Naishadha-charita [sanskrit]

by K.K. Handiqui | 1965 | 29,064 words

The Sanskrit edition of the Naishadha-charita referencing the English translation and grammatical analysis. The Naishadha-charita is one of the mahakavyas (great epic poems) and deals with the famous story Of Nala and Damayanti, as found in the Mahabharata.

niśi daśamitāmāliṅgantyāṃ vibodhavidhitsubhirniṣadhavasudhāmīnāṅkasya priyāṅkamupeduṣaḥ |
śrutimadhupadasragvaidagdhīvibhāvitabhāvikasphuṭarasabhṛśābhyaktā vaitālikairjagire giraḥ || 1 ||
[Analyze grammar]

jaya jaya mahārāja prābhātikīṃ suṣamāmimāṃ saphalayata māṃ dānāḍakṣṇordarālasapakṣmaṇī |
prathamaśakunaṃ śayyotthāyaṃ tavāstu vidarbhajā priyajanamukhāmbhojāttuṅgaṃ yadaṅga na maṅgalam || 2 ||
[Analyze grammar]

varuṇagṛhiṇīmāśāmāsādayantamamuṃ rucīnicayasicayāṃśāṃśabhraṃśakrameṇa niraṃśukam |
tuhinamahasaṃ paśyantīva prasādamiṣādasau nijamukhamitaḥ smeraṃ dhatte harermahiṣīharit || 3 ||
[Analyze grammar]

amahatitarāstādṛktārā na locanagocarāstaraṇikiraṇā dyāmañcanti kramādaparasparāḥ |
kathayati pariśrātiṃ rātrī tamassahayudhvanāmayamapi daridrāṇaprāṇastamīdayitastviṣām || 4 ||
[Analyze grammar]

sphurati timirastomaḥ paṅkaprapañca ivoccakaiḥ purusitagaruccañcaccañcaccañcūpuṭasphuṭacumbitaḥ |
api madhukarī kāliṃmanyā virājati dhūmalacchaviriva raverlākṣālakṣmīṃ karairatipātukaiḥ || 5 ||
[Analyze grammar]

rajanivamathuprāleyāmbhaḥkaṇakramasaṃbhṛtaiḥ kuśakisalayasyācchairagreśayairudabindubhiḥ |
suṣirakuśalenāyaḥsūcīśikhāṅkurasaṃkaraṃ kimapi gamitānyantarmuktāphalānyavamenire || 6 ||
[Analyze grammar]

raviruciṛcāmokāreṣu sphuṭāmalabindutāṃ gamayitumamūruccīyante vihāyasi tārakāḥ |
svaraviracanāyāsāmuccairudāttatayā hṛtāḥ śiśiramahaso bimbādasmādasaṃśayamaṃśavaḥ || 7 ||
[Analyze grammar]

vrajati kumude dṛṣṭvā mohaṃ dṛśorapidhāyake bhavati ca nale dūraṃ tārāpatau ca hataujasi |
laghu raghupaterjāyāṃ māyāmayīmiva rāvaṇistimiracikuragrāhaṃ rātriṃ hinasti gabhastirāṭ || 8 ||
[Analyze grammar]

tridaśamithunakrīḍātalpe vihāyasi gāhate nidhuvanadhutasragbhāgaśrībharaṃ grahasaṃgrahaḥ |
mṛdutarakarākāraistūlotkarairudaraṃbhariḥ pariharati nākhaṇḍo gaṇḍopadhānavidhāṃ vidhuḥ || 9 ||
[Analyze grammar]

daśaśatacaturvedīśākhāvivartanamūrtayaḥ savidhamadhunā'laṃkurvanti dhruvaṃ raviraśmayaḥ |
vadanakuhare'pyadhyetṝṇāmayaṃ tadudañcati śrutipadabhayasteṣāmeva pratidhvaniradhvani || 10 ||
[Analyze grammar]

nayati bhagavānambhojasyā'nibandhanabāndhavaḥ kimapi maghavaprāsādasya praghāṇamupaghnatām |
apasaradaridhvāntapratyagviyatpathamaṇḍalīlaganaphaladaśrāntasvarṇācalabhramavibhramaḥ || 11 ||
[Analyze grammar]

nabhasi mahasāṃ dhvāntadhvāṅkṣapramāpaṇapattriṇāmiha viharaṇaiḥ śyainaṃpātāṃ raveravadhārayan |
śaśaviśasanatrāsādāśāmayāccaramāṃ śaśī tadadhigamanāttārāpārāpatairudaḍīyata || 12 ||
[Analyze grammar]

bhṛśamabibharustārā hārāccyutā iva mauktikāḥ surasuratajakrīḍālūnāddyusadviyadaṅgaṇam |
bahukarakṛtātprātaḥsaṃmārjanādadhunā punarnirupadhinijāvasthālakṣmīvilakṣaṇamīkṣyate || 13 ||
[Analyze grammar]

prathamamupahṛtyārghaṃ tārairakhaṇḍitataṇḍulaistimirapariṣaddūrvāparvāvalīśabalīkṛtaiḥ |
atha ravirucāṃ grāsātithyaṃ nabhaḥ svavihāribhiḥ sṛjati śiśirakṣodaśreṇīmayairudasaktubhiḥ || 14 ||
[Analyze grammar]

asurahitamapyādityotthāṃ vipattimupāgataṃ ditisutaguruḥ prāṇairyoktuṃ na kiṃ kacavattamaḥ |
paṭhati luṭhatīṃ kaṇṭhe vidyāmayaṃ mṛtajīvanīṃ yadi na vahate saṃdhyāmaunavratavyayabhīrutām || 15 ||
[Analyze grammar]

udayaśikhariprasthānyahnā raṇe'tra niśaḥ kṣaṇe dadhati viharatpūṣāṇyūṣmadrutāśmajatusravān |
udayadaruṇaprahvībhāvādarādaruṇānuje milati kimu tatsaṅgācchaṅkyā naveṣṭakaveṣṭanā || 16 ||
[Analyze grammar]

ravirathahayānaśvasyanti dhruvaṃ vaḍavā balapratibalabalāvasthāyinyaḥ samīkṣya samīpagān |
nijaparivṛḍhaṃ gāḍhapremā rathāṅgavihaṃgamī smaraśaraparādhīnasvāntā vṛṣasyati saṃprati || 17 ||
[Analyze grammar]

niśi niraśanāḥ kṣīrasyantaḥ kṣudhā|śvakiśorakā madhuramadhuraṃ heṣante te vilolitavāladhi |
turagasamajaḥ sthānotthāyaṃ kvaṇanmaṇimanthabhūdharabhavaśilālehāyehācaṇo lavaṇasyati || 18 ||
[Analyze grammar]

uḍupariṣadaḥ kiṃ nārhatvaṃ niśaḥ kimu naucitī patiriha na yaddṛṣṭastābhyāṃ gaṇeyarucīgaṇaḥ |
sphuṭamuḍupaterāśmaṃ vakṣaḥ sphuranmalināśmanaśchavi yadanayorvicchede'pi drutaṃ bata na drutam || 19 ||
[Analyze grammar]

aruṇakiraṇe vahnau lājānudūni juhoti yā pariṇayati tāṃ saṃdhyāmetāmavaimi maṇirdivaḥ |
iyamiva sa evāgnibhrāntiṃ karoti purā yataḥ karamapi na kastasyaivotkaḥ sakautukamīkṣitum || 20 ||
[Analyze grammar]

ratiratipatidvaitaśrīkau dhuraṃ bibhṛmastarāṃ priyavacasi yannagnācāryā vadāmatamāṃ tataḥ |
api viracito vidmaḥ puṇyadruhaḥ khalu narmaṇaḥ paruṣamaruṣe naikasyai vāmudeti mude'pi tat || 21 ||
[Analyze grammar]

bhava laghuyutākāntaḥ saṃdhyāmupāssva tapomala tvarayati kathaṃ saṃdhyeyaṃ tvāṃ na nāma niśānujā |
dyutipatirathāvaśyaṃkārī dinodayamāsitā haripatiharitpūrṇabhrūṇāyitā kiyataḥ kṣanān || 22 ||
[Analyze grammar]

muṣitamanasaścitraṃ bhaimi tvayādya kalāgṛhairniṣādhavasudhānāthasyāpi ślathaślathatā vidhau |
ajagaṇadayaṃ saṃdhyāṃ vandhyāṃ vidhāya na dūṣaṇaṃ namasitumanā yannāma syānna saṃprati pūṣaṇam || 23 ||
[Analyze grammar]

na viduṣitarā kāpi tvatastato niyatakriyāpatanadurite heturbharturmanasvini mā sma bhūḥ |
aniśabhavadatyāgādenaṃ janaḥ khalu kāmukīsubhagamabhidhāsyatyuddāmā parāṅkavadāvadaḥ || 24 ||
[Analyze grammar]

raha sahacarīmetāṃ rājannapi stritamāṃ kṣāṇaṃ taraṇikiraṇaiḥ stokānmuktaiḥ samālabhate nabhaḥ |
udadhinirayadbhāsvatsvarṇodakumbhadidṛkṣutāṃ dadhati nalinaṃ prasthāyinyaḥ śriyaḥ kumudānmudā || 25 ||
[Analyze grammar]

prathamakakubhaḥ pānthatvena sphuṭekṣitavṛtrahāṇyanupadamiha drakṣyanti tvāṃ mahāṃsi mahaspateḥ |
paṭimavahanādūhāpohakṣamāṇi vitanvatāmahaha yuvayostāvallakṣmīvivecanacāturīm || 26 ||
[Analyze grammar]

anatiśithile puṃbhāvena pragalbhabalāḥ khalu prasabhamalayaḥ pāthojāsye niviśya niritvarāḥ |
kimapi mukhataḥkṛtvānītaṃ vitīrya sarojnīmadhurasamuṣoyoge jāyāṃ navānnamacīkaran || 27 ||
[Analyze grammar]

mihirakiraṇābhogaṃ bhoktuṃ pravṛttatayā puraḥ kalitaculukāpośānasya grahārthamiyaṃ kimu |
iti vikasitenaikena prāgdalena sarojinī janayati matiṃ sākṣātkarturjanasya dinodaye || 28 ||
[Analyze grammar]

taṭatarukhagaśreṇīsāṃrāviṇairiva sāmprataṃ sarasi vigalannidrāmudrājaniṣṭa sarojinī |
adharasudhayā madhye madhye vadhūmukhalabdhayā dhayati madhupaḥ svāduṃkāraṃ madhūni saroruhām || 29 ||
[Analyze grammar]

gatacaradinasyāyurbhraṃśe dayodayasaṃkucatkamalamukulakroḍānnīḍapraveśamupeyuṣām |
iha madhulihāṃ bhinneṣvambhoruheṣu samāyatāṃ saha sahacarairālokyante'dhunā madhupāraṇāḥ || 30 ||
[Analyze grammar]

timiravirahātpāṇḍūyante diśaḥ kṛśatārakāḥ kamalahasitaiḥ śyenīvonnīyate sarasī na kā |
śaraṇamilitadhvāntadhvaṃsiprabhādaradhāraṇādgaganaśikharaṃ nīlatyekaṃ nijairayaśobharaiḥ || 31 ||
[Analyze grammar]

sarasijavanānyudyatpakṣāryamāṇi hasantu na kṣatarucisuhṛccandraṃ tandrāmupaitu na kairavam |
himagiridṛṣaddāyādaśri pratītamadaḥ smitaṃ kumudavipinasyātho pāthoruhairnijanidrayā || 32 ||
[Analyze grammar]

dhayatu naline mādhvīkaṃ vā na vābhinavāgataḥ kumudamakarandaughaiḥ kukṣiṃbharirbhramarotkaraḥ |
iha tu lihate rātrītarṣaṃ rathāṅgavihaṃgamā madhu nijavadhūvaktrāmbhoje'dhunādharanāmakam || 33 ||
[Analyze grammar]

jagati mithune cakrāveva smarāgamapāragau navamiva mithaḥ saṃbhuñjāte viyujya viyujya yau |
satatamamṛtādevāhārādyudāpadarocakaṃ tadamṛtabhujāṃ bhartā śaṃbhurviṣāṃ bubhuje vibhuḥ || 34 ||
[Analyze grammar]

viśati yuvatityāge rātrīmucaṃ mihikārucaṃ dinamaṇimaṇiṃ tāpe cittānnijācca yiyāsati |
virahataralajjihvā bahvāhvayantyativihvalāmiha sahacarīṃ nāmagrāhaṃ rathāṅgavihaṃgamāḥ || 35 ||
[Analyze grammar]

svamukulamayairnetrairandhaṃbhaviṣṇutayā janaḥ kimu kumudinīṃ durvyācaṣṭe raveranavekṣikām |
likhitapaṭhitā rājño dārāḥ kavipratibhāsu ye śṛṇuta śṛṇutāsūryaṃpaśyā na sā kila bhāvinī || 36 ||
[Analyze grammar]

culukitatamaḥsindhorbhṛṅgaiḥ karādiva śubhyate nabhasi bisinībandhorandhracyutairudavindubhiḥ |
śatadalamadhusrotaḥkacchadvayīparirambhaṇādanupadamadaḥpaṅkāśaṅkāmamī mama tanvate || 37 ||
[Analyze grammar]

ghusṛṇasumanaḥśṛeṇīśrīṇāmanādaribhiḥ saraḥparisaracarairbhāsāṃ bhartuḥ kumārataraiḥ karaiḥ |
ajani jalajāmodānandotpatiṣṇumadhuvratā baliśabalanādguñjāpuñjaśriyaṃ hṛgayālubhiḥ || 38 ||
[Analyze grammar]

racayati ruciḥ śoṇīmetāṃ kumāritarā raveryadalipaṭalī nīlīkartuṃ vyavasyati pātukā |
ajani sarasī kalmāṣī taddhruvaṃ dhavalasphuṭatkavalakalikāṣaṇḍaiḥ pāṇḍūkṛtodaramaṇḍalā || 39 ||
[Analyze grammar]

kamalakuśalādhāne bhānoraho puruṣāvrataṃ yadupakurute netrāṇi śrīgṛhatvavivakṣubhiḥ |
kavibhirupamānādapyambhojatāṃ gamitānyasāvapi yadatathābhāvānmuñcatyulūkavilocane || 40 ||
[Analyze grammar]

yadatimahatī bhaktirbhānau tadenamuditvaraṃ tvaritamupatiṣṭhasvādhvanya tvamadhvarapaddhateḥ |
iha hi samaye mandeheṣu vrajantyudavajratāmabhi ravimupasthānotkṣiptā jalāñjalayaḥ kila || 41 ||
[Analyze grammar]

udayaśikhariprasthāvasthāyinī khanirakṣāyā śiśutaramahomāṇikyānāmaharmaṇimaṇḍalī |
rajanidṛṣadaṃ dhvāntaśyāmāṃ vidhūya pidhāyikāṃ na khalu katameneyaṃ jāne janena vimudritā || 42 ||
[Analyze grammar]

suraparivṛḍhaḥ karṇātpratyagrahītkila kuṇḍaladvayamatha khalu prācyai prādānmudā sa hi tatpatiḥ |
vidhurudayabhāgekaṃ tatra vyaloki vilokyate navatarakarasvarṇasrāvi dvitīyamaharmaṇiḥ || 43 ||
[Analyze grammar]

dahanamaviśaddīptiryāstaṃ gate gatavāsarapraśamasamayaprāpte patyau vivasvati rāgiṇi |
adharabhuvanātsoddhṛtyaiṣā haṭhāttaraṇeḥ kṛtāmarapatipuraprāptirdhatte satīvratamūrtitām || 44 ||
[Analyze grammar]

badhujanakathā tathyaiveyaṃ tanau tanujanmanaḥ pitṛśitiharidvarṇādyāhārajaḥ kila kālimā |
śamanayamunākroḍaiḥ kālairitastamasāṃ pibādapi yadamalacchāyātkāyādabhūyata bhāsvataḥ || 45 ||
[Analyze grammar]

abhajata cirābhyāsaṃ devaḥ pratikṣaṇadātyaye dinamayamayaṃ kālaṃ bhūyaḥ prasūya tathā raviḥ |
na khalu śakitā śīlaṃ kālaprasūtirasau purā yamayamunayorjanmādhāneṣyanena yathojjhitum || 46 ||
[Analyze grammar]

ruciracaraṇaḥ sūtoruśrīsanātharathaḥ śaniṃ śamanamapi sa trātuṃ lokānasūta sutāviti |
rathapadakṛpāsindhurbandhurdṛśāmapi durjanairyadupahasito bhāsvānnāsmānhasiṣyati kaḥ khalaḥ || 47 ||
[Analyze grammar]

śiśirajarujāṃ gharmaṃ śarmodayāya tanūbhṛtāmatha kharakaraśyānāsyānāṃ prayacchati yaḥ payaḥ |
jalabhayajuṣāṃ tāpaṃ tāpaspṛśāṃ himamityayaṃ parahitamilatkṛtyāvṛttiḥ sa bhānurudañcati || 48 ||
[Analyze grammar]

iha na katamaścitraṃ dhatte tamisratatīrdiśāmapi catasṛṇāmutsaṅgeṣu śṛtā dhayatāṃ kṣaṇāt |
taruśaraṇatāmetya cchāyāmayaṃ nivasattamaḥ śamayitumabhūdānaiśvaryaṃ yadaryamarociṣām || 49 ||
[Analyze grammar]

jagati timiraṃ mūrcchāmabjavraje'pi cikitsataḥ pituriva nijāddasrāvasmādadhītya bhiṣājyataḥ |
apica śamanasyāsau tātastataḥ kimu naucitī yadayamadayaḥ kahlārāṇāmudetyapamṛtyave || 50 ||
[Analyze grammar]

uḍuparivṛḍhaḥ patyā muktāmayaṃ yadapīḍayadyadapi bisinīṃ bhānorjāyāṃ jahāsa kumudvatī |
tadubhayamataḥ śaṅke saṅkocitaṃ nijaśaṅkayā prasarati navārke karkandhūphalāruṇarociṣi || 51 ||
[Analyze grammar]

śrutimayatanorbhānorjāne'vaneradharāḍhvanā viharaṇakṛtaḥ śākhā sākṣācchatāni daśa tviṣām |
niśi niśi sahasrābhyāṃ dṛgbhiḥ śṛṇoti sahasvarāḥ pṛthagahipatiḥ paśyatyasyākrameṇa ca bhāsvarāḥ || 52 ||
[Analyze grammar]

bahunakharatā yeṣāmagre khalu pratibhāsate kamalasuhṛdaste'mī bhānoḥ pravālarucaḥ karāḥ |
ucitamucitaṃ jāleṣvantaḥpraveśibhirāyataiḥ kiyadavayavaireṣāmāliṅgitāṅgulilaṅgimā || 53 ||
[Analyze grammar]

naya nayanayordrākpeyatvaṃ praviṣṭavatīramūrbhavanavalabhījālānnālā ivārkakarāṅgulīḥ |
bhramadaṇugaṇakrāntā bhānti bhramantya ivāśu yāḥ punarapi dhṛtā kunde kiṃvā na vardhakinā divaḥ || 54 ||
[Analyze grammar]

dinamiva divākīrtistīkṣṇaiḥ kṣuraiḥ savitu karaiḥ stimirakabarīlūnāṃ kṛtvā niśāṃ niradīdharat |
sphurati paritaḥ keśastomaistataḥ patayālubhirdhruvamadhavalaṃ tattacchāyacchalādavanītalam || 55 ||
[Analyze grammar]

brūmaḥ śaṅkhaṃ tava nala yaśaḥ śreyase sṛṣṭaśabdaṃ yatsodaryaṃ sa divi likhitaḥ spaṣṭamasti dvijendraḥ |
addhā śraddhākaramiha karacchedamapyasya paśya mlānisthānaṃ tadapi nitarāṃ hāriṇo yaḥ kalaṅkaḥ || 56 ||
[Analyze grammar]

tārāśaṅkhavilopakasya jalajaṃ tīkṣṇatviṣo bhindataḥ sārambhaṃ calatā kareṇa nibiḍāṃ niṣpīḍanāṃ lambhitaḥ |
chedārthāpahṛtāmbukambujarajojambālapāṇḍubhavacchaṅkhacchitkarapattratāmiha vahannastaṃgatārdho vidhuḥ || 57 ||
[Analyze grammar]

jalajabhidurībhāvaṃ prepsuḥ kareṇa nipīḍayatyaśiśirakarastārāśaṅkhaprapañcavilopakṛt |
rajaniramaṇasyāstakṣoṇīdharārdhapidhāvaśāddadhatamadhunā bimbaṃ kambucchidaḥ karapatratām || 58 ||
[Analyze grammar]

yatpāthojavimudraṇaprakaraṇe nirnidrayatyaṃśumāndṛṣṭīḥ pūrṇayati sma yajjalaruhāmakṣṇā sahasraṃ hariḥ |
sājātyaṃ sarasīruhāmapi dṛśāmapyasti tadvāstavaṃ yanmūlādriyatetarāṃ kavinṛbhiḥ padmopamā cakṣuṣaḥ || 59 ||
[Analyze grammar]

avaimi kamalākare nikhilayāminīyāmikaśriyaṃ śrayati yatpurā vitatapattranetrodaram |
tadeva kumudaṃ punardinamavāpya narbhabhramaddvirepharavaghoraṇāghanamupaiti nidrāmudam || 60 ||
[Analyze grammar]

iha kimuṣasi pṛcchāśaṃsikiṃśabdarūpapratiniyamitavācā vāyasenaiṣa pṛṣṭaḥ |
bhaṇa phaṇibhavaśāstre tātaṇaḥ sthāninau kāviti vihitatuhīvāguttaraḥ kokilo'bhūt || 61 ||
[Analyze grammar]

dākṣīputrasya tantre dhruvamayamabhavatko'pyadhītī kapotaḥ kaṇṭhe śabdaughasiddhikṣatabahukaṭhinīśeṣabhūṣānuyātaḥ |
sarvaṃ vismṛtya daivātsmṛtimuṣasi gatāṃ ghoṣayanyo ghusaṃjñāṃ prāksaṃskāreṇa saṃpratyapi dhuvati śiraḥ paṭṭikāpāṭhajena || 62 ||
[Analyze grammar]

paurastyāyāṃ ghusṛṇamasṛṇaśrījuṣo vaijayantyāḥ stomaiścittaṃ hariti harati kṣīrakaṇṭhairmayūkhaiḥ |
bhānurjāmbūnadatanurasau śakrasaudhasya kumbhaḥ sthāne pānaṃ timirajaladherbhābhiretadbhavābhiḥ || 63 ||
[Analyze grammar]

dvitrereva tamastamālagahanagrāse davībhāvukairusrairasya sahasrapattrasadasi vyaśrāṇi ghasrotsavaḥ |
gharmāṇāṃ rayacumbitaṃ vitanute tatpiṣṭapiṣṭīkṛtakṣmādigvyomatamoghamoghamadhunā moghaṃ nidāghadyutiḥ || 64 ||
[Analyze grammar]

dūrārūḍhastimirajaladhervāḍavaścitrabhānurbhānustāmyadvanaruhavanīkelivaihāsiko'yam |
na svātmīyaṃ kimiti dadhate bhāsvaraśvetimānaṃ dyāmadyāpi dyumaṇikaraṇaśreṇayaḥ śoṇayanti || 65 ||
[Analyze grammar]

prātarvarṇanayānayā nijavapurbhūṣāprasādānadāddevī vaḥ paritoṣiteti nihitāmāntaḥpurībhiḥ puraḥ |
sūtā maṇḍanamaṇḍalīṃ paridadhurmāṇikyarocirmayakrodhāvegasarāgalocanarucā dāridryavidrāviṇīm || 66 ||
[Analyze grammar]

āgacchanbhaṇatāmuṣāḥ kṣāṇamathātithyaṃ dṛśorānaśe svargaṅgāmbuni bandinī kṛtadinārambhāplutirbhūpatiḥ |
ānandādatipuṣpakaṃ rathamadhiṣṭhāya priyāyautake prāptaṃ tairavarāgatairaviditaprāsādato nirgamaḥ || 67 ||
[Analyze grammar]

śrīharṣaṃ kavirājarājimukuṭālaṃkārahīraḥ sutaṃ śrīhīraḥ suṣuve jitendriyacayaṃ māmalladevī ca yam |
ekāmatyajato navārthaghaṭanāmekānnaviṃśo mahākāvye tasya kṛtau nalīyacarite sargo'yamasminnagāt || 68 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Naishadha-charita [Sanskrit] Chapter 19

Cover of edition (1965)

Naisadhacarita of Sriharsa (An old and Rare Book)
by K.K. Handiqui (1965)

Sanskrit Text With English Translation; Includes notes, vocabulary; appendices and commentary extracts.

Buy now!
Cover of edition (1989)

Philosophical Reflections in the Naisadhacarita
by Harekrishna Meher (1989)

English (Hardcover)

Buy now!
Cover of edition (2016)

The Naisadhiyacarita and Literary Community in South Asia
by Deven M. Patel (2016)

English (Hardcover)

Buy now!
Cover of edition (2013)

Naishadhiya Charitam of Mahakavi Shri Harsha
by Dr. Devarshi Sanadhya Shastri (2013)

Sanskrit Text with Hindi Translation; Set of 2 Volumes ; Krishnadas Sanskrit Series 52; Includes Jivatu Commentary of Mallinath and Candrika Hindi Commentary

Buy now!
Cover of edition (2015)

Nala and Damayanti
by B.N. Goswamy (2015)

A Great Series of Paintings of An Old Indian Romance; Foreword by Karan Sing.

Buy now!
Like what you read? Consider supporting this website: