Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

dhṛtarāṣṭra uvāca |
dṛṣṭvā mama hatānputrānbahūnekena saṃjaya |
bhīṣmo droṇaḥ kṛpaścaiva kimakurvata saṃyuge || 1 ||
[Analyze grammar]

ahanyahani me putrāḥ kṣayaṃ gacchanti saṃjaya |
manye'haṃ sarvathā sūta daivenopahatā bhṛśam || 2 ||
[Analyze grammar]

yatra me tanayāḥ sarve jīyante na jayantyuta |
yatra bhīṣmasya droṇasya kṛpasya ca mahātmanaḥ || 3 ||
[Analyze grammar]

saumadatteśca vīrasya bhagadattasya cobhayoḥ |
aśvatthāmnastathā tāta śūrāṇāṃ sumahātmanām || 4 ||
[Analyze grammar]

anyeṣāṃ caiva vīrāṇāṃ madhyagāstanayā mama |
yadahanyanta saṃgrāme kimanyadbhāgadheyataḥ || 5 ||
[Analyze grammar]

na hi duryodhano mandaḥ purā proktamabudhyata |
vāryamāṇo mayā tāta bhīṣmeṇa vidureṇa ca || 6 ||
[Analyze grammar]

gāndhāryā caiva durmedhāḥ satataṃ hitakāmyayā |
nāvabudhyatpurā mohāttasya prāptamidaṃ phalam || 7 ||
[Analyze grammar]

yadbhīmasenaḥ samare putrānmama vicetasaḥ |
ahanyahani saṃkruddho nayate yamasādanam || 8 ||
[Analyze grammar]

saṃjaya uvāca |
idaṃ tatsamanuprāptaṃ kṣatturvacanamuttamam |
na buddhavānasi vibho procyamānaṃ hitaṃ tadā || 9 ||
[Analyze grammar]

nivāraya sutāndyūtātpāṇḍavānmā druheti ca |
suhṛdāṃ hitakāmānāṃ bruvatāṃ tattadeva ca || 10 ||
[Analyze grammar]

na śuśrūṣasi yadvākyaṃ martyaḥ pathyamivauṣadham |
tadeva tvāmanuprāptaṃ vacanaṃ sādhu bhāṣitam || 11 ||
[Analyze grammar]

viduradroṇabhīṣmāṇāṃ tathānyeṣāṃ hitaiṣiṇām |
akṛtvā vacanaṃ pathyaṃ kṣayaṃ gacchanti kauravāḥ || 12 ||
[Analyze grammar]

tadetatsamatikrāntaṃ pūrvameva viśāṃ pate |
tasmānme śṛṇu tattvena yathā yuddhamavartata || 13 ||
[Analyze grammar]

madhyāhne sumahāraudraḥ saṃgrāmaḥ samapadyata |
lokakṣayakaro rājaṃstanme nigadataḥ śṛṇu || 14 ||
[Analyze grammar]

tataḥ sarvāṇi sainyāni dharmaputrasya śāsanāt |
saṃrabdhānyabhyadhāvanta bhīṣmameva jighāṃsayā || 15 ||
[Analyze grammar]

dhṛṣṭadyumnaḥ śikhaṇḍī ca sātyakiśca mahārathaḥ |
yuktānīkā mahārāja bhīṣmameva samabhyayuḥ || 16 ||
[Analyze grammar]

arjuno draupadeyāśca cekitānaśca saṃyuge |
duryodhanasamādiṣṭānrājñaḥ sarvānsamabhyayuḥ || 17 ||
[Analyze grammar]

abhimanyustathā vīro haiḍimbaśca mahārathaḥ |
bhīmasenaśca saṃkruddhaste'bhyadhāvanta kauravān || 18 ||
[Analyze grammar]

tridhābhūtairavadhyanta pāṇḍavaiḥ kauravā yudhi |
tathaiva kaurave rājannavadhyanta pare raṇe || 19 ||
[Analyze grammar]

droṇastu rathināṃ śreṣṭhaḥ somakānsṛñjayaiḥ saha |
abhyadravata saṃkruddhaḥ preṣayiṣyanyamakṣayam || 20 ||
[Analyze grammar]

tatrākrando mahānāsītsṛñjayānāṃ mahātmanām |
vadhyatāṃ samare rājanbhāradvājena dhanvinā || 21 ||
[Analyze grammar]

droṇena nihatāstatra kṣatriyā bahavo raṇe |
viveṣṭantaḥ sma dṛśyante vyādhikliṣṭā narā iva || 22 ||
[Analyze grammar]

kūjatāṃ krandatāṃ caiva stanatāṃ caiva saṃyuge |
aniśaṃ śrūyate śabdaḥ kṣutkṛśānāṃ nṛṇāmiva || 23 ||
[Analyze grammar]

tathaiva kauraveyāṇāṃ bhīmaseno mahābalaḥ |
cakāra kadanaṃ ghoraṃ kruddhaḥ kāla ivāparaḥ || 24 ||
[Analyze grammar]

vadhyatāṃ tatra sainyānāmanyonyena mahāraṇe |
prāvartata nadī ghorā rudhiraughapravāhinī || 25 ||
[Analyze grammar]

sa saṃgrāmo mahārāja ghorarūpo'bhavanmahān |
kurūṇāṃ pāṇḍavānāṃ ca yamarāṣṭravivardhanaḥ || 26 ||
[Analyze grammar]

tato bhīmo raṇe kruddho rabhasaśca viśeṣataḥ |
gajānīkaṃ samāsādya preṣayāmāsa mṛtyave || 27 ||
[Analyze grammar]

tatra bhārata bhīmena nārācābhihatā gajāḥ |
petuḥ seduśca neduśca diśaśca paribabhramuḥ || 28 ||
[Analyze grammar]

chinnahastā mahānāgāśchinnapādāśca māriṣa |
krauñcavadvyanadanbhītāḥ pṛthivīmadhiśiśyire || 29 ||
[Analyze grammar]

nakulaḥ sahadevaśca hayānīkamabhidrutau |
te hayāḥ kāñcanāpīḍā rukmabhāṇḍaparicchadāḥ |
vadhyamānā vyadṛśyanta śataśo'tha sahasraśaḥ || 30 ||
[Analyze grammar]

patadbhiśca hayai rājansamāstīryata medinī |
nirjihvaiśca śvasadbhiśca kūjadbhiśca gatāsubhiḥ |
hayairbabhau naraśreṣṭha nānārūpadharairdharā || 31 ||
[Analyze grammar]

arjunena hataiḥ saṃkhye tathā bhārata vājibhiḥ |
prababhau vasudhā ghorā tatra tatra viśāṃ pate || 32 ||
[Analyze grammar]

rathairbhagnairdhvajaiśchinnaiśchatraiśca sumahāprabhaiḥ |
hārairniṣkaiḥ sakeyūraiḥ śirobhiśca sakuṇḍalaiḥ || 33 ||
[Analyze grammar]

uṣṇīṣairapaviddhaiśca patākābhiśca sarvaṣaḥ |
anukarṣaiḥ śubhai rājanyoktraiścavyasuraśmibhiḥ |
saṃchannā vasudhā bhāti vasante kusumairiva || 34 ||
[Analyze grammar]

evameṣa kṣayo vṛttaḥ pāṇḍūnāmapi bhārata |
kruddhe śāṃtanave bhīṣme droṇe ca rathasattame || 35 ||
[Analyze grammar]

aśvatthāmni kṛpe caiva tathaiva kṛtavarmaṇi |
tathetareṣu kruddheṣu tāvakānāmapi kṣayaḥ || 36 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 85

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: