Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 14 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrī nārāyaṇa uvāca |
atha brahmā mānasīṃ tu sṛṣṭiṃ caicchat sarūpiṇīm |
mṛdyamardakabhāvena guṇasṛṣṭimakalpayat || 1 ||
[Analyze grammar]

brahmā svavittivibhavādbahuvītidhārāḥ |
svecchāpravāhavibhavādabhilāṣadhārāḥ |
yatnāt svakīyaguṇato vahuyatnakūṭā |
nutpādya sṛṣṭikaraṇāya purukriyāśca || 2 ||
[Analyze grammar]

svasmānmanāṃsyaparimāṇaguṇāni kṛtvā |
saṃkhyāṃ parārdhaguṇitāṃ ca tato'pyasaṃkhyām |
mānaṃ ca hrasvamaṇu dīrghamatho mahacca |
sṛṣṭvā viyoganu suyogamataḥ paraṃ ca || 3 ||
[Analyze grammar]

jyeṣṭhatvamarthasukaniṣṭhakatā'ntikatve |
dūratvamarthagurutāṃ dravatāṃ tato'nyam |
snehaṃ tathā kamalajo viracayya naijāt dehād guṇān |
bahuvidhān samatiṣṭhipattān || 4 ||
[Analyze grammar]

māyāṃ nigṛhya nijamānasasaṃsthitāṃ saḥ |
tasyāstamo'pi ca vimohamapi dvitīyam |
mohaṃ mahāntamapi turyasuparvasaṃjñaṃ |
tāmisramandhatamasaṃ ca sasarja pañca || 5 ||
[Analyze grammar]

ajñānavṛttaya iti sma bhavanti sṛṣṭā |
vālambya yā bhavavahāḥ subhavanti jīvāḥ |
tā eva rūpavivareṇa vibhinnasaṃjñā |
āvidyamasmibhavanaṃ samarāgakaśca || 6 ||
[Analyze grammar]

dveṣo bhayaṃ ta iti sarvaśarīrisaktā |
brahmā sasarja punarapyatha satpramāṇam |
vaikalpakaṃ ca nu viparyayamugranidrāṃ |
svapnaṃ suṣuptimatha ghoratarāṃ nu vṛtim || 7 ||
[Analyze grammar]

mauḍhyaṃ ca narma hasanaṃ kapaṭaṃ ca māyāṃ |
vedhāstataḥ samasasarja nu saṃśayaṃ ca |
tarkaṃ ca vādamatha jalpamatho vitaṇḍāṃ |
kāpaṭyacauryamatha tacchalamāmṛṣātvam || 8 ||
[Analyze grammar]

laulyaṃ tṛṣāmapi tathā''surabhāvanāṃ ca |
nāstikyamugrataranirdayatāmaśāntim |
asnigdhatāṃ paramarukṣataratvamārtiṃ |
ghātaṃtiraskṛtimathārdhagaḍutvamugram || 9 ||
[Analyze grammar]

sṛṣṭiṃ samānāṃ samupadravānvitā |
dṛṣṭvā vicāryyā'tha tamomayīṃ muhuḥ |
pāpīyasīṃ svasya viruddhayāminīṃ |
na cittaśāntiṃ samavāptavānajaḥ || 10 ||
[Analyze grammar]

aśāntasya vidheḥ pṛṣṭhādadharmaḥ samajāyata |
anītistena sākaṃ vai protpannā sahacāriṇī || 11 ||
[Analyze grammar]

bhāryāstathā'bhavaścintā'sūyerṣyā mamatā mṛṣā |
āśā'hantā tathā tṛṣṇā duṣṭatā nikṛtiḥ spṛhā || 12 ||
[Analyze grammar]

hiṃsā duruktiraśraddhā'śāntinirdayatā tathā |
amedhā cā'pyatuṣṭiścā'puṣṭyamaitryakriyāstathā || 13 ||
[Analyze grammar]

abuddhiragatiścāpyatitikṣā'thā'gatistathā |
anunnatiramūrtiścā'nuparaktistathā'kṣamā || 14 ||
[Analyze grammar]

asmṛtiśca suṣuptiścā'jāyanta saṃsṛtipradāḥ |
tatputrāstu mado lobho raso mohaśca matsaraḥ || 15 ||
[Analyze grammar]

daṃbhaḥ kāmastathā krodho darpaḥ pāruṣyamanṛtam |
sneho mānaṃ ca kāluṣyaṃ droho'śaucaṃ kalistathā || 16 ||
[Analyze grammar]

aśaucaṃ cā'pyaviśvāsaścauryaṃ pānaṃ dyutaṃ tathā |
garvo nāstikyamevāpi pramādo rāga eva ca || 17 ||
[Analyze grammar]

paiśunyaṃ vyasanaṃ duḥkha dveṣo'jñānaṃ bhayaṃ tathā |
pāpaṃ mṛtyuranaiśvaryaṃ kauṭilyaṃ cā'pyanigrahaḥ || 18 ||
[Analyze grammar]

amārdavamasantoṣo'dhairyaṃ caivā'pyanarthakaḥ |
atyāgaścā'pyayogaścā'prasādo'praśrayastathā || 19 ||
[Analyze grammar]

alābho'nudyamaścā'pyadamo vighnamiti smṛtāḥ |
putryaścaivā'pyadharmasya jātā bahvyo hi duḥkhadāḥ || 20 ||
[Analyze grammar]

ghṛṇā nindā ca kutsā ca jugupsā kūṭatā tathā |
pratāraṇā chalā'nyāyā prasahyatā ca dhikkṛtiḥ || 21 ||
[Analyze grammar]

chicchikārā hyararrāṭī hāhākārā ca vedanā |
pīḍā hṛdayadāhā ca kālimā mohinī tathā || 22 ||
[Analyze grammar]

hṛtphālā prabhayā yonirmaladā phaṭprakāṇḍikā |
kāmanā ca rajasrotā liṭkarī kṣuvatī tathā || 23 ||
[Analyze grammar]

kudṛṣṭiśca kuśīlā ca praguhyāśā'ṅgaliṅgikā |
kṛpaṇatā parādhīnā malinatā daridratā || 24 ||
[Analyze grammar]

ariṣṭā cā'paśakunā duritā pāpiṇī tathā |
kuṇapā raktapā śukrapāyinī pātinī tathā || 25 ||
[Analyze grammar]

parasvabhedikā ṣaṇḍhā māriṇī vihvalā tathā |
abhānā ca tamaskarī ghorā digvibhramā tathā || 26 ||
[Analyze grammar]

āḍambarā viḍambānā cākasmikī mṛtaṃkarī |
etāḥ proktā adharmasya putrya udvejikāḥ sadā || 27 ||
[Analyze grammar]

sā'patyaṃ tu tamadharmaṃ dṛṣṭvā vedhāstutoṣa na |
tadā śāntipradāṃ sṛṣṭiṃ kartumaicchad hṛdā punaḥ || 28 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne brahmaṇo mānasasṛṣṭau guṇā'jñānā'dharmasṛṣṭinirūpaṇanāmā caturdaśo'dhyāyaḥ || 14 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 14

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: