Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 15 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
lakṣmī prajānāṃ sukhadā sṛṣṭiḥ kāryā mayā punaḥ |
padmajena vicāryetthaṃ dharmaḥ svahṛdayātkṛtaḥ || 1 ||
[Analyze grammar]

śubhravarṇaḥ suprakāśo vidyāśaktisamanvitaḥ |
sukhasvargapramokṣādiphaladaḥ sāttvikapriyaḥ || 2 ||
[Analyze grammar]

dharmasyāpi tathā patnyaḥ śraddhā śāntirdayā gatiḥ |
medhā tuṣṭistathā puṣṭirmaitrī lajjā kriyonnatiḥ || 3 ||
[Analyze grammar]

mūrtirbuddhistitikṣā ca bhaktirārādhanādikāḥ |
dharmeṇa saha sañjātā hṛdayādvedhasastu tāḥ || 4 ||
[Analyze grammar]

tāsāṃ prajāstu saumyā''syāḥ saumyarūpāḥ sukhapradāḥ |
aiśvaryaṃ cā''rjavaṃ jñānaṃ vairāgyamabhayaṃ tapaḥ || 55 ||
[Analyze grammar]

sthairyaṃ dhairyaṃ sukhaṃ kṣemaḥ satyaṃ śaucaṃ ca mārdavam |
tyāgo yogo damo yajñaḥ santoṣo nigrahaḥ śamaḥ || 6 ||
[Analyze grammar]

āstikyaṃ ca prasādaśca tejaḥ svādhyāya udyamaḥ |
praśrayodhyānamarthaśca sāmyaṃ lābhaśca vedanam || 7 ||
[Analyze grammar]

alobho'matsaro'daṃbho'kāmo'krodho'rasastathā |
amoho nirmado'darpo'sneho'māno'kaliḥ ṛtam || 8 ||
[Analyze grammar]

apāruṣyamaśaucaṃ ca viśvāso'cauryameva ca |
agarvo'dyutamabhayamadveṣo'rāgameva ca || 9 ||
[Analyze grammar]

apaiśunyamapāpaṃ ca puṇyaṃ satkarma ityapi |
ṛjutvaṃ cā'śaṭhatvaṃ cā'vyasanaṃ dānamityapi || 10 ||
[Analyze grammar]

ityete dharmaputrā vai jajñire'tha kumārikāḥ |
dayā sūktirahiṃsā ca kṛtiḥ smṛtiśca dakṣatā || 11 ||
[Analyze grammar]

kṣamā coparatirvidyā ratiḥ smṛtiśca sāmyatā |
kāntiḥ komalatā cā'tha dakṣatā ca svatantratā || 12 ||
[Analyze grammar]

gaṃbhīratā'tha sthiratā nirbhayatā pragalbhatā |
agarvatā'pyahiṃsā ca nirmānitā'pyadaṃbhatā || 13 ||
[Analyze grammar]

asteyatā tathā sevā śuśrūṣā ca śaraṇyatā |
brahmaṇyatā rakṣatā ca niṣparigrahatā tathā || 14 ||
[Analyze grammar]

rūpatā mitratā tṛptiḥ pavitratā prasannatā |
śuddhatā svacchatā caiva nirmalatā prakāśitā || 18 ||
[Analyze grammar]

divyatā ceśatā cā'tha sevyatā sānukūlatā |
smṛddhirdhavalatā sampat sukhatā mohatā tathā || 16 ||
[Analyze grammar]

līlā pramodatā cā'pyujjvalatā rasatā tathā |
viṣayārthā dhanavatī ratnavatī vibhūṣikā || 17 ||
[Analyze grammar]

śaradvatī sasyavatī dhānyavatī pragāyanā |
rāgiṇī miṣṭatā cāpi lāvaṇyatā madhuratā || 18 ||
[Analyze grammar]

mādhavī ramaṇā''rāmā ramaṇī ramaṇīyatā |
sundaratā camatkārā sāmarthyā phalatā tathā || 19 ||
[Analyze grammar]

poṣikā śaktidā cāpi vilāsā pravilāsikā |
īśvariṇyaśca divyāśca mūrtāścā'mūrtikāstathā || 20 ||
[Analyze grammar]

sahasraśo dharmaputryaḥ samutpannāḥ kumārikāḥ |
tābhistaiśca svayaṃ vedhāḥ santuṣṭaḥ svas mānase || 21 ||
[Analyze grammar]

dharmasargamimaṃ dṛṣṭvā''tmānaṃ siddhamamanyata |
paraṃ pariśramo jātastenā'jo vikalo'bhavat || 22 ||
[Analyze grammar]

tāvattasya lalāṭādvai svedabinduḥ papāta ha |
bindustu patito yāvat tatra rudro babhūva ha || 23 ||
[Analyze grammar]

śvetarūpaḥ sukumāro bālo'pyadbhūtadarśanaḥ |
pañcaśirāstrinetraśca daśahastastamoguṇaḥ || 24 ||
[Analyze grammar]

śarīravyāptaromā ca vikarālo digambaraḥ |
raktanetro jaṭādhārī tīkṣṇadaṃṣṭraḥ kapardavān || 25 ||
[Analyze grammar]

ḍhakkātriśūlarudrākṣapinākadaṇḍapāśadhṛk |
lalāṭaśaśisallekho netraprāntāruṇaprabhaḥ || 26 ||
[Analyze grammar]

utpannaḥ san rurodā'yaṃ mā rodīrabravīdajaḥ |
tasmād rudra iti proktastaṃ brahmā''ha prajāḥ sṛja || 27 ||
[Analyze grammar]

rudraḥ piturnideśaṃ svīkṛtyā'sṛjadatha prajāḥ |
tāmasīḥ svasamānāśca hyupadravakarī bhṛśam || 28 ||
[Analyze grammar]

ulbaṇā vyagracittāśca kṣudhāroṣasamanvitāḥ |
bahurūpā virūpāśca kṛṣṇā lauhitikāstathā || 29 ||
[Analyze grammar]

caturdaśeṣu lokeṣu vyāptā rudrasya tāḥ prajāḥ |
sarvāstā rudrajātīyā abhavan sarvatodiśi || 30 ||
[Analyze grammar]

kecanā''san kṛśadehāḥ sthūlakaṃdharanāsikāḥ |
āsaṃśca kecana dīrghaghoṇāḥ pīvaraśroṇayaḥ || 31 ||
[Analyze grammar]

pīnāśca vāmanā eke kharvārdhā lambanordhvakāḥ |
hrasvottamā lambapādā mañjuṣākārapṛṣṭhakāḥ || 32 ||
[Analyze grammar]

anye ṛkṣā mahodarāsstambhahastā guhānanāḥ |
kṛṣṇādrisadṛśāścānye mahākālasamāḥ pare || 33 ||
[Analyze grammar]

yatra tatrā'bhavan rudrāḥ koṭirarbudameva ca |
caturdaśasu lokeṣu rudrā rudrā na cetare || 34 ||
[Analyze grammar]

krūrāḥ kruddhā yuyudhānā bhoktuṃ brahmāṇamāyayuḥ |
rudraṃ sveṣāṃ prasraṣṭāraṃ cāpi jagdhuṃ pradudruvuḥ || 35 ||
[Analyze grammar]

tadā brahmā svaputraṃ taṃ prāhemān drāk prasaṃhara |
nedṛśī tu prajā kvāpi lokaśāntikarī bhavet || 36 ||
[Analyze grammar]

rūpeṇā'pyapratimā ca guṇena kṣayakāriṇī |
rudrān bhayaṃkaraṃ karma kurvāṇān bhakṣakānimān || 37 ||
[Analyze grammar]

śīghraṃ nāśaya putra tvaṃ nedṛśī sṛṣṭiriṣyate |
rudreṇa pitṛvākyaṃ tatsamāgṛhya kṣaṇāntare || 38 ||
[Analyze grammar]

svāṭṭahāsād bibhatso nā kṛtāntākhyo mahābalaḥ |
pāśakhaḍgakaro daṃṣṭrācūrṇitā'ṇḍa ivā'dvayaḥ || 39 ||
[Analyze grammar]

samutpādita evā'yaṃ dhṛtahastāṃjalirmuhuḥ |
kasmādutpāditaścāhaṃ kiṃ kāryaṃ me'nuśādhi mām || 40 ||
[Analyze grammar]

rudraḥ prāha tvimāṃ sṛṣṭiṃ kāpathamanugāminīm |
raudrāṃ bhayaṃkarīṃ sarvalokasaṃsthāsu saṃsthitām || 41 ||
[Analyze grammar]

śīghraṃ nāśaya bhadraṃ te mama prītyā bhaviṣyati |
kṛtāntastāṃ janakājñāṃ samādāya pracakrame || 42 ||
[Analyze grammar]

kṣayaṃ kartuṃ hi rudrāṇāmagnimutpādya vaktrataḥ |
netrebhyaśca tathā jvālānalamutpādya sarvaśaḥ || 43 ||
[Analyze grammar]

caturdaśasu lokeṣu yatra yatrā'bhavan prajāḥ |
raudryastatra hi sarvatra vināśaṃ kṛtavān param || 44 ||
[Analyze grammar]

netravaktraśarīrebhyo jvālākarṣaṇavidyutaḥ |
utpannā dīrghapravahā brahmāṇḍe ca sthale sthale || 45 ||
[Analyze grammar]

gatvā gatvā ca rudrāṃstānanviṣyā'viṣya kṛtsnaśaḥ |
prasaṃjahruraśeṣāṃstān hāhākāro mahānabhūt || 46 ||
[Analyze grammar]

vidravanti pradravanti cotpatanti tatastataḥ |
prakrośanti sakaruṇaṃ trāyasveti vadanti ca || 47 ||
[Analyze grammar]

tathāpi yatra gacchanti tatra jvālāstadagragāḥ |
vināśārthamathā''yānti nāsti trāṇasthalaṃ manāk || 48 ||
[Analyze grammar]

kutrā'pyalabdhatrāṇāste parāvṛtya patanti vai |
jvālānale mahākāye kṣayaṃ rudrāḥ prapedire || 49 ||
[Analyze grammar]

yadā catudarśabileṣveko'pi nahi śeṣitaḥ |
tadā kṛtānto virataḥ śāntaścājo'bhavattadā || 50 ||
[Analyze grammar]

rudraścātha svaputreṇa kṛtāntena samaṃ sadā |
nivāsārthaṃ svakaṃ sthānaṃ yayāce svasya pitṛtaḥ || 51 ||
[Analyze grammar]

dattaṃ ca brahmaṇā tasmai dhāma satyasthamaiśvaram |
nāmnā raudraṃ tu divyaṃ tatkhyātaṃ lokaṃ tu vai mahaḥ || 52 ||
[Analyze grammar]

yatra brāhmāstu saṃkalpāḥ satyā bhavanti sarvadā |
yadicchanti satyasthāste phalanti ca tattathā || 53 ||
[Analyze grammar]

satyalokasya māhātmyaṃ satyameva bhavatyapi |
satyetibrahmaṇaḥ śabdaḥ sattāmātrastu sammataḥ || 54 ||
[Analyze grammar]

brahmalokastataḥ satyo brahmaṇaiva prabhāsvaraḥ |
brahmaṇaḥ sa tu sāmarthyādapratīghātalakṣaṇaḥ || 55 ||
[Analyze grammar]

tasmādayaṃ satyaloko hyapunarbhavagāmiṇām |
tatrāpi nyāyahīnānāṃ kṛtānto daṇḍadaḥ smṛtaḥ || 56 ||
[Analyze grammar]

nāmnā kṛtapuraṃ ceti tasya nyāyālayaḥ smṛtaḥ |
brahmaṇo'pi sudharmākhyā sabhā lokottarā matā || 57 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne dharmarudrayoḥ sṛṣṭyādinirūpaṇanāmā pañcadaśo'dhyāyaḥ || 15 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 15

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: