Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

saṃjaya uvāca |
vartamāne tathā raudre rājanvīravarakṣaye |
śakuniḥ saubalaḥ śrīmānpāṇḍavānsamupādravat || 1 ||
[Analyze grammar]

tathaiva sātvato rājanhārdikyaḥ paravīrahā |
abhyadravata saṃgrāme pāṇḍavānāmanīkinīm || 2 ||
[Analyze grammar]

tataḥ kāmbojamukhyānāṃ nadījānāṃ ca vājinām |
āraṭṭānāṃ mahījānāṃ sindhujānāṃ ca sarvaśaḥ || 3 ||
[Analyze grammar]

vanāyujānāṃ śubhrāṇāṃ tathā parvatavāsinām |
ye cāpare tittirajā javanā vātaraṃhasaḥ || 4 ||
[Analyze grammar]

suvarṇālaṃkṛtairetairvarmavadbhiḥ sukalpitaiḥ |
hayairvātajavairmukhyaiḥ pāṇḍavasya suto balī |
abhyavartata tatsainyaṃ hṛṣṭarūpaḥ paraṃtapaḥ || 5 ||
[Analyze grammar]

arjunasyātha dāyāda irāvānnāma vīryavān |
sutāyāṃ nāgarājasya jātaḥ pārthena dhīmatā || 6 ||
[Analyze grammar]

airāvatena sā dattā anapatyā mahātmanā |
patyau hate suparṇena kṛpaṇā dīnacetanā || 7 ||
[Analyze grammar]

bhāryārthaṃ tāṃ ca jagrāha pārthaḥ kāmavaśānugām |
evameṣa samutpannaḥ parakṣetre'rjunātmajaḥ || 8 ||
[Analyze grammar]

sa nāgaloke saṃvṛddho mātrā ca parirakṣitaḥ |
pitṛvyeṇa parityaktaḥ pārthadveṣāddurātmanā || 9 ||
[Analyze grammar]

rūpavānvīryasaṃpanno guṇavānsatyavikramaḥ |
indralokaṃ jagāmāśu śrutvā tatrārjunaṃ gatam || 10 ||
[Analyze grammar]

so'bhigamya mahātmānaṃ pitaraṃ satyavikramam |
abhyavādayadavyagro vinayena kṛtāñjaliḥ |
irāvānasmi bhadraṃ te putraścāhaṃ tavābhibho || 11 ||
[Analyze grammar]

mātuḥ samāgamo yaśca tatsarvaṃ pratyavedayat |
tacca sarvaṃ yathāvṛttamanusasmāra pāṇḍavaḥ || 12 ||
[Analyze grammar]

pariṣvajya sutaṃ cāpi so''tmanaḥ sadṛśaṃ guṇaiḥ |
prītimānabhavatpārtho devarājaniveśane || 13 ||
[Analyze grammar]

so'rjunena samājñapto devaloke tadā nṛpa |
prītipūrvaṃ mahābāhuḥ svakāryaṃ prati bhārata |
yuddhakāle tvayāsmākaṃ sāhyaṃ deyamiti prabho || 14 ||
[Analyze grammar]

bāḍhamityevamuktvā ca yuddhakāla upāgataḥ |
kāmavarṇajavairaśvaiḥ saṃvṛto bahubhirnṛpa || 15 ||
[Analyze grammar]

te hayāḥ kāñcanāpīḍā nānāvarṇā manojavāḥ |
utpetuḥ sahasā rājanhaṃsā iva mahodadhau || 16 ||
[Analyze grammar]

te tvadīyānsamāsādya hayasaṃghānmahājavān |
kroḍaiḥ kroḍānabhighnanto ghoṇābhiśca parasparam |
nipetuḥ sahasā rājansuvegābhihatā bhuvi || 17 ||
[Analyze grammar]

nipatadbhistathā taiśca hayasaṃghaiḥ parasparam |
śuśruve dāruṇaḥ śabdaḥ suparṇapatane yathā || 18 ||
[Analyze grammar]

tathaiva ca mahārāja sametyānyonyamāhave |
parasparavadhaṃ ghoraṃ cakruste hayasādinaḥ || 19 ||
[Analyze grammar]

tasmiṃstathā vartamāne saṃkule tumule bhṛśam |
ubhayorapi saṃśāntā hayasaṃghāḥ samantataḥ || 20 ||
[Analyze grammar]

prakṣīṇasāyakāḥ śūrā nihatāśvāḥ śramāturāḥ |
vilayaṃ samanuprāptāstakṣamāṇāḥ parasparam || 21 ||
[Analyze grammar]

tataḥ kṣīṇe hayānīke kiṃciccheṣe ca bhārata |
saubalasyātmajāḥ śūrā nirgatā raṇamūrdhani || 22 ||
[Analyze grammar]

vāyuvegasamasparśā jave vāyusamāṃstathā |
āruhya śīlasaṃpannānvayaḥsthāṃsturagottamān || 23 ||
[Analyze grammar]

gajo gavākṣo vṛṣakaścarmavānārjavaḥ śukaḥ |
ṣaḍete balasaṃpannā niryayurmahato balāt || 24 ||
[Analyze grammar]

vāryamāṇāḥ śakuninā svaiśca yodhairmahābalaiḥ |
saṃnaddhā yuddhakuśalā raudrarūpā mahābalāḥ || 25 ||
[Analyze grammar]

tadanīkaṃ mahābāho bhittvā paramadurjayam |
balena mahatā yuktāḥ svargāya vijayaiṣiṇaḥ |
viviśuste tadā hṛṣṭā gāndhārā yuddhadurmadāḥ || 26 ||
[Analyze grammar]

tānpraviṣṭāṃstadā dṛṣṭvā irāvānapi vīryavān |
abravītsamare yodhānvicitrābharaṇāyudhān || 27 ||
[Analyze grammar]

yathaite dhārtarāṣṭrasya yodhāḥ sānugavāhanāḥ |
hanyante samare sarve tathā nītirvidhīyatām || 28 ||
[Analyze grammar]

bāḍhamityevamuktvā te sarve yodhā irāvataḥ |
jaghnuste vai parānīkaṃ durjayaṃ samare paraiḥ || 29 ||
[Analyze grammar]

tadanīkamanīkena samare vīkṣya pātitam |
amṛṣyamāṇāste sarve subalasyātmajā raṇe |
irāvantamabhidrutya sarvataḥ paryavārayan || 30 ||
[Analyze grammar]

tāḍayantaḥ śitaiḥ prāsaiścodayantaḥ parasparam |
te śūrāḥ paryadhāvanta kurvanto mahadākulam || 31 ||
[Analyze grammar]

irāvānatha nirbhinnaḥ prāsaistīkṣṇairmahātmabhiḥ |
sravatā rudhireṇāktastottrairviddha iva dvipaḥ || 32 ||
[Analyze grammar]

urasyapi ca pṛṣṭhe ca pārśvayośca bhṛśāhataḥ |
eko bahubhiratyarthaṃ dhairyādrājanna vivyathe || 33 ||
[Analyze grammar]

irāvānatha saṃkruddhaḥ sarvāṃstānniśitaiḥ śaraiḥ |
mohayāmāsa samare viddhvā parapuraṃjayaḥ || 34 ||
[Analyze grammar]

prāsānuddhṛtya sarvāṃśca svaśarīrādariṃdamaḥ |
taireva tāḍayāmāsa subalasyātmajānraṇe || 35 ||
[Analyze grammar]

nikṛṣya niśitaṃ khaḍgaṃ gṛhītvā ca śarāvaram |
padātistūrṇamāgacchajjighāṃsuḥ saubalānyudhi || 36 ||
[Analyze grammar]

tataḥ pratyāgataprāṇāḥ sarve te subalātmajāḥ |
bhūyaḥ krodhasamāviṣṭā irāvantamathādravan || 37 ||
[Analyze grammar]

irāvānapi khaḍgena darśayanpāṇilāghavam |
abhyavartata tānsarvānsaubalānbaladarpitaḥ || 38 ||
[Analyze grammar]

lāghavenātha carataḥ sarve te subalātmajāḥ |
antaraṃ nādhyagacchanta carantaḥ śīghragāminaḥ || 39 ||
[Analyze grammar]

bhūmiṣṭhamatha taṃ saṃkhye saṃpradṛśya tataḥ punaḥ |
parivārya bhṛśaṃ sarve grahītumupacakramuḥ || 40 ||
[Analyze grammar]

athābhyāśagatānāṃ sa khaḍgenāmitrakarśanaḥ |
upahastāvahastābhyāṃ teṣāṃ gātrāṇyakṛntata || 41 ||
[Analyze grammar]

āyudhāni ca sarveṣāṃ bāhūnapi ca bhūṣitān |
apatanta nikṛttāṅgā gatā bhūmiṃ gatāsavaḥ || 42 ||
[Analyze grammar]

vṛṣakastu mahārāja bahudhā parivikṣataḥ |
amucyata mahāraudrāttasmādvīrāvakartanāt || 43 ||
[Analyze grammar]

tānsarvānpatitāndṛṣṭvā bhīto duryodhanastataḥ |
abhyabhāṣata saṃkruddho rākṣasaṃ ghoradarśanam || 44 ||
[Analyze grammar]

ārśyaśṛṅgiṃ maheṣvāsaṃ māyāvinamariṃdamam |
vairiṇaṃ bhīmasenasya pūrvaṃ bakavadhena vai || 45 ||
[Analyze grammar]

paśya vīra yathā hyeṣa phalgunasya suto balī |
māyāvī vipriyaṃ ghoramakārṣīnme balakṣayam || 46 ||
[Analyze grammar]

tvaṃ ca kāmagamastāta māyāstre ca viśāradaḥ |
kṛtavairaśca pārthena tasmādenaṃ raṇe jahi || 47 ||
[Analyze grammar]

bāḍhamityevamuktvā tu rākṣaso ghoradarśanaḥ |
prayayau siṃhanādena yatrārjunasuto yuvā || 48 ||
[Analyze grammar]

svārūḍhairyuddhakuśalairvimalaprāsayodhibhiḥ |
vīraiḥ prahāribhiryuktaḥ svairanīkaiḥ samāvṛtaḥ |
nihantukāmaḥ samare irāvantaṃ mahābalam || 49 ||
[Analyze grammar]

irāvānapi saṃkruddhastvaramāṇaḥ parākramī |
hantukāmamamitraghno rākṣasaṃ pratyavārayat || 50 ||
[Analyze grammar]

tamāpatantaṃ saṃprekṣya rākṣasaḥ sumahābalaḥ |
tvaramāṇastato māyāṃ prayoktumupacakrame || 51 ||
[Analyze grammar]

tena māyāmayāḥ kḷptā hayāstāvanta eva hi |
svārūḍhā rākṣasairghoraiḥ śūlapaṭṭiśapāṇibhiḥ || 52 ||
[Analyze grammar]

te saṃrabdhāḥ samāgamya dvisāhasrāḥ prahāriṇaḥ |
acirādgamayāmāsuḥ pretalokaṃ parasparam || 53 ||
[Analyze grammar]

tasmiṃstu nihate sainye tāvubhau yuddhadurmadau |
saṃgrāme vyavatiṣṭhetāṃ yathā vai vṛtravāsavau || 54 ||
[Analyze grammar]

ādravantamabhiprekṣya rākṣasaṃ yuddhadurmadam |
irāvānkrodhasaṃrabdhaḥ pratyadhāvanmahābalaḥ || 55 ||
[Analyze grammar]

samabhyāśagatasyājau tasya khaḍgena durmateḥ |
ciccheda kārmukaṃ dīptaṃ śarāvāpaṃ ca pañcakam || 56 ||
[Analyze grammar]

sa nikṛttaṃ dhanurdṛṣṭvā khaṃ javena samāviśat |
irāvantamabhikruddhaṃ mohayanniva māyayā || 57 ||
[Analyze grammar]

tato'ntarikṣamutpatya irāvānapi rākṣasam |
vimohayitvā māyābhistasya gātrāṇi sāyakaiḥ |
ciccheda sarvamarmajñaḥ kāmarūpo durāsadaḥ || 58 ||
[Analyze grammar]

tathā sa rākṣasaśreṣṭhaḥ śaraiḥ kṛttaḥ punaḥ punaḥ |
saṃbabhūva mahārāja samavāpa ca yauvanam || 59 ||
[Analyze grammar]

māyā hi sahajā teṣāṃ vayo rūpaṃ ca kāmajam |
evaṃ tadrākṣasasyāṅgaṃ chinnaṃ chinnaṃ vyarohata || 60 ||
[Analyze grammar]

irāvānapi saṃkruddho rākṣasaṃ taṃ mahābalam |
paraśvadhena tīkṣṇena ciccheda ca punaḥ punaḥ || 61 ||
[Analyze grammar]

sa tena balinā vīraśchidyamāna iva drumaḥ |
rākṣaso vyanadadghoraṃ sa śabdastumulo'bhavat || 62 ||
[Analyze grammar]

paraśvadhakṣataṃ rakṣaḥ susrāva rudhiraṃ bahu |
tataścukrodha balavāṃścakre vegaṃ ca saṃyuge || 63 ||
[Analyze grammar]

ārśyaśṛṅgistato dṛṣṭvā samare śatrumūrjitam |
kṛtvā ghoraṃ mahadrūpaṃ grahītumupacakrame |
saṃgrāmaśiraso madhye sarveṣāṃ tatra paśyatām || 64 ||
[Analyze grammar]

tāṃ dṛṣṭvā tādṛśīṃ māyāṃ rākṣasasya mahātmanaḥ |
irāvānapi saṃkruddho māyāṃ sraṣṭuṃ pracakrame || 65 ||
[Analyze grammar]

tasya krodhābhibhūtasya saṃyugeṣvanivartinaḥ |
yo'nvayo mātṛkastasya sa enamabhipedivān || 66 ||
[Analyze grammar]

sa nāgairbahuśo rājansarvataḥ saṃvṛto raṇe |
dadhāra sumahadrūpamananta iva bhogavān |
tato bahuvidhairnāgaiśchādayāmāsa rākṣasam || 67 ||
[Analyze grammar]

chādyamānastu nāgaiḥ sa dhyātvā rākṣasapuṃgavaḥ |
sauparṇaṃ rūpamāsthāya bhakṣayāmāsa pannagān || 68 ||
[Analyze grammar]

māyayā bhakṣite tasminnanvaye tasya mātṛke |
vimohitamirāvantamasinā rākṣaso'vadhīt || 69 ||
[Analyze grammar]

sakuṇḍalaṃ samukuṭaṃ padmendusadṛśaprabham |
irāvataḥ śiro rakṣaḥ pātayāmāsa bhūtale || 70 ||
[Analyze grammar]

tasmiṃstu nihate vīre rākṣasenārjunātmaje |
viśokāḥ samapadyanta dhārtarāṣṭrāḥ sarājakāḥ || 71 ||
[Analyze grammar]

tasminmahati saṃgrāme tādṛśe bhairave punaḥ |
mahānvyatikaro ghoraḥ senayoḥ samapadyata || 72 ||
[Analyze grammar]

hayā gajāḥ padātāśca vimiśrā dantibhirhatāḥ |
rathāśca dantinaścaiva pattibhistatra sūditāḥ || 73 ||
[Analyze grammar]

tathā pattirathaughāśca hayāśca bahavo raṇe |
rathibhirnihatā rājaṃstava teṣāṃ ca saṃkule || 74 ||
[Analyze grammar]

ajānannarjunaścāpi nihataṃ putramaurasam |
jaghāna samare śūrānrājñastānbhīṣmarakṣiṇaḥ || 75 ||
[Analyze grammar]

tathaiva tāvakā rājansṛñjayāśca mahābalāḥ |
juhvataḥ samare prāṇānnijaghnuritaretaram || 76 ||
[Analyze grammar]

muktakeśā vikavacā virathāśchinnakārmukāḥ |
bāhubhiḥ samayudhyanta samavetāḥ parasparam || 77 ||
[Analyze grammar]

tathā marmātigairbhīṣmo nijaghāna mahārathān |
kampayansamare senāṃ pāṇḍavānāṃ mahābalaḥ || 78 ||
[Analyze grammar]

tena yaudhiṣṭhire sainye bahavo mānavā hatāḥ |
dantinaḥ sādinaścaiva rathino'tha hayāstathā || 79 ||
[Analyze grammar]

tatra bhārata bhīṣmasya raṇe dṛṣṭvā parākramam |
atyadbhutamapaśyāma śakrasyeva parākramam || 80 ||
[Analyze grammar]

tathaiva bhīmasenasya pārṣatasya ca bhārata |
raudramāsīttadā yuddhaṃ sātvatasya ca dhanvinaḥ || 81 ||
[Analyze grammar]

dṛṣṭvā droṇasya vikrāntaṃ pāṇḍavānbhayamāviśat |
eka eva raṇe śakto hantumasmānsasainikān || 82 ||
[Analyze grammar]

kiṃ punaḥ pṛthivīśūrairyodhavrātaiḥ samāvṛtaḥ |
ityabruvanmahārāja raṇe droṇena pīḍitāḥ || 83 ||
[Analyze grammar]

vartamāne tathā raudre saṃgrāme bharatarṣabha |
ubhayoḥ senayoḥ śūrā nāmṛṣyanta parasparam || 84 ||
[Analyze grammar]

āviṣṭā iva yudhyante rakṣobhūtā mahābalāḥ |
tāvakāḥ pāṇḍaveyāśca saṃrabdhāstāta dhanvinaḥ || 85 ||
[Analyze grammar]

na sma paśyāmahe kaṃcidyaḥ prāṇānparirakṣati |
saṃgrāme daityasaṃkāśe tasminyoddhā narādhipa || 86 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 86

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: