Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
tato yudhiṣṭhiro rājā śiśupālamupādravat |
uvāca cainaṃ madhuraṃ sāntvapūrvamidaṃ vacaḥ || 1 ||
[Analyze grammar]

nedaṃ yuktaṃ mahīpāla yādṛśaṃ vai tvamuktavān |
adharmaśca paro rājanpāruṣyaṃ ca nirarthakam || 2 ||
[Analyze grammar]

na hi dharmaṃ paraṃ jātu nāvabudhyeta pārthiva |
bhīṣmaḥ śāṃtanavastvenaṃ māvamaṃsthā ato'nyathā || 3 ||
[Analyze grammar]

paśya cemānmahīpālāṃstvatto vṛddhatamānbahūn |
mṛṣyante cārhaṇāṃ kṛṣṇe tadvattvaṃ kṣantumarhasi || 4 ||
[Analyze grammar]

veda tattvena kṛṣṇaṃ hi bhīṣmaścedipate bhṛśam |
na hyenaṃ tvaṃ tathā vettha yathainaṃ veda kauravaḥ || 5 ||
[Analyze grammar]

bhīṣma uvāca |
nāsmā anunayo deyo nāyamarhati sāntvanam |
lokavṛddhatame kṛṣṇe yo'rhaṇāṃ nānumanyate || 6 ||
[Analyze grammar]

kṣatriyaḥ kṣatriyaṃ jitvā raṇe raṇakṛtāṃ varaḥ |
yo muñcati vaśe kṛtvā gururbhavati tasya saḥ || 7 ||
[Analyze grammar]

asyāṃ ca samitau rājñāmekamapyajitaṃ yudhi |
na paśyāmi mahīpālaṃ sātvatīputratejasā || 8 ||
[Analyze grammar]

na hi kevalamasmākamayamarcyatamo'cyutaḥ |
trayāṇāmapi lokānāmarcanīyo janārdanaḥ || 9 ||
[Analyze grammar]

kṛṣṇena hi jitā yuddhe bahavaḥ kṣatriyarṣabhāḥ |
jagatsarvaṃ ca vārṣṇeye nikhilena pratiṣṭhitam || 10 ||
[Analyze grammar]

tasmātsatsvapi vṛddheṣu kṛṣṇamarcāma netarān |
evaṃ vaktuṃ na cārhastvaṃ mā bhūtte buddhirīdṛśī || 11 ||
[Analyze grammar]

jñānavṛddhā mayā rājanbahavaḥ paryupāsitāḥ |
teṣāṃ kathayatāṃ śaurerahaṃ guṇavato guṇān |
samāgatānāmaśrauṣaṃ bahūnbahumatānsatām || 12 ||
[Analyze grammar]

karmāṇyapi ca yānyasya janmaprabhṛti dhīmataḥ |
bahuśaḥ kathyamānāni narairbhūyaḥ śrutāni me || 13 ||
[Analyze grammar]

na kevalaṃ vayaṃ kāmāccedirāja janārdanam |
na saṃbandhaṃ puraskṛtya kṛtārthaṃ vā kathaṃcana || 14 ||
[Analyze grammar]

arcāmahe'rcitaṃ sadbhirbhuvi bhaumasukhāvaham |
yaśaḥ śauryaṃ jayaṃ cāsya vijñāyārcāṃ prayujmahe || 15 ||
[Analyze grammar]

na hi kaścidihāsmābhiḥ subālo'pyaparīkṣitaḥ |
guṇairvṛddhānatikramya harirarcyatamo mataḥ || 16 ||
[Analyze grammar]

jñānavṛddho dvijātīnāṃ kṣatriyāṇāṃ balādhikaḥ |
pūjye tāviha govinde hetū dvāvapi saṃsthitau || 17 ||
[Analyze grammar]

vedavedāṅgavijñānaṃ balaṃ cāpyamitaṃ tathā |
nṛṇāṃ hi loke kasyāsti viśiṣṭaṃ keśavādṛte || 18 ||
[Analyze grammar]

dānaṃ dākṣyaṃ śrutaṃ śauryaṃ hrīḥ kīrtirbuddhiruttamā |
saṃnatiḥ śrīrdhṛtistuṣṭiḥ puṣṭiśca niyatācyute || 19 ||
[Analyze grammar]

tamimaṃ sarvasaṃpannamācāryaṃ pitaraṃ gurum |
arcyamarcitamarcārhaṃ sarve saṃmantumarhatha || 20 ||
[Analyze grammar]

ṛtviggururvivāhyaśca snātako nṛpatiḥ priyaḥ |
sarvametaddhṛṣīkeśe tasmādabhyarcito'cyutaḥ || 21 ||
[Analyze grammar]

kṛṣṇa eva hi lokānāmutpattirapi cāpyayaḥ |
kṛṣṇasya hi kṛte bhūtamidaṃ viśvaṃ samarpitam || 22 ||
[Analyze grammar]

eṣa prakṛtiravyaktā kartā caiva sanātanaḥ |
paraśca sarvabhūtebhyastasmādvṛddhatamo'cyutaḥ || 23 ||
[Analyze grammar]

buddhirmano mahānvāyustejo'mbhaḥ khaṃ mahī ca yā |
caturvidhaṃ ca yadbhūtaṃ sarvaṃ kṛṣṇe pratiṣṭhitam || 24 ||
[Analyze grammar]

ādityaścandramāścaiva nakṣatrāṇi grahāśca ye |
diśaścopadiśaścaiva sarvaṃ kṛṣṇe pratiṣṭhitam || 25 ||
[Analyze grammar]

ayaṃ tu puruṣo bālaḥ śiśupālo na budhyate |
sarvatra sarvadā kṛṣṇaṃ tasmādevaṃ prabhāṣate || 26 ||
[Analyze grammar]

yo hi dharmaṃ vicinuyādutkṛṣṭaṃ matimānnaraḥ |
sa vai paśyedyathādharmaṃ na tathā cedirāḍayam || 27 ||
[Analyze grammar]

savṛddhabāleṣvatha vā pārthiveṣu mahātmasu |
ko nārhaṃ manyate kṛṣṇaṃ ko vāpyenaṃ na pūjayet || 28 ||
[Analyze grammar]

athemāṃ duṣkṛtāṃ pūjāṃ śiśupālo vyavasyati |
duṣkṛtāyāṃ yathānyāyaṃ tathāyaṃ kartumarhati || 29 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 35

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: