Lakshmi-tantra [sanskrit]

44,377 words | ISBN-10: 8120817354 | ISBN-13: 9788120817357

The Sanskrit text of the Lakshmi Tantra, an ancient text belonging to the Pancaratra tradition possibly dating to the 9th century A.D. The Lakshmitantra is devoted to the worship of Goddess Lakshmi (the Shakti of Vishnu-Narayana) although it also glorifies all women in general. Alternative titles: Lakṣmītantra (लक्ष्मीतन्त्र), Lakṣmī-tantra (लक्ष्मी-तन्त्र), Laksmitantra.

tripañcāśo'dhyāyaḥ - 53
śrīḥ---
kriyāpādaṃ pravakṣyāmi saṃkṣepeṇa puraṃdara|
paricyutamalaḥ snāto yathāvacchāsradarśanāt || 1 ||
ekāntaṃ sthānamāsādya sthānaśuddhipuraḥsaram|
jñānabhāvanayā śakra bhūtaśuddhiṃ samācaret || 2 ||
pṛthivyādi prakṛtyantaṃ yat prakṛtyaṣṭakaṃ viduḥ|
sthūlasūkṣmavibhedena tatra rūpadvayaṃ smṛtam || 3 ||
cakṣurgocarasaṃsthānaṃ sthūlarūpaṃ tu varṇyate|
kāraṇākāratā tatra sūkṣmaṃ tanmātramucyate || 4 ||
sthūlasūkṣmavibhedena tattvametad dviraṣṭakam|
viṣayendriyavṛttīstu tatra tatra niveśayet || 5 ||
upasthaghrāṇagandhādipañcakeṣu trayaṃ trayam|
pṛthivyādimahābhūtapañcakaistatkramānnayet || 6 ||
mano'bhimāna ityetadahaṃkāre śamaṃ nayet|
prāṇamadhyavasāyaṃ ca buddhitattve nigūhayet || 7 ||
sattvaṃ rajastamaścāpi mūlāvyakte śamaṃ nayet|
dviraṣṭake tu varge'smin mūlāṣṭakamanusmaret || 8 ||
tattatsaṃjñā dhruvādyā huṃphaḍantāḥ pākaśāsana|
māṃsaṃ medastathāsṛk ca reto vyomākṣaratrayam || 9 ||
paraṃ paraṃ binduyutaṃ sūkṣmāṣṭakamanusmaret|
asmin bījāṣṭake māyāmindukhaṇḍena saṃyutām || 10 ||
mantrānimān vijānīyācchaktyaṣṭakagatān budhaḥ|
nivṛttiśca pratiṣṭhā ca vidyā śāntistathaiva ca || 11 ||
śāntyatītābhimānā ca prāṇā guṇavatī tathā|
pṛthivyādiprakṛtyantāḥ śaktīretāḥ smaredbudhaḥ || 12 ||
bījāṣṭake tu tatraiva vahnimāyārdhacandrakān|
saṃyojya mantrān jānīyādadhiṣṭhātṛgatānimān || 13 ||
kālāgnyarkasahasrābhāṃ nirdhūmāṅgārasaṃnibhāma|
māṃ smṛtvā manmukhotthena vahninā nirdahed bhuvam || 14 ||
somāyutābhamadvaktrajena siñcetetathāmbunā|
sthānaśuddhirbhavedevaṃ bhūtaśuddhimataḥ śṛṇu || 15 ||
iti śrīpāñcarātrasāre lakṣmītantroddhāre tantrārthasaṃgrahe tripañcāśo'dhyāyaḥ
********iti tripañcāśo'dhyāyaḥ********

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshmi-tantra Chapter 53

Cover of edition (2016)

Lakshmi Tantra (Hindi translation)
by Shri Kapildev Narayan (2016)

728 pages; [Publisher: Chaukhamba Surbharati Prakashan]

Buy now!
Like what you read? Consider supporting this website: