥ kumbhaṣaṭke kṛte sati|)
(33)kumbhaṣaṭke keśavādiṣaṭkaṃ tatra supūjayet|
(34)kumbhāṣṭake keśavādyāstatra saṃprārthayedrame|| 10.50 ||
(33.saṃpūjya keśavādīnāṃ ṣaṭkaṃ kumbhāṣṭake kṛte|)
(34.keśavādyaṣṭakaṃ pūjyaṃ dviṣaṭke dvādaśārcayet|)
kalaśeṣu dvādaśasu keśavādīn niyojayet|
(35)yugmayogena kumbhānāṃ sthāpanaṃ mokṣakāṅkṣiṇām|| 10.51 ||
(35.Sl. 51c, d same as sl. 349-c, d.)
(36)ayugmaṃ syāttadanyeṣāṃ svargādiphalakāṅkṣiṇām|
evaṃ kṛtvā madhyakumbhaṃ toyena gururātmavān|| 10.52 ||
(36.itarasyāṃ yugmayuktyā kumbhasthāpanamācaret|)
āruhya ca vimānāgrāt sarvataḥ prokṣayedrame|
sudhāmayādibimbānāṃ bṛhatyā śilayāpi || 10.53 ||
kṛtānāmapi bimbānāṃ piṇḍikāyāṃ purā rame|
ratnalohādivinyāsaṃ śilpibhiḥ kārayettataḥ|| 10.54 ||
auṣadhaiśca dṛḍhīkṛtya (37)vimānena sahaiva ca|
mūlaberādiberāṇāṃ pratiṣṭhāṃ kārayed guruḥ|| 10.55 ||
(37.gra. vimānasya tathaiva ca|)
prāsādasya pratiṣṭhetthaṃ samāsāt kathitā mayā|
maṇḍapānāṃ ca sālānāṃ gopurāṇāṃ tathaiva ca|| 10.56 ||
śākhānāṃ ca kavāṭānāṃ pratiṣṭhāvidhirucyate|
maṇḍapaṃ prathamādīnāmāsthānāntaṃ tathaiva ca|| 10.57 ||
prākārān pacanāgāramagnyagārādikān rame|
saṃkṣālayet purā sarvānaṅkurānapi kalpayet|| 10.58 ||
kṛtvā paryagnikaraṇaṃ dhūpayet sarvato diśam|
pañcagavyena saṃśodhya prokṣayet puṇyavāriṇā|| 10.59 ||
sudhācūrṇairalaṃkṛtya siddhārthān vikirettataḥ|
vāstukṣetreśayoḥ pūjāṃ kṛtvā deśikasattamaḥ|| 10.60 ||
kumbhānāṃ sthāpanaṃ kuryāt teṣvāvāhya hariṃ yajet|
śākhākavāṭayoḥ kiṃcid viśeṣaḥ kathyate'dhunā|| 10.61 ||
(38)jalaiḥ śākhākavāṭāni pañcopaniṣadā guruḥ|
kṣālayed gandhamālyādyairalaṃkuryācca vastrataḥ|| 10.62 ||
(38.. śākhākavāṭau prakṣālya pañcopaniṣadā jalaiḥ|)
tato muhūrte vijaye śākhāsthāpanamācaret|
śākhārandhre ca ratnādivinyāsaṃ mantravaccaret|| 10.63 ||
śākhāsamīparandhreṣu kavāṭā(ni)nidhāpayet|
śākhāyāṃ dakṣiṇasthāyāṃ brahmāṇaṃ tūttare bhavam|| 10.64 ||
udumbare mahālakṣmīṃ prārthayet gurusattamaḥ|
kavāṭānā(39)muparitane daśamūrtirlikhenmama|| 10.65 ||
(39.gra. kavāṭānāṃ paritane|)
vedaśāstrapurāṇāni (40)munīnapi likhedadhaḥ|
kavāṭakandapaṭṭe syād (41)viśvanāthaḥ pratiṣṭhitaḥ|| 10.66 ||
(40.. vetreṣu nivasanni ca|)
(41.. saṃsthāpyo viśvabhāvanaḥ|)
kuñcikāyāṃ kavāṭasya saṃsthāpyo viśvabhāvanaḥ|
etān kumbhajale pūjya tattatsthāneṣu vai rame|| 10.67 ||
āvāhya ca kavāṭeṣu prokṣayenmūlavidyayā|
evaṃ bhagavato viṣṇoḥ saudhaṃ gopurasaṃyutam|| 10.68 ||
kārayitvā śilpivargaiḥ pratiṣṭhāpya yathāvidhi|
yajamānasyābhimate kalpayenmūlakautukam|| 10.69 ||

|| iti śrīśrīpraśnasaṃhitāyāṃ daśamo'dhyāyaḥ ||

Like what you read? Consider supporting this website: