Lakshmi-tantra [sanskrit]

44,377 words | ISBN-10: 8120817354 | ISBN-13: 9788120817357

The Sanskrit text of the Lakshmi Tantra, an ancient text belonging to the Pancaratra tradition possibly dating to the 9th century A.D. The Lakshmitantra is devoted to the worship of Goddess Lakshmi (the Shakti of Vishnu-Narayana) although it also glorifies all women in general. Alternative titles: Lakṣmītantra (लक्ष्मीतन्त्र), Lakṣmī-tantra (लक्ष्मी-तन्त्र), Laksmitantra.

dvicatvāriṃśo'dhyāyaḥ - 42
śakraḥ---
saṃsārasāgarottārapotapādāmbujadvaye|
hṛṣīkeśamahiṣyai te bhūyo bhūyo namo namaḥ || 1 ||
1. - - - - - - - - - - - - -
tvatprasādānmayā devi śruto dīkṣāvidhiḥ kramāt{1}|
tārikāyā vadābjasthe paurascaraṇikīṃ kriyām || 2 ||
2. puraścaraṇaṃ nāma gurūpadeśāt gṛhītasya mantrasya svābhīṣṭaphalapradatvasaṃpādanārthaṃ kriyamāṇo vratahomādiḥ|
śrīḥ---
ahaṃ nārāyaṇī nāma śaktirnārāyaṇāśritā|
tasyā me paramā pūrtistārikā bhuvaneśvarī || 3 ||
3. - - - - - - - - - - - - -
tasyā me piṇḍabhūtāyāḥ śṛṇu sādhanasaṃpadam|
kṛṣṇāṣṭamīṃ samārabya yāvatkṛṣṇacaturdaśī || 4 ||
4. piṇḍabhūtāyā iti| piṇḍamantrarūpāyā ityarthaḥ|
sa kālastārikāsiddhau tantrajñaiḥ saṃpradarśitaḥ|
mahāpāpairasaṃspṛṣṭaḥ prakhyātairatipātakaiḥ || 5 ||
5. - - - - - - - - - -
nāstikyātpracyuto bhāvānninditābhyāsavarjitaḥ|
bhūteṣu bhāvayanmaitrīṃ kṛtapāpānutāpavān || 6 ||
6. - - - - - - - - - - -
uccāpacāni pāpāni prāyaścittaiḥ śamaṃ nayet|
brahmacārī haviṣyāśī satyavādī dṛḍhavrataḥ || 7 ||
7. - - - - - - - - - - - -
saṃnidhau manasā viṣṇoroṃkāraṃ niyutaṃ japet|
mahāvyāhṛtibhirhomānayutaṃ sarpiṣācaret || 8 ||
8. niyutaṃ daśa lakṣāṇi| ayutaṃ daśa sahasrāṇi|
sāvitryā ca tilairhomaṃ tāvatsaṃkhyaṃ samācaret|
mahāpāpātipāpmānau vihāya prathitau kṛtau || 9 ||
9. prathitau vihāyeti| aprakāśakṛtau ityarthaḥ|
etādṛśaṃ vidhiṃ kṛtvā praṇavāditrayeṇa tu|
mahāpāpātipāpādyairaprakāśairvimucyate || 10 ||
10. - - - - - - - - - -
upavāsādibhistadvat prakāśairapi cetaraiḥ|
tisro vopavasedrātrīraghamarṣaṇatattvavit || 11 ||
11. upavāsādibhirityanena prakāśakṛtānāṃ prāyaścittamucyate|
trirahnasrirniśāyāśca savāsā jalamāviśet|
pratisaṃdye nimajjaṃ srisrirjapannaghamarṣaṇ || 12 ||
12. - - - - - - - - - - -
pratimajjanamevaṃ tu kṣapayettat trirātrakam|
caturthe'hani vai dadyād brāhnaṇāya payasvinīm || 13 ||
13. - - - - - - - - - - - - -
evaṃ pūto bhavet prāgvadaśeṣeṇāpi cāṃhasā|
ātmānamabhiṣiñcedvā trisaṃdhyaṃ pañcagavyataḥ || 14 ||
14. - - - - - - - - - - - - -
tisro nītvā kṣapā evaṃ mucyate sarvakilbiṣaiḥ|
tārādipañcakaṃ teṣāmekaikamathavā{2} dhiyā || 15 ||
15. tārādipañcakamiti| tāraṃ vyāhṛtīḥ sāvitrīṃ tārikām anutārikāṃ cetyarthaḥ|
{2. api vā B. F. }
japan piban samīkṣeta vaiṣṇavaṃ vimalojjvalam|
ahorātrakṛtairevaṃ mucyate sarvapātakaiḥ || 16 ||
16. vaiṣṇavaṃ samīkṣeteti kṛtasya karmaṇaḥ sādguṇyārthamuktam|
bhuvane yānti ye viṣmumapāpā dharmatatparāḥ|
taspaṅktistho'pi bhuktvā mucyate sarvapātakai || 17 ||
17. vaiṣṇavamahimānamāha---bhuvana ityādinā| viṣṇuṃ śaraṇyatvena prapannā vaiṣṇavā ityarthaḥ|
dharmaiḥ pāpaṃ kṣayaṃ nītvā maharṣigaṇasaṃmataiḥ{3}|
tārikāmāśrayet paścādbhavasāgaratārikām || 18 ||
18. - - - - - - - - - - - - -
{3. saṃmitaiḥ G. }
upoṣya vidhivanmantrī kṛṣṇapakṣasya saptamīm|
sthitvā saṃdhyāmathāṣṭamyāṃ tārikājapamācaret || 19 ||
19. - - - - - - - - - - - - - -
anujjhana vihitaṃ karma kāmyāntaravivarjitaḥ|
divye saiddhe tathaivārṣe viṣṇorāyatane'male || 20 ||
20. - - - - - - - - - - - -
parvatāgre nadītīre goṣṭhe bilvavane'pi |
payoyāvahaviṣyāṇāmaśannanyatamaṃ sakṛt || 21 ||
21. - - - - - - - - - - - - -
japaṃ dvādaśasāhasraṃ kuryādvai sapta vāsarān|
daśāṃśaṃ tarpaṇaṃ kuryādāhutīścāpi sarpiṣā || 22 ||
22. - - - - - - - - - - -
anena vartamānasya vidhinā tārikāvidhau|
caturdaśīniśīthe cecchubhaṃ paśyati darśanam || 23 ||
23. - - - - - - - - - - - -
surākumbhasya lābho surāpānamathāpi |
sriyā kāmābiṣeko darśanaṃ sudṛśo'thavā || 24 ||
24. - - - - - - - - - - - - -
tayā vāliṅganaṃ bhāvāt saha bhogo'thavā tayā|
mantrasiddhestayoktirvā phalalābho'thavā tataḥ || 25 ||
25. - - - - - - - - - - - - -
saumyasya darśanaṃ vāpi mithunasya surūpiṇaḥ|
rājño darśanaṃ rājamahiṣyā vātha darśanam || 26 ||
26. - - - - - - - - - - - - -
nārāyaṇasya sākṣāt svapne dṛṣṭirmamāpi |
pativrātādarśanaṃ vaiṣṇavairvā samāgamaḥ || 27 ||
27. - - - - - - - - - - -
yaccānyat svapnaśāsreṣu śabdyate śubhadarśanam|
labdhāśastata utthāya tyaktanidro jitaklamaḥ || 28 ||
28. - - - - - - - - - - - - -
ācamya prayato mantrī smarenmāṃ saṃstare niśām|
atha prātaḥ samutthāya kṛtasaṃdyāvidhikramaḥ || 29 ||
29. saṃstare śayyāyām| niśāmityatyantasaṃyoge dvitīyā|
tulyaśīlavayorūpau surūpau dharmatatparau|
adīnākṛpaṇākārau rūpavantau manasvinau || 30 ||
30. - - - - - - - - - - - -
daṃpatī yauvanāvasthau prasannamṛdubhāṣiṇau|
āhūya snāpayitvā tau lakṣmīnārāyaṇātmakau || 31 ||
31. - - - - - - - - - - - - -
bhūṣayitvā ca vasrādyairakurvan vittavañcanām|
āśitau liptagandhāṅgau dakṣiṇāparitoṣitau || 32 ||
32. - - - - - - - - - - - - -
prārthayettārikāsiddhiṃ lakṣmīnārāyaṇātmanā|
astvevamiti vākyānte {4}tāvāvāṃ śaraṇaṃ vrajet || 33 ||
33. tāvāvāmiti| lakṣmīnārāyaṇākhyāsmadrūpiṇau tau daṃpatī ityarthaḥ|
vācayitvā tataḥ svasti vaiṣṇavān vedavittamān|
dvijāgryāṃstarpayitvātha vartetābhīṣṭasaṃpade || 34 ||
34. - - - - - - - - - - - -
caturdaśīniśāyāṃ cenna paśyet svapnadarśanam|
amāvāsyāṃ samārabya yāvatkṛṣṇasya {5}saptamī || 35 ||
35. - - - - - - - - - - - - - - -
{5. pa़ñcamī B. G. }
tāvantaṃ vratavāneva vartayet kālamapyatha|
trisahasraṃ japaṃ kurvannekabhuktena vartayan || 36 ||
36. ekabhuktena ekavārabhojanena|
madye kaumāradārāṇāmṛtuṃ prāptamalaṅghayan|
anindan kāminīvṛttaṃ daṃpatī nandayan dhiyā || 37 ||
37. - - - - - - - - - - - - -
ṛte pāpaṃ priyaṃ kurvan kāminīnāmalolupaḥ|
tataḥ kṛṣṇāṣṭamīṃ prāpya pūrvavajjapamācaret || 38 ||
38. - - - - - - - - - - - - -
kurvan homādikaṃ sarvaṃ svapnadṛṣṭau nivartayet|
yāvaccihnāni saṃpaśyet tāvadevaṃ samācaret || 39 ||
39. - - - - - - - - - - - - -
siddhāyāṃ tārikāyāṃ tu sarvaṃ ca labhate naraḥ|
samyakkartā ca śāsrāṇāmadyātmagatikovidaḥ || 40 ||
40. - - - - - - - - - - - - -
sarvatantravidhānajñaḥ sarvavedāntapāragaḥ|
sarvasaṃdehanirbhedī sarvanirṇayapāragaḥ || 41 ||
41. - - - - - - - - -
yathārthavāgṛjurvāgmī dharmasāgarapāragaḥ|
parasya svasya vāyaṃ hi viniyogaṃ cikīrṣati || 42 ||
42. - - - - - - - - - - - - -
nigrahe'nugrahe vāpi sa sa sidhyati sarvadā|
śakraḥ---
namaḥ saṃpūrṇaṣāḍguṇyavigrahāyai haripriye || 43 ||
43. - - - - - - - - - - -
aravindagṛhāyai te govindagṛhamedhini|
tvanmukhābjācchratā siddhistārikāyā viśeṣiṇī || 44 ||
44. - - - - - - - - - - - - - -
sthūlasūkṣmaparākārā yathāvacca pradarśitāḥ{6}|
sādhitāyā vidhānena tārāyāsrividhātmanaḥ || 45 ||
45. - - - - - - - - - - - -
{6. prakāśitā C. }
viniyogamidānīṃ me vaktumarhasi padmaje|
śrīḥ---
ekaḥ ṣāḍguṇyapūrṇātmā haṃso nārāyaṇo vaśī || 46 ||
46. - - - - - - - - - - - - -
haṃsī śaktirahaṃ tasya vaśinī sarvakāmadā|
haṃso haṃsī ca tāvāvāmuditau tārikātmanā || 47 ||
47. - - - - - - - - - - - - -
tasyā asmatsvarūpāyā viniyogaṃ nibodha me|
nānāvidheṣu mantreṣu bāhyāntaravibhāgataḥ || 48 ||
48. - - - - - - - - - - -
yāvanto yādṛśā ye ca mantrāḥ santi parāvarāḥ|
tadīyā viniyogā ye yāvantaḥ santi yādṛśāḥ || 49 ||
49. - - - - - - - - - - - - -
tāvantastādṛśāste'syā viniyogā na saṃśayaḥ|
tathāpi viniyogānme kāṃścicchakra niśāmaya || 50 ||
50. - - - - - - - - - - - - -
dharmārthakāmamokṣeṣu sadyaḥ pratyayakārakān|
kṛṣṇājinottarāsaṅgāṃ kṛṣṇājinanivāsinīm || 51 ||
51. - - - - - - - - - - - - -
kṛṣṇājināmbarāṃ trastakṛṣṇaśābaśubhekṣaṇām|
pūrṇacandranibhāṃ dhyātvā brahmamudrākṣasūtriṇīm || 52 ||
52. - - - - - - - - - - - - -
saroruhe dadhānāṃ cāpyaparasmin karadvaye|
itthaṃ māmambujākṣaṃ devadevaṃ janārdanam || 53 ||
53. - - - - - - - - - - - - -
dhyātvā lakṣaṃ japettārāṃ dharmaḥ pratyakṣatāmiyāt|
vibhusaṃkhyāmitānprasthāñśālīnāṃ taṇḍulātmanām || 54 ||
54. - - - - - - - - - - - - -
sarpiṣastāvataḥ prasthān śarkarāyāḥ palāni ca|
guḍasya vāpi tāvanti pācayedekapātragān || 55 ||
55. - - - - - - - - - - - - -
payasā tāvatā tulyaṃ vidhinā suśṛtaṃ haviḥ|
śuklapratipadaḥ prātarudite'rdhena bhāskare || 56 ||
56. - - - - - - - - - - -
ekāhutyaiva juhuyānmahāpātrasthitaṃ haviḥ|
triṣṭubhā jātavedasyā tārikādyantaruddhayā || 57 ||
57. jātavedasyeti| "jātavedase sunavāma somam" ityādikayā ṛcā|
mahākuṇḍe mahāvahnau yantrayogena buddhimān|
atha prātaḥ samārabhya yāvadastamayaṃ raveḥ || 58 ||
58. - - - - - - - - - - - - -
avicchinnaṃ {7}ca juhuyāt sruveṇaiva gataklamaḥ|
sapiṣā saṃskṛtenaiva tādṛsyā triṣṭubhā sudhīḥ || 59 ||
59. - - - - - - - - - - - - -
{7. tu B. C. }
prātarārabhya śālyannaṃ payodadhyājyasaṃskṛtam|
ekaikaṃ bhojayedvipraṃ prātarārabhya saṃtatam || 60 ||
60. - - - - - - - - - - - -
vācayitvā dvijānante tarpayedvedavittamān|
daṃpatī vaiṣṇavau caivaṃ lakṣmīlakṣmīśasaṃjñayā || 61 ||
61. - - - - - - - - - - - -
ya evamācareddhīro vyavasāyasahāyavān|
koṭisaṃkyamanaupamyamakṣayaṃ labhate nidhim || 62 ||
62. - - - - - - - - - - - - -
imaṃ śṛṇu mahāścaryaṃ prayogaṃ pākaśāsana|
tārāmādāya pūrvaṃ tu yojayet subhagepadam || 63 ||
63. - - - - - - - - - - - - -
svāhāṃ saṃyojayet paścāttārikeyaṃ ṣaḍakṣarā|
upoṣyaiva{8} caturdaśyāṃ paurṇamāsyāmupakramet || 64 ||
64. - - - - - - - - - - - - -
{8. evaṃ B. }
japeddaśasahasraṃ tāmārāme śobhanadrume|
āsīno madhyataḥ samyakpūrṇakumbhapradīpayoḥ || 65 ||
65. - - - - - - - - - - - - -
dhyāyanmāṃ padmagarbhābhāṃ paṅkajadvayadhāriṇīm|
dvibhujāmasitāpāṅgīṃ nīlakuñcitamūrdhajām || 66 ||
66. - - - - - - - - - - - - -
smitapūrṇamukhīṃ ramyāṃ pīnonnatapayodharām|
sarvābharaṇasaṃpūrṇāṃ dukūlottamavāsinīm || 67 ||
67. - - - - - - - - - - -
suśubhāṃ subhagāmitthaṃ dhyāyañjapamathācaret|
tarpayejjuhuyāccaiva daśāṃśaṃ tārayānayā || 68 ||
68. - - - - - - - - - - - -
baliṃ dadyācca śālyannaṃ payoghṛtaguḍānvitam|
sriyaṃ lakṣaṇasaṃpannāṃ pūjitāṃ bhojayetsudhīḥ || 69 ||
69. - -

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshmi-tantra Chapter 42

Cover of edition (2016)

Lakshmi Tantra (Hindi translation)
by Shri Kapildev Narayan (2016)

728 pages; [Publisher: Chaukhamba Surbharati Prakashan]

Buy now!
Like what you read? Consider supporting this website: