Paramesvara-samhita [sanskrit]

67,204 words | ISBN-13: 9788179070383

The Sanskrit text of the Paramesvara-samhita, an ancient Vaishnava Agama, belonging to the Pancaratra tradition. Topics include meditation on mantras, architectural material for buildings, image-worship and philosophy. The rules of Paramesvara-samhita (similar in nature to the Paushkara-samhita) is today followed in the Shrirangam temple. Alternative titles: Parameśvarasaṃhitā (परमेश्वरसंहिता), Parameśvara-saṃhitā (परमेश्वर-संहिता), Parameshvarasamhita, Parameshvara, Paramesvarasamhita.

| | śrīḥ |
      tṛtīyo'dhyāyaḥ |
sāstraṃ dūrvāṅkuraṃ datvā patraṃ puṣpaṃ tilāṃstu vā |
sodakānātmano mūrdhni śikhāsthāne ca sattama || 1 ||
[Analyze grammar]

tataḥ kalaśapūrvaṃ tu ambupūrṇaṃ tu bhājanam |
samādāyāmbaracchannaṃ pāṇinā bhagavadgṛham || 2 ||
[Analyze grammar]

ekāntaṃ nirjanaṃ yāyānmanojñaṃ doṣavarjitam |
anukūlaṃ śuciṃ dakṣaṃ saṃyataṃ samaye sthitam || 3 ||
[Analyze grammar]

ekāyanaṃ vaidikaṃ vā brāhmaṇaṃ cārdhyavāhakam |
hṛnmadhyasthaṃ smaranmantraṃ prabuddhānandavigraham || 4 ||
[Analyze grammar]

digantaramavīkṣan vai maunī saṃrodhitānilaḥ |
prāpya sthānaṃ svamantraṃ taṃ nāsāgreṇa virecayet || 5 ||
[Analyze grammar]

uccarandvādaśārṇaṃ tu praviśyāntaḥ pradakṣiṇam |
prāsādoddeśamakhilaṃ mārjayet prokṣayettataḥ || 6 ||
[Analyze grammar]

paricāraistu kartavyaṃ balipīṭhāntameva hi |
dvārādbāhye yathāśāstraṃ śuddhena salilena ca || 7 ||
[Analyze grammar]

ājānupādau prakṣalya hastau cāmaṇibandhanāt |
pūrvoktena vidhānena samācamyordhvuṇḍrakaiḥ || 8 ||
[Analyze grammar]

candanādyaiḥ sugandhairvā dharmakṣetre viśeṣataḥ |
parvatāgre nadītīre sindhutīre tathaiva ca || 9 ||
[Analyze grammar]

valmīke tulasīmūle praśastā mṛttikā dvija |
vaśyārthī raktayā śrīcchan pītayā śāntikāmikaḥ || 10 ||
[Analyze grammar]

śyāmayā mokṣakāmī ca śvetayā cordhvapuṇḍrakam |
vartidīpākṛtiṃ caiva veṇupatrākṛtiṃ yathā || 11 ||
[Analyze grammar]

padmasya mukulākāramutpalaṃ mukulākṛti |
matsyakūrmākṛtiṃ caiva śaṅkhākāramataḥ param || 12 ||
[Analyze grammar]

puṣṭipradenāṅguṣṭhena tarjanyā muktisiddhaye |
vāñchitārthapradāyinyā mune'nāmikayā'tha vā || 13 ||
[Analyze grammar]

āyuṣkāmī madhyamayā aṅgulyā caatha devatā |
etābhiraṅgulībhistu kārayenna nakhaiḥ spṛśet || 14 ||
[Analyze grammar]

lalāṭe vāsudevaṃ ca hṛdi saṃkarṣaṇaṃ nyaset |
pradyumnaṃ dakṣiṇe cāṃse aniruddhottarāṃsake || 15 ||
[Analyze grammar]

jalanirmathitenaiva hyūrdhvapuṇḍracatuṣṭayam |
lalāṭe keśavaṃ vidyānnārāyaṇamathodare || 16 ||
[Analyze grammar]

mādhavaṃ hṛdaye kuryādgovindaṃ kaṇṭhakūpake |
udare dakṣiṇe pārśve viṣṇurityabhidhīyate || 17 ||
[Analyze grammar]

tatpārśve bāhumadhye tu madhusūdana iṣyate |
trivikramaṃ kāṇṭhakūpe vāme kukṣau tu vāmanam || 18 ||
[Analyze grammar]

śrīdharaṃ vāmabāhau ca hṛṣīkeśaṃ tu kaṇṭhake |
apare padmanābhaṃ tu kakuddāmodaraṃ smaret || 19 ||
[Analyze grammar]

evaṃ dvādaśanāmaṃ tu vāsudevaṃ tu mūrdhani |
yajño dānaṃ tapo homo bhojanaṃ pitṛkarma ca || 20 ||
[Analyze grammar]

tatsarvaṃ niṣphalaṃ proktamūrdhvapuṇḍravinākṛtam |
tasmātsarvaprayatnena dhārayetsarvasiddhidam || 21 ||
[Analyze grammar]

caturaṅgulamagraṃ tu sadāviṣṇvadhidaivatam |
mahāviṣṇvadhidaivastu granthirekāṅgulo bhavet || 22 ||
[Analyze grammar]

viṣṇva dhidaivaṃ valayaṃ dvayamaṅgulamucyate |
pavitraṃ hastayugme cānāmikāyāṃ niyojayet || 23 ||
[Analyze grammar]

darbhairvinā tu yatsnānaṃ vinā naivedyamarcanam |
vinodakaṃ tu yaddānaṃ tatsarvaṃ niṣphalaṃ bhavet || 24 ||
[Analyze grammar]

arcanaṃ japahomau ca dānaṃ ca pitṛtarpaṇam |
apavitrānupāṇiścet tatsarvaṃ ca vinaśyati || 25 ||
[Analyze grammar]

tasmāt sarvaprayatnena sadā dhāryaṃ pavitrakam |
gandhaiḥ sragbhiralaṅkārai sottarīyaiśca bhūṣitaḥ || 26 ||
[Analyze grammar]

karṇabhūṣaṇahārādyaiḥ kaṭakairaṅgulīyakaiḥ |
alābhe tvaṅgulīyena alaṅkṛtya tu sādhakaḥ || 27 ||
[Analyze grammar]

vadanaṃ nāsikārandhre sthagayitvā'mbareṇa tu |
svaśvāsopahataṃ caiva na bhavecca yathā dvija || 28 ||
[Analyze grammar]

śuklavāsāḥ suveṣaśca śukladantaḥ śucivrataḥ |
tāmbūlaśuddhavadano lalāṭe cākṣatairyutaḥ || 29 ||
[Analyze grammar]

evamuktaguṇairyukto bodhayet puruṣottamam |
śaṅkhadhvanisamopetaṃ dundubhīpaṭahasvanaiḥ || 30 ||
[Analyze grammar]

vandibṛndotthitoccābirnānāvāgbhirmahāmate |
mahājayajayārāvaiḥ punaḥpunarudīritaiḥ || 31 ||
[Analyze grammar]

pravodhalakṣaṇaiḥ stotrairutthāpya śayanāttataḥ |
dvāramāsādya tatrastho daśadigbandhapūrvakam || 32 ||
[Analyze grammar]

avakuṇṭhyātha tarjanyā mantraṃ kavacamuccaran |
sthite vā kalpite tatra pūjayedbalimaṇḍale || 33 ||
[Analyze grammar]

sarvaṃ khageśapūrvaṃ tu parivāraṃ hi sācyutam |
namasā praṇavādyena puṣpamādāya kīrtayet || 34 ||
[Analyze grammar]

samastaparivārāya acyutāya namo namaḥ |
vāstupūruṣamanyāṃśca samabhyarcya yathākramam || 35 ||
[Analyze grammar]

mūlamantreṇa sāṅgena niraṅgenāthavā tataḥ |
nyāsaṃ kagṛtvā trirācāryo hastatālaṃ hṛdā tataḥ || 36 ||
[Analyze grammar]

mūlamantreṇa coddhāṭya kavāṭaṃ netramantrataḥ |
nityadīpāṃstatojjvālya hastau prakṣālya vāriṇā || 37 ||
[Analyze grammar]

prāsādādi yadā na syāttadā deśaṃ manoharam |
āsādya kalpayenmāntraṃ gṛhaṃ tadadhunocyate || 38 ||
[Analyze grammar]

mūlamantraṃ purā dhyāyedbrahmavat sarvagaṃ tataḥ |
vidikṣu dikṣu madhye ca jvalantaṃ bhānukoṭivat || 39 ||
[Analyze grammar]

hṛnmantraṃ ca tadantasthamākramyākhilamātmanā |
śiromantraṃ ca tanmadhye brahmanāḍīsvarūpiṇam || 40 ||
[Analyze grammar]

stambhabhūtaṃ tu viśvasya saṃcārādhvavadujjvalam |
śikhāmantraṃ ca sarvasmādbahiḥ prakāravat sthitam || 41 ||
[Analyze grammar]

varmamantraṃ tu karmātmā paramātmānuvedhayet |
gavākṣadvārabhūtaṃ ca netramantraṃ ca bhāvayet || 42 ||
[Analyze grammar]

sphuradvahnisphuliṅgormisahasraparirājitam |
sarvavighnapraśamanaṃ bahirastraṃ ca bhāvayet || 43 ||
[Analyze grammar]

evaṃ māntragṛhaṃ dhyātvā tato dvāraṃ tu cetasā |
tribhāgīkṛtya tanmadhye bhāgamekaṃ dvidhā punaḥ || 44 ||
[Analyze grammar]

vibhajya vāmadeśena dakṣiṇenāṅghriṇā tataḥ |
śanaiḥ śanai praviśyāntaḥ sāstramantreṇa tena vai || 45 ||
[Analyze grammar]

dharaṇīhananaṃ kṛtvā bhagavantaṃ praṇamya ca |
manasā guruvaṃśaṃ ca tadājñāṃ mānasīmatha || 46 ||
[Analyze grammar]

śirasā dhārayet sveṣṭaṃ phalaṃ saṃkalpya cetasā |
devāya ca nivedyai tat yāgāgārasya madhyataḥ || 47 ||
[Analyze grammar]

prāsādaṃ vigrahaṃ klṛptvā varmamantraṃ savigraham |
tajjīvaṃ bhagavantaṃ ca dhyātvā yāgagṛhaṃ tataḥ || 48 ||
[Analyze grammar]

saśalākaistato darbhaiḥ sahadevīvimiśritaiḥ |
saṃmārjya bahutoyena prakṣālyā'lipya gomayaiḥ || 49 ||
[Analyze grammar]

gomayaṃ ca navaṃ grāhyaṃ bhūmiṣṭhaṃ dhenusaṃbhavam |
sajalaṃ śithilaṃ śuṣkaṃ kīṭhavacca vivarjayet || 50 ||
[Analyze grammar]

upaliptamathāstreṇa saṃvidhya śakalaṃ tyajet |
pañcagavyena sāstreṇa vārā vā prokṣya candanaiḥ || 51 ||
[Analyze grammar]

kuṅkumāgarukarpūraiḥ samālipya samantataḥ |
kuśadūrvākṣatāṃścaiva vikiret sthānaśuddhaye || 52 ||
[Analyze grammar]

prāsādaṃ śodhayitvā tu tato maunaparo dvija |
deveśasyāgrato vā'pi dakṣiṇaṃ bhāgamāśrayet || 53 ||
[Analyze grammar]

darbhe carmaṇi vastre vā phalake yajñakāṣṭhaje |
svāsanaṃ nyasyanaṃ vārbhi śca mūlamantrābhimantritaiḥ || 54 ||
[Analyze grammar]

prokṣya choṭikayā'streṇa dadyāttacchuddhaye punaḥ |
turyādīnāṃ tu tatraikaṃ bhāvayedāsanaṃ tvatha || 55 ||
[Analyze grammar]

turyaṃ nāma'sanaṃ pūrvaṃ kāraṇapraṇavā nvitam |
suṣuptirnāma tadvyāptāvyaktapaṅkajasaṃsthitiḥ || 56 ||
[Analyze grammar]

svapnaḥ śeṣāhipūrvaṃ tu vahniparyantamāsanam |
kṣīrārṇavādito bhāvāsanāntaṃ jāgradāsanam || 57 ||
[Analyze grammar]

tatra suptaṃ turīyaṃ vā karaśuddheḥ purā smaret |
svapnaṃ mānasayāgāttu pūrvaṃ turyoktakālataḥ || 58 ||
[Analyze grammar]

jāgradāsanakalpe tu viśeṣo gṛhyatāmayam |
svadehamantravinyāsāt pūrvamabdhyādikaṃ trayam || 59 ||
[Analyze grammar]

nyasedastrāmbunā prokṣya tāḍayitvā'strapuṣpataḥ |
tatraiva bhagavadyogapīṭhārcāyāḥ purottiram || 60 ||
[Analyze grammar]

nyasedādhāraśaktyādi bhāvapīṭhāntamāsanam |
praṇavenātha tadvyāptiṃ smṛtvā svārṇena tena vai || 61 ||
[Analyze grammar]

abhyarcya taduparyāsyapadmādyekatamānvitam |
yāgopaskarasaṃbhūtau bhagavantamanusmaran || 62 ||
[Analyze grammar]

vinītān śiṣyaputrādīn snātānājñāpayettadā |
pātraśuddhiṃ tataḥ kuryādyathā tacchṛṇu sattama || 63 ||
[Analyze grammar]

amlakalkena toyena hemaṃ tāmraṃ ca śodhayet |
rājataṃ gṛhadhūmena śāntāṅgāreṇa vā punaḥ || 64 ||
[Analyze grammar]

bhasmamiśreṇa toyena lohayuktaṃ biśodhayet |
śaṅkhaśuktimayānāṃ ca lavaṇeva viśodhayet || 65 ||
[Analyze grammar]

phalapatramayānāṃ ca mṛdbhiradbhiśca śodhayet |
lepagandhāpanodena śuddhirbhavati kārayet || 66 ||
[Analyze grammar]

dravyaśuddhirbhavatyevaṃ yathāvadvidhi coditā |
athārkodayakālasya pūrvaṃ karma samārabhet || 67 ||
[Analyze grammar]

pracchannapaṭasaṃyuktaṃ pūjākāle prapūjayet |
pāpiṣṭhānāśramabhraṣṭānnāstikān vai na darśayet || 68 ||
[Analyze grammar]

āgamārthaṃ ca devānāṃ gamanārthaṃ ca rakṣasām |
kuryādghaṇṭāravaṃ tatra devatāhvānalāñchanam || 69 ||
[Analyze grammar]

śaṅkhādighoṣasaṃyuktaṃ geyavādyasamanvitam |
āvāhane tathā'bhyaṅge snānārambhāvasānayoḥ || 70 ||
[Analyze grammar]

tathā tilakadāne ca dīpe mātrānivedane |
nīrājane tvāharaṇe naivedyasya mahānasāt || 71 ||
[Analyze grammar]

tannivedanakāle tu pūrṇāhutyavasānake |
jalāharaṇakāle ca yānārohāvarohayoḥ || 72 ||
[Analyze grammar]

kavāṭayorvighaṭane tathā bandhe dvijottama |
eteṣu nityakāleṣu śaṅkhamāpūrayet tridhā || 73 ||
[Analyze grammar]

pravṛttasyārcane viṣṇoḥ kṛtamaunasya tatvataḥ |
tasyāvikṣiptabuddhervai vāgdānaṃ suvirodhakṛt || 74 ||
[Analyze grammar]

ataḥ savyabhicāraṃ tu maunaṃ varjyaṃ kriyāparaiḥ |
śubhamavyabhicāraṃ yattatkāryaṃ sarvavastuṣu || 75 ||
[Analyze grammar]

yadaṅgasaṃketamayairavyaktairnāsikākṣaraiḥ |
kṛtamoṣṭhapuṭairbaddhairmaunaṃ tatsiddhihānikṛt || 76 ||
[Analyze grammar]

svayameva svabuddhyā yatsarvavastuṣu vartate |
śabdairanupadiṣṭaistu tanmaunaṃ sarvasiddhidam || 77 ||
[Analyze grammar]

karaśuddhiṃ tataḥ kuryādyathāva davadhāraya |
dve tale hastapṛṣṭhe dve sarvāścāṅgulayastathā || 78 ||
[Analyze grammar]

astramantreṇa saṃśodhya dhyānamudrānvitena tu |
kṛtvaivaṃ karaśuddhiṃ ca sthānaśuddhiṃ samācaret || 79 ||
[Analyze grammar]

dhyātvā devaṃ jvaladrapaṃ sahasrārkasamaprabham |
jvālākoṭisamākīrṇaṃ vamantaṃ jvalanaṃ mukhāt || 80 ||
[Analyze grammar]

tena saṃpūrayet sarvamābrahmabhavanāntimam |
digoghaṃ prajvalantaṃ ca bhāvayenmantratejasā || 81 ||
[Analyze grammar]

kṣmāmaṇḍalamidaṃ sarvaṃ smaret pakvaṃ ca vahninā |
mantrajena dvijaśreṣṭha mṛṇmayaṃ bhājanaṃ yathā || 82 ||
[Analyze grammar]

sthānaśuddhirbhavatyevaṃ sudhākallolasecanāt |
bhāvayedatha digbandhaṃ kuryādāsye tu pāvakam || 83 ||
[Analyze grammar]

kirantamastramantraṃ ca bāhubhyāṃ dakṣiṇena vā |
digvidikṣu ca sarvatra virecya svāsanādbahiḥ || 84 ||
[Analyze grammar]

śarajālacitākāraṃ prākāraṃ bandhayedbudhaḥ |
yadvā tu pūrvavat kuryāddigbandhaṃ hṛdayādikaiḥ || 85 ||
[Analyze grammar]

astreṇa vai vidigbandhaṃ netreṇa tu athordhvataḥ |
ādityāyutadīptena jvalatkañcukarūpiṇā || 86 ||
[Analyze grammar]

kavacena tu tarjanyā rakṣārthamavakuṇṭhayet |
evaṃ kṛtvā tu digbandhaṃ prāṇāyāmamathārabhet || 87 ||
[Analyze grammar]

pramāthino dṛḍhasyātha cañcalasya tu cetasaḥ |
samādhiyogyatāsiddhyai prāṇādivijayāya ca || 88 ||
[Analyze grammar]

tamoni rharaṇārthāśca kuryāt prāṇāyatīratha |
śarīre nāḍisaṃsthānaṃ tathā prāṇādisaṃsthitam || 89 ||
[Analyze grammar]

prāṇāyāmasvarūpaṃ ca jñātvā yāmān samācaret |
nāḍīcakraṃ pravakṣyāmi yathāvanmunipuṅgava || 90 ||
[Analyze grammar]

nāḍīnāṃ kandanābhiḥ syādutpattisthānamuttamam |
dvisaptatisahasrāṇi nāḍayo'ntarvyavasthitāḥ || 91 ||
[Analyze grammar]

tiryagūrdhvamadhaścaiva dehaṃ vyāpya vyavasthitāḥ |
āgneyāḥ saumyarūpāśca saumyāgneyāstathaiva ca || 92 ||
[Analyze grammar]

āgneyā ūrdhvavadanāḥ saumyasaṃjñā adhomukhāḥ |
tiryaggatā nāḍayastu saumyāgneyā udāhṛtāḥ || 93 ||
[Analyze grammar]

nāḍīnāmapi sarvāsāṃ pradhānā daśa nāḍayaḥ |
iḍā ca piṅgalā caiva suṣumnā cordhvagāminī || 94 ||
[Analyze grammar]

gāndhārī hastijihvā ca pūṣā caiva yaśasvinī |
alambusā kuhūścaiva ko śinī daśamī smṛtā || 95 ||
[Analyze grammar]

suṣumnākhyā madhyanāḍī kandādūrdhvapravāhinī |
madhyanāḍyāḥ suṣumnāyā vāmadakṣiṇataḥ sthite || 96 ||
[Analyze grammar]

iḍapiṅgalasaṃjñe dve te tu nāsāpuṭāvadhī |
purataḥ pṛṣṭhatastasyā gāndhārī hastijihvake || 97 ||
[Analyze grammar]

vāmetarākṣyavadhike kandadeśāt samutthite |
pūṣāyaśasvinyākhye dve savyānyaśrotraniṣṭhite || 98 ||
[Analyze grammar]

kandādvai pādamūlāntā saṃsthitā syādalambusā |
kuhūrmeḍhrāntaparyantā pādāṅguṣṭhe tu kośinī || 99 ||
[Analyze grammar]

śukleḍā piṅgalā raktā gāndhārī pītavarṇakā |
hastijihvā kṛṣṇarūpā pūṣā syāt kṛṣṇapītakā || 100 ||
[Analyze grammar]

yaśasvinī śyāmavarṇā babhruvarṇā hyalambusā |
kuhūraruṇasaṃkāśā kośinī hyañjanaprabhā || 101 ||
[Analyze grammar]

evaṃ daśapradhānāstu nāḍayaḥ parikīrtitāḥ |
vāyavo daśa saṃproktāḥ śarīre nāḍiṣu sthitāḥ || 102 ||
[Analyze grammar]

prāṇo'pānaḥ samānaśca udāno vyāna eva ca |
nāgaḥ kūrmaśca kṛkaro devadatto dhanañjayaḥ || 103 ||
[Analyze grammar]

iḍākhyā vahati prāṇaṃ gāndhāryākhyā apānakam |
alambusā samānaṃ tu kuhūrvyānaṃ dvijottama || 104 ||
[Analyze grammar]

udānaṃ tu suṣumnākhyā piṅgalā nāgasaṃjñitam |
pūṣā vāyuṃ tu kūrmākhyaṃ kṛkaraṃ tu yaśasvinī || 105 ||
[Analyze grammar]

hastijihvā devadattaṃ kośinī tu dhanañjayam |
vidrumābhau prāṇanāgāvindrakopopamāvubhau || 106 ||
[Analyze grammar]

kūrmāpānau khasaṃkāśau samānakṛkarāvubhau |
kḷñjalkasadṛśau devadattodānau dhanaṃjayaḥ || 107 ||
[Analyze grammar]

vyānaśca phenavarṇābhaḥ sarvaśāstreṣu niścayaḥ |
atha prāṇāyatiḥsā ca niśvāsocchvāsayorgateḥ || 108 ||
[Analyze grammar]

stambhanaṃ tatra niśvāso bāhyavātopayoginā |
ghrāṇenānayanaṃ vāyorantaḥ koṣṭhānilasya ca || 109 ||
[Analyze grammar]

bahirniṣkāsanaṃ nāsyā ucchvāso buddhipūrvakam |
abhyantarā stambhavṛttirvāyorantaḥ prapūraṇam || 110 ||
[Analyze grammar]

bāhyaṃ tu tadvat prathamaṃ prāṇasaṃrodhanaṃ viduḥ |
abhyantarāddvitīyastu stambhavṛttistṛtīyakam || 111 ||
[Analyze grammar]

bāhyā tatrādhamā prāṇadhāraṇā madhyamā matā |
abhyantarā stambhavṛttiruttamā dhāraṇā matā || 112 ||
[Analyze grammar]

sadā niśvāsarūpā tu bāhyā recakamucyate |
abhyantarā samucchvāsarūpā saṃpūrakastathā || 113 ||
[Analyze grammar]

śvāsocchvāsanirodhātmā stambhavṛttistu kumbhakaḥ |
ekadvitribhirudghātairmṛdumadhyamatīkṣṇakāḥ || 114 ||
[Analyze grammar]

krameṇaite bhavantyatra prāṇādernābhideśataḥ |
udgatasyāhatiḥ pūrvamudghātaḥ syāddvitīyakam || 115 ||
[Analyze grammar]

nivṛttirudarādūrdhvaṃ tasya cātha tṛtīyakam |
anyatra nigraho'syeha mṛduḥ pūrvo'tha madhyamaḥ || 116 ||
[Analyze grammar]

dvitīyastu tṛtīyo'tha tīkṣṇassvedādikāraṇam |
prāṇāyāmagaṇaṃ kuryāt pūrvamastreṇa recakam || 117 ||
[Analyze grammar]

tatra dvādaśamātrastu recakaḥ pūrakaḥ smṛtaḥ |
caturviśatimātrastu ṣaṭtriṃśanmātrakaṃ viduḥ || 118 ||
[Analyze grammar]

kumbhakaṃ cātha bhūyo'pi kevalānilaniḥsṛtiḥ |
yā sā prāṇāyatiḥ sā'pi recakākhyā vidhīyate || 119 ||
[Analyze grammar]

mātrāvyatikramānnyūnā viparyāse tu sā'sa mā |
tasmānmātrāviśeṣeṇa jñātavyā prāṇajiṣṇunā || 120 ||
[Analyze grammar]

jānuṃ pradakṣiṇīkṛtya na drutaṃ na vilambitam |
kuryādaṅgulivisphoṭaṃ sā mātrā parikīrtitā || 121 ||
[Analyze grammar]

prāṇāyamagaṇaṃ kuryāt pūrvamastreṇa recakam |
pūrakaṃ hṛdayenātha netramantreṇa kumbhakam || 122 ||
[Analyze grammar]

prāguktenācaredbhūyo recakaṃ dvijasattama |
vāmetarāṅgulībhyāṃ tu pidadhadvāmanāsikām || 123 ||
[Analyze grammar]

nābhideśasthitaṃ dhyāyenmūlamantreṇa vai harim |
vāsanādoṣasaṃmiśrān daśaprāṇān sagarbhakān || 124 ||
[Analyze grammar]

agarbhaśca sagarbhaśca prāṇāyāmo dvidhā mataḥ |
japadhyānaṃ vinā'garbhaḥ sagarbhastadyuta śca yaḥ || 125 ||
[Analyze grammar]

agarbhādgarbhasaṃyuktaḥ prāṇāyāmaḥ śatādhikaḥ |
ākṛṣyāstraṃ samuccārya dakṣiṇaghrāṇato bahiḥ || 126 ||
[Analyze grammar]

recayedvātacakraṃ tu daśanāḍīṣvavasthitam |
mātrayaikaikayā'nyonyaṃ mocayitvā'tra pūṣi kām || 127 ||
[Analyze grammar]

dvābhyāṃ tu piṅgalāṃ dvābhyāṃ bahirnābhyāstu recayet |
virecyaivaṃ hariṃ tāvat saṃsthāpyādāya pāvakam || 128 ||
[Analyze grammar]

vātacakrasthitaṃ dhyāyettamevāntaḥ praveśayet |
dakṣiṇāṅguṣṭhato dvāraṃ pidadhadvāmanāsayā || 129 ||
[Analyze grammar]

hariṃ savātacakraṃ taṃ mātrābhyāmiḍayoccaran |
hṛnmantramantaḥ saṃveśya taṃ dhyātvā hṛdaye sthitam || 130 ||
[Analyze grammar]

mātrācatuṣṭayenātha tena vātena piṅgalām |
dvābhyāṃ suṣumnāṃ gāndhārīṃ dvidvikābhistu pūṣikām || 131 ||
[Analyze grammar]

dvābhyāṃ dvābhyāṃ hastijihvālambuse ca yaśasvinīm |
kośinīṃ ca kuhūṃ caiva kramāt saṃpūrayet gatīḥ || 132 ||
[Analyze grammar]

nāsāpuṭādikādūrdhvaṃ netreṇāsīta kumbhavat |
ṣaṭtriṃśadbhistu mātrābhiratha nābhyagnimiśritaiḥ || 133 ||
[Analyze grammar]

paribhramadbhiḥ sarvatra tairvātairdoṣasaṃhatīḥ |
dhyātvā nirastā nāḍīśca śodhitāstu śanaiḥ śanaiḥ || 134 ||
[Analyze grammar]

kevalaṃ vātacakraṃ tu bahiḥ prāgvadvirecayet |
yadvā ṣoḍaśamātrā syādrecake dviguṇaḥ smṛtaḥ || 135 ||
[Analyze grammar]

pūrakaḥ kumbhako'pi syāt sacatuḥṣaṣṭimātrakaḥ |
nāḍīstā mocayet prāgvat ṣaṇmātrābhistu piṅgalām || 136 ||
[Analyze grammar]

nāḍīstu daśa tantrībhiḥ pañcamātrābhirarjayet |
prāṇāyāmamidaṃ proktamuttamādivibhedataḥ || 137 ||
[Analyze grammar]

triprakāre vidhāne'tra yathāsaṃbhavamācaret |
prāṇāyāmatrayaṃ kṛtvā pañca vā sapta vā'thavā || 138 ||
[Analyze grammar]

bhavet prāṇajayaḥ puṃsaḥ prāṇāyāmaḥ sa ucyate |
tatastu kāyaśuddhyarthaṃ varṇaṃ bhaumādi vinyaset || 139 ||
[Analyze grammar]

bhūtaśuddhiṃ śrṛṇu mune yathāvadanupūrvaśaḥ |
pṛthvyaptejonilākāśaṃ śarīraṃ bhūtapañcakam || 140 ||
[Analyze grammar]

indrajālopamaṃ viddhi jñānādyairujjñitaṃ guṇaiḥ |
malinaṃ cāsvatantraṃ ca retoraktodbhavaṃ kṣayi || 141 ||
[Analyze grammar]

yāvanna śodhitaṃ samyagdhāraṇābhirnirantaram |
tāvadetadayogyaṃ syānmantranyāsādivastuṣu || 142 ||
[Analyze grammar]

pañcabhirdhāraṇābhirvā dvābhyā vā śodhayettanum |
suṣumnādakṣiṇadvārānnirgamayya hariṃ bahiḥ || 143 ||
[Analyze grammar]

sahasraravisaṅkāśaṃ vṛttamaṇḍalamadhyagam |
taptakāñcanavarṇābhamāsīnaṃ parame pade || 144 ||
[Analyze grammar]

mantrātmānaṃ tu taṃ dhyātvā hyupari dvādaśāṅgule |
prabhācakraṃ tu tadadhastatvādhiṣṭhātṛsaṃyutam || 145 ||
[Analyze grammar]

niṣkalaṃ mantradehaṃ tu dhyātvā tu tadadhaḥkramāt |
turyaśrāṃ pītalāṃ bhūmiṃ cintayedvajralāñchitām || 146 ||
[Analyze grammar]

śabdādyaiḥ pañcabhiryuktāṃ nagadrumasamākulām |
puraprākārasusariddvīpārṇavapariṣkṛtām || 147 ||
[Analyze grammar]

saṃviśantīṃ smaredbāhyāt pūrakeṇa svavigrahe |
proccaraṃścaiva tanmantraṃ viśrāntāmatha cintayet || 148 ||
[Analyze grammar]

jānvoḥ pādatalaṃ yāvattayā vyāptaṃ krameṇa tu |
kumbhakena dvijaśreṣṭha mantramūrtau svake tataḥ || 149 ||
[Analyze grammar]

śanaiḥ śanairlayaṃ yātāṃ gandhaśaktau ca mantrarāṭ |
gandhaśaktiṃ ca tāṃ paścādrecakena bahiḥ kṣipet || 150 ||
[Analyze grammar]

toyākhye ca mahādhāre tatastoyaṃ ca vaibhavam |
sasamudrasaritsrotorasaṣaṭakaṃ ca sauṣadhim || 151 ||
[Analyze grammar]

yānyanyānyambubhūtāni bhūtāni bhuvanāntare |
ardhacandrasamākāraṃ kamaladhvajaśobhitam || 152 ||
[Analyze grammar]

vāruṇaṃ vibhavaṃ bāhye dhyātvā tenātha vigraham |
saṃpūrya pūrakākhyena karaṇena śanaiḥ śanaiḥ || 153 ||
[Analyze grammar]

ūrumūlācca jānvantaṃ śārīraṃ maṇḍalaṃ svakam |
tenākhilaṃ tu saṃvyāptaṃ kumbhakena smareddvija || 154 ||
[Analyze grammar]

tanmadhye vāruṇaṃ mantraṃ dhāraṇākhyaṃ vicintya ca |
ammayaṃ vibhavaṃ sarvaṃ tanmantre vilayaṃ gatam || 155 ||
[Analyze grammar]

tatastaṃ rasaśaktau ca sā śaktirvahnimaṇḍale |
recakena vinikṣipya tato vāhnaṃ ca vaibhavam || 156 ||
[Analyze grammar]

trikoṇabhuvanākāraṃ dīptimadbhirvibhūṣitam |
vidyuccandrārkanakṣatramaṇiratnaiśca dhātubhiḥ || 157 ||
[Analyze grammar]

svaprakāśaśarīraistu aśarīraiśca khecaraiḥ |
cihnitaṃ svastikairdīptairdhyātvaivaṃ vibhavaṃ mahat || 158 ||
[Analyze grammar]

taijasaṃ muniśārdūla tanmantraṃ cātha saṃsmaret |
tanmaṇḍalāntarasthaṃ tu proccaran vai tameva hi || 159 ||
[Analyze grammar]

praviṣṭaṃ pūrvavaddhyāyettenaiva karaṇena tu |
ānābheḥ pāyuparyantaṃ vyāptaṃ kṛtvā'vadhārya ca || 160 ||
[Analyze grammar]

taṃ vipra vibhavaṃ sarvaṃ taijasaṃ paribhāvayet |
tanmantravigrahe śāntaṃ tanmatraṃ cānalātmakam || 161 ||
[Analyze grammar]

rūpaśaktau layaṃ yātaṃ śaktiḥ saṃvinmayī ca sā |
tayā mantraśarīraṃ svaṃ svaśaktyā vilayīkṛtam || 162 ||
[Analyze grammar]

recakena tu tāṃ śaktiṃ vāyvādhāre bahiḥ kṣipet |
tatastu vāyavīyaṃ vai vibhavaṃ bāhyataḥ smaret || 163 ||
[Analyze grammar]

vṛttaṃ rājopalābhaṃ tu bimbairyuktaṃ tu taijasaiḥ |
pūrṇaṃ nānāvidhairgandhairanekaistadguṇaistathā || 164 ||
[Analyze grammar]

svamantreṇa samākrāntaṃ dhāraṇākhyena saṃsmaret |
tathā svarūpaṃ tanmantraṃ dhyātvoccārya samāharet || 165 ||
[Analyze grammar]

pūrvoktakaraṇenaivaṃ ghrāṇāgreṇa śanaiḥ śanaiḥ |
ākaṇṭhaṃ nābhideśāntaṃ tena vyāptaṃ tu bhāvayet || 166 ||
[Analyze grammar]

prāguktakaraṇenaiva vāyavyaṃ vibhavaṃ tu tam |
adhiṣṭhātṛlayaṃ yātaṃ smṛtvā taṃ ca mahāmate || 167 ||
[Analyze grammar]

sparśākhyāyāṃ mahāśaktau tāṃ śaktimavinaśvarīm |
vyāptiṃ nityāmanityāṃ ca svaśaktivibhāvānvitām || 168 ||
[Analyze grammar]

śabdākhye tu mahādhāre nikṣipedvyomamaṇḍale |
dhyātvā'tha vibhavaṃ sarvaṃ vyomākhyaṃ vigrahādvahiḥ || 169 ||
[Analyze grammar]

nānāśabdasamākīrṇaṃ nīrūpaṃ cāñjanaprabham |
avigrahaiḥ śabdamayaiḥ pūrṇaṃ siddhairasaṃkhyakaiḥ || 170 ||
[Analyze grammar]

tanmadhye dhāraṇāmantraṃ vyomākhyaṃ saṃsmareddvija |
dhārayantaṃ svamātmānaṃ svasāmārthyena savadā || 171 ||
[Analyze grammar]

śabdamātramarūpaṃ tu vyāpakaṃ vibhaveṣvapi |
dhiyā ca saṃparicchinnaṃ kṛtvā vinyasya vigrahe || 172 ||
[Analyze grammar]

prāguktakaraṇenaiva tena vyāptaṃ ca bhāvayet |
ākaṇṭhādbrahnarandhrāntaṃ vyomākhyavibhavena ca || 173 ||
[Analyze grammar]

sandhārya kumbhakenaiva yāvatkālaṃ tu yoginā |
dhyāyet pariṇataṃ paścāt svamantre tu mahāmune || 174 ||
[Analyze grammar]

vyomākhyaṃ dhāraṇāmantraṃ śaktau piraṇataṃ smaret |
|| 176 ||
[Analyze grammar]

tāṃ śaktiṃ brahmarandhreṇa prayāntīmanubhāvayet |
yuktāṃ śakticatuṣkeṇa gandhādyenāvinaśvarīm || 177 ||
[Analyze grammar]

āśrayenniṣkalaṃ mantraṃ tatvādhiṣṭhātṛsaṃyutam |
samantraṃ vibhavaṃ bhautamevamastaṃ nayet kramāt || 178 ||
[Analyze grammar]

caitanyaṃ jīvabhūtaṃ yat prasphurattārakopamam |
bhāvanīyaṃ tu viśrāntaṃ niḥsṛtaṃ bhūtapañjarāt || 179 ||
[Analyze grammar]

niṣprapañce pare mantre pañcaśaktyākhyavigrahe |
anena kramayogena jīva ātmānamātmanā || 180 ||
[Analyze grammar]

īkṣeta taddhṛdākāśe acalaṃ sūryavarcasam |
sphuraddyutibhirākīrṇamīśvaraṃ vyāpakaṃ param || 181 ||
[Analyze grammar]

tato mantraśarīrasthaḥ samādhiṃ cābhyaset param |
gandhatanmātra pūrvābhiryuktatvāt pañcaśaktibhiḥ || 182 ||
[Analyze grammar]

heyaṃ cetthamidaṃ buddhvā yadā tatsthānabṛṃhitaḥ |
atṛpto'kṛtakṛtyaśca mantrahṛtpadmasevanāt || 183 ||
[Analyze grammar]

ṣaṭpado hyātmatatvaśca jñānarajjvavalambya ca |
hṛtkoṭarordhvānniryāntaṃ svātmānaṃ svātmanā smaret || 184 ||
[Analyze grammar]

bhārūpanāḍimārgeṇa mantravahneḥ śikhā hi sā |
padmasūtrapratikāśā suṣumnā cordhvagāminī || 185 ||
[Analyze grammar]

tadbrahmarandhragāṃ smṛtvā supathā tena sattama |
śanaiḥśanaiḥsvamātmānaṃ recayejjñānavāyunā || 186 ||
[Analyze grammar]

māntraṃ karaṇaṣaṭkaṃ ca evamavyāpakaṃ tyajet |
prāpnuyācca tadūrdhvāttu yaḥ parāt prabhuvigrahāt || 187 ||
[Analyze grammar]

udito dvijaśārdūla tejaḥ puñjo hyanūpamaḥ |
tatprabhācakranābhisthasvānandānandananditaḥ || 188 ||
[Analyze grammar]

evaṃ padātpadasthasya hyātmatatvasya vai tataḥ |
tatvanirmuktadehasya kevalasya cidātmanaḥ || 189 ||
[Analyze grammar]

udeti mahadānandaḥ sā śaktirvaiṣṇavī parā |
aluptakarmakartāraṃ jīvaṃ kṛtvā tamātmasāt || 190 ||
[Analyze grammar]

yatroditā ca tatraiva punarevāvatiṣṭhate |
tacca saṃkalpanirmuktamavācyaṃ viddhi sattama || 191 ||
[Analyze grammar]

evaṃ svasthānamāsādya tyaktvā bhautaṃ ca vigraham |
tatra sthito dahet piṇḍaṃ śaktitanmātravarjitam || 192 ||
[Analyze grammar]

ṣāṭkauśikamasāraṃ ca nirdaṇḍa tṛṇarūpiṇam |
icchānirmathanotthena mantrajena tu vahninā || 193 ||
[Analyze grammar]

tenāṅghrideśādārabhya taṃ piṇḍaṃ jvalitaṃ smaret |
dakṣiṇāṅghrerathāṅguṣṭhaprāntadeśe śikhākṣaram || 194 ||
[Analyze grammar]

dhyātvā yugāntahutabhugrūpajvālāśatāvṛtaṃ |
tena svavigrahaṃ dhyāyet prajvalantaṃ samantataḥ || 195 ||
[Analyze grammar]

nābhikandāntaroddeśe netramantreṇa pāvakam |
dhyāyejjvālāgaṇopetaṃ ninayettena bhasmasāt || 196 ||
[Analyze grammar]

dahanena svakaṃ deha hṛnmantraṃ bhāvayaṃstataḥ |
dehajāṃ bhāvayejjvālāṃ mantranāthe layaṃ gatām || 197 ||
[Analyze grammar]

bhasmarāśisamaprakhyaṃ śāntāgniṃ tamanusmaret ||
tadvācakena tadbhasma yātaṃ dhyātvā itastataḥ || 199 ||
[Analyze grammar]

tataḥ samantraṃ tadbimbaṃ pūrṇacandrāyutopamam |
dhyātvā tanniḥsṛtenaiva tvamṛtaughena cāmbarāt || 200 ||
[Analyze grammar]

plāvayeddehajāṃ bhūtiṃ sarvaṃ dhyāyet sudhātmakam |
tatrādhāramayīṃ śaktiṃ madhye vinyasya vaiṣṇavīm || 201 ||
[Analyze grammar]

bījabhūtāṃ ca sarvasya tadutthaṃ cāmbujaṃ smaret |
ṣaḍadhvaṃ tatvabhūtaṃ ca sitaṃ tejomayaṃ śubham || 202 ||
[Analyze grammar]

maṇḍalatritayākīrṇaṃ sphuratkiraṇabhāsvaram |
mantrātmānaṃ ca tanmadhye dhyāyennārāyaṇaṃ prabhum || 203 ||
[Analyze grammar]

niṣkalaṃ kevalaṃ śuddhaṃ pañcasanmantravigraham |
tanmantraśaktibhirbhūyo bhāvayenmūrchitaṃ dvija || 204 ||
[Analyze grammar]

vyomādipañcabhūtīyaṃ māntramīśvarapañcakam |
tebhyo'tha prasarantaṃ ca vyomādyaṃ vibhavaṃ smaret || 205 ||
[Analyze grammar]

saṃyogajanitaṃ piṇḍaṃ dhyāyedvibhavapañcakāt |
sahasrasūryasaṃkāśaṃ śatacandragabhastimat || 206 ||
[Analyze grammar]

nirmalasphaṭikaprakhyaṃ jarāmaraṇavarjitam |
janitvaivaṃ svapiṇḍaṃ tu paramaṃ bhogamokṣayoḥ || 207 ||
[Analyze grammar]

sādhanaṃ muniśārdūla sahajaṃ sarvadehinām |
tamāsādya krameṇaiva sisṛkṣālakṣaṇena ca || 208 ||
[Analyze grammar]

svapadānnistaraṅgācca kṛtvā śaktyā sahodayam |
svānandaṃ ca mahānandāt svānandasyāpyapāśrayāt || 209 ||
[Analyze grammar]

mārīcaṃ nābhasaṃ cakraṃ tasmādrūpaṃ svakaṃ ca yat |
sūryakoṭikarābhāsaṃ prasphurantaṃ svabhāsasā || 210 ||
[Analyze grammar]

kadambagolakā kāraṃ niśāmbukaṇanirmalam |
evamātmānamānīya svasthānāt svātmanā dvija || 211 ||
[Analyze grammar]

viśenmantraśarīraṃ svaṃ brahmarandhreṇa pūrvavat |
jyotsnānāḍīpathenaiva puryaṣṭakakajāntaram || 212 ||
[Analyze grammar]

svavācakaṃ bhāvayan vai dhvaninā niṣkaḷena tu |
tatastu niṣkalānmantrādyāvadbhautaṃ ca vigraham || 213 ||
[Analyze grammar]

pañcakaṃ cābhimānaṃ tu āsādyālokavigraham |
svamantrādamṛtaughena secayedvigrahaṃ svakam || 214 ||
[Analyze grammar]

tataḥ svamantraṃ tadbimbamākṛṣya hṛdi vinyaset |
nistaraṅgā parā śaktirmahānandamayī ca sā || 215 ||
[Analyze grammar]

svānandācca prabhācakraṃ rūpamātmīyabhāsvaram |
sauṣumnastādṛśo mārgaḥ piṇḍamantraśca niṣkalaḥ || 216 ||
[Analyze grammar]

satyādyo mantraśaktyogho dhāraṇeśvarapañcakam |
teṣāṃ vibhavasaṅgho yaḥ piṇḍastatsāmudāyikaḥ || 217 ||
[Analyze grammar]

smarellolīkṛtaṃ sarvamapṛthak ca pṛthak sthitam |
sthūlasūkṣmaparākhyena trividhena tu sattama || 218 ||
[Analyze grammar]

karaṇenoditā samyak śuddhireṣā ca bhautikī |
śodhitaiḥ pañcabhirbhūtaiḥ pṛthivyādyaiḥ khapaścimaiḥ || 219 ||
[Analyze grammar]

ghrāṇajihvākṣitvakchrotrarūpajñānendriyāṇi ca |
upasthapāyupādākhyapāṇivāgātmakāni ca || 220 ||
[Analyze grammar]

karmendriyāṇi pañcaiva śodhitāni bhavanti hi |
tatrāpi pūrakādīnāṃ kāla āyāmavatsmṛtaḥ || 221 ||
[Analyze grammar]

dhāraṇāpañcakenaivaṃ mukhyakalpe prakīrtitā |
anukalpe tu tāṃ vakṣye yathāvadvinibodha me || 222 ||
[Analyze grammar]

kṣmājalānalavāyvākhyanābhasīyaṃ mahāmate |
dhāraṇāpañcakaṃ caiva saṃkṣiptaṃ vihitaṃ dvayam || 223 ||
[Analyze grammar]

dahanāpyāyanāccaiva yadā dehāt svaśuddhaye |
nābhikṣetragataṃ dhyāyenmārutaṃ kavacena tu || 224 ||
[Analyze grammar]

nayeddehagataṃ tena śoṣabhāvaṃ rasaṃ dvija |
nābhikandāntaroddeśe netramantreṇa pāvakam || 225 ||
[Analyze grammar]

dhyāyejjvālāgaṇopetaṃ ninayettena bhasmasāt |
dahanena svakaṃ dehaṃ hṛnmantraṃ bhāvayaṃstataḥ || 226 ||
[Analyze grammar]

tiṣṭhedgaganamāśritya śiromantreṇa bhāvayet |
jalaṃ muktāphalasvacchaṃ tadudbhūtamatha smaret || 227 ||
[Analyze grammar]

śikhāmantreṇa kamalaṃ vasudhāguṇalakṣaṇam |
tadadhiṣṭhātṛbhāvena nayedātmani sattama || 228 ||
[Analyze grammar]

dhyāyettadutthitaṃ kośaṃ bhūtatatvamayaṃ vapuḥ |
hṛdayādīn smaran pañcatatvānāṃ kāraṇātmanām || 229 ||
[Analyze grammar]

tataḥ samācarennyāsaṃ tasmin dhyānotthite pure |
mukhyānukalpabhedena bhūtaśuddhiḥ prakrīrtitā || 230 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Parameshara-samhita Chapter 3

Cover of edition (2002)

The Pancaratra Agamas (an Introduction)
by Swami Harshananda (2002)

[Publisher: Ramakrishna Math, Bangalore]

Buy now!
Like what you read? Consider supporting this website: